Dictionaries | References

अधिकारितन्त्रम्

   
Script: Devanagari

अधिकारितन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शासनस्य सा रीतिः यस्यां राज्यस्य अधिकारपदस्थाः कर्मकराः उत्तरदायिनः सन्ति।   Ex. अधिकारितन्त्रम् समाजस्य उन्नत्याम् अवरोधः अस्ति।
ONTOLOGY:
सामाजिक अवस्था (Social State)अवस्था (State)संज्ञा (Noun)
 noun  तत् तन्त्रं यस्मिन् स्वेच्छाचारस्य आधारेण कार्यादयः अशृङ्खलाबद्धरीत्या अवरुद्धः अथवा यस्य कार्यस्य पूर्णता कालेजाता वा सा शासनप्रणाली या अपेक्षितात् कालात् अधिकं कालं गृह्णाति ।   Ex. नैकासु महत्त्वपूर्णासु योजनासु अधिकारितन्त्रस्य दुष्प्रभावः जायते
ONTOLOGY:
सामाजिक अवस्था (Social State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP