साधनविशेषः, विशिष्टकार्यार्थे विनिर्मितः चुम्बकस्य गुणधर्मयुक्तः खण्डः, यस्य चुम्बनक्षमता न कदापि क्षीयते
Ex. कान्तलोहः लोहम् आकर्षति
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
चुम्बकः कान्तपाषाणः
Wordnet:
benচুম্বক পাথর
gujચુંબક પથ્થર
hinचुंबक पत्थर
kokचुंबकफातर
marचुंबकीय दगड
oriଚୁମ୍ବକ ପଥର
panਚੁੰਬਕ ਪੱਥਰ
urdمقناطیسی پتھر