Dictionaries | References

अधःप्रवाहः

   
Script: Devanagari

अधःप्रवाहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नदीषु समुद्रादीषु च वर्तमानात् उपरिष्टात् जलस्तरात् अधस्तनः जलप्रवाहः।   Ex. काष्ठम् अधःप्रवाहे वहति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP