वेदाध्यायस्य एकः भागः।
Ex. पितामहः प्रतिदिने पञ्च अनुवाकान् पठति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
benঅনুবাক
gujઅનુવાક
hinअनुवाक्
kasاَنُواک
kokअनुवाक
malഅനുവാക
marअनुवाक
oriଅନୁବାକ୍
panਅਨੁਵਾਕ
tamஅனுவாக்
urdانُوواک
अध्यायस्य प्रकरणस्य वा भागः।
Ex. अस्य अनुवाकस्य अर्थः मया न ज्ञातः।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
malഅദ്ധ്യായഭാഗം
urdاقتباس