Dictionaries | References

अनुज्ञाफलकम्

   
Script: Devanagari

अनुज्ञाफलकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वाहने प्रतिष्ठापितं सः फलकः विशेषतः अग्रे अथवा पृष्ठभागे यस्मिन् अधिकारपूर्वं प्राप्ता संख्या लिखिता।   Ex. अस्य वाहनस्य अनुज्ञाफलकः त्रुटितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujનમ્બર પ્લેટ
kasنَمبَر پَلیٹ
malനമ്പര്‍ പ്ലേറ്റ്
mniꯅꯝꯕꯔꯄꯂ꯭ꯦꯇ
telబిగుదుగాలేని బిర్రుగాలేని
urdعددی تختی , نمبر پلیٹ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP