Dictionaries | References

अङ्गच्छेदनम्

   
Script: Devanagari

अङ्गच्छेदनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि अङ्गादेः छेदनं कृत्वा तेषां पृथक्करणम्।   Ex. शाहजहाँ इति नाम्ना राज्ञा तेजोमहालयस्य निर्मातृणां तेजोमहालयस्य निर्माणानन्तरं अङ्गच्छेदनं कृतम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP