Dictionaries | References

अनलचूर्णगोलः

   
Script: Devanagari

अनलचूर्णगोलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोहानलचूर्णादियुक्तः सः गोलः पिण्डः यः अस्त्रैः हस्तेन वा शत्रौ प्रक्षिप्यते ।   Ex. दुर्गविजयार्थे सेनया भूरि अनलचूर्णगोलाः प्रयुज्यन्ते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP