-
adj
-
TREATED , p. p.
आचरितः -ता -तं, व्यवहृतः &c., व्यवहारितः &c., सेवितः&c.;
‘ill-treated,’ अपकृतः &c., कुव्यवहारितः -ता -तं;
‘well- treated,’ सत्कृतः -ता -तं, सुव्यवहारितः &c., सेवितः &c., सेव्यमानः-ना -नं. —
(Treated of) प्रस्तुतः -ता -तं, विचारितः -ता -तं, मथितः&c., निरूपितः &c.;
‘at length,’ प्रपञ्चितः -ता -तं.
Site Search
Input language: