Dictionaries | References अ अधिकारितन्त्रम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अधिकारितन्त्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शासनस्य सा रीतिः यस्यां राज्यस्य अधिकारपदस्थाः कर्मकराः उत्तरदायिनः सन्ति। Ex. अधिकारितन्त्रम् समाजस्य उन्नत्याम् अवरोधः अस्ति। ONTOLOGY:सामाजिक अवस्था (Social State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:asmআমোলাতন্ত্র bdआमोलखान्थि benআমলাতন্ত্র gujનોકરશાહી hinनौकरशाही kanನೌಕರಶಾಹಿ kasنوکَرٲزی kokनोकरशाय malഉദ്യോഗസ്ഥഭരണം marनोकरशाही mniꯂꯣꯏꯁꯪ꯭ꯄꯊꯥꯞ꯭ꯅꯥꯏꯕ꯭ꯂꯩꯉꯥꯛ nepनोकरसाही oriଅମଲାତନ୍ତ୍ର panਨੌਕਰਸ਼ਾਹੀ tamஅதிகார வர்க்கம் நடத்தும் ஆட்சிமுறை telనిరంకుశ అధికార వర్గ ప్రభుత్వం urdنوکرشاہی noun तत् तन्त्रं यस्मिन् स्वेच्छाचारस्य आधारेण कार्यादयः अशृङ्खलाबद्धरीत्या अवरुद्धः अथवा यस्य कार्यस्य पूर्णता काले न जाता वा सा शासनप्रणाली या अपेक्षितात् कालात् अधिकं कालं गृह्णाति । Ex. नैकासु महत्त्वपूर्णासु योजनासु अधिकारितन्त्रस्य दुष्प्रभावः जायते । ONTOLOGY:सामाजिक अवस्था (Social State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:benলালফিতেতন্ত্র gujતુમારશાહી hinलालफीताशाही oriନାଲିଫିତା urdلال فیتہ شاہی , دفترشاہی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP