Dictionaries | References

अग्रबीजः

   
Script: Devanagari

अग्रबीजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः क्षुपः यः एकस्मात् स्थानात् गृहीत्वा अन्यत्र रोपयति।   Ex. सः कृषीक्षेत्रे अन्नस्य अग्रबीजान् रोपयति।
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP