संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
आचार्यलक्षण पटलः

अथ क्रियापादः - आचार्यलक्षण पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् ।
फलपाकविधिं श्रुत्वा शिवभक्तिर्भवेद्यथा ॥१॥

तदा प्रवर्तते पुंसो लिङ्गसंस्थापनेरतिः ।
आचार्यं पूर्वमन्वेष्य मूर्तिपांस्तदनन्तरम् ॥२॥

आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः ।
सर्वशास्त्रार्थ तत्वज्ञः शिवज्ञानविशारदः ॥३॥

शिवसिद्धान्त तत्वज्ञः शिवाग्निगुरुपुजकः ।
सर्वावयवसंपूर्णः सर्वलक्षणसंयुतः ॥४॥

वयः षोडशकादूर्ध्वं सप्ततेरध उच्यते ।
शिखी वा बद्धकेशश्च कृतज्ञः प्रियदर्शनः ॥५॥

गृहस्थश्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि ।
क्रियादि ज्ञानपर्यन्त शास्त्रेषु कृतनिश्चयः ॥६॥

क्रियापादे तु निपुणश्चर्या पादानुवर्तकम् ।
योगपादे क्रियाभ्यासो ज्ञानपादानुरञ्जकः ॥७॥

हेयो पादेय तत्वज्ञस्तत्वार्थे संव्यवस्थितः ।
परं भाव विद श्रेष्ठं पञ्चधा वा परं विदुः ॥८॥

देहबन्धनिमित्तञ्च विधिवद्दीक्षितो बुधः ।
शिवज्ञानामृतानन्दस्तूहापोह विधानवित् ॥९॥

ईदृक् भूतस्तु यो विद्वान् स्थापनादीनि कारयेत् ।
स एव स्थापको वत्सनेतरः सर्वदा विभोः ॥१०॥

अनुशैवादिभिर्नैव स्थापनादीनि कारयेत् ।
कण्वादिरादि शैवैस्तु कर्तव्यं स्थापनान्तकम् ॥११॥

अन्यथा तु कृते राज्ञस्त्वाभिचारश्च देवताः ।
नतं गृह्णीत देवेशो न फलञ्जायते ततः ॥१२॥

यदि मोहेन कुर्वीत सान्निद्ध्यं न कदाचन ।
मूर्तिपांस्तु ततो वक्ष्ये आदिशैव कुलोद्भवान् ॥१३॥

आचार्यारम्भशास्त्रे तु तस्मिन्विगत संशयान् ।
तदभि प्रायतत्व ज्ञानाचार्यस्यानुकूलकान् ॥१४॥

मूर्तिञ्च मूर्तिधारांश्च ज्ञातान् सम्यक् समाहितान् ।
एभिर्गुणैः समायुक्तान् गृह्णीयातान्विचक्षणः ॥१५॥

वामनांश्च ततोज्ञात्वा वर्जयेत् तान् प्रयत्नतः ।
स्वशास्त्रसमयद्वेक्षी त्वङ्गप्रत्यङ्गहीनकः ॥१६॥

नास्तिकोमत्सरोरोगी बधिरोवृद्धिजीवकः ।
भिषक् शास्त्रोपजीवी च तथा रंगोपजीवकः ॥१७॥

पिशुनः क्रूरकर्मस्थश्च पलः पारदारिकः ।
सभीपुरोधसोगर्वीनिः सत्यश्च कृतघ्नकः ॥१८॥

सन्यासीतार्किको भ्रष्टः कृशाङ्गः शल्यजीवकः ।
परापवादशीलश्च नैष्ठिकश्च कपालिकः ॥१९॥

अति ह्रस्वस्त्वति स्थूलो अतिदीर्घोकुदर्शकः ।
विकटदन्तः कुनवीमधु वै खलतिस्तथा ॥२०॥

शिपिविष्टोव्रणोपेतश्मश्रुभ्रू चक्षुपिङ्गलाः ।
गुल्मी चैव बृहद्बीजीत्वर्शसादीनि पिडितः ॥२१॥

प्रतिष्ठा तन्त्र किञ्चित् ज्ञः पशुशास्त्रानुरञ्जितः ।
तन्वोपदेश हीनश्च विमनस्कामनस्ककः ॥२२॥

न्यूनाङ्गी चातिरिक्ताङ्गी शठः पण्योपजीवकः ।
षण्डश्च गुह्यकश्चैव नैर्गकः श्वापदन्तकः ॥२३॥

ईदृशान्वर्जयेद् विद्वान् सर्वकर्मबहिष्कृतान् ।
यदि मोहेन कुर्वीत सान्निध्यं न कदाचन ॥२४॥

आचार्यमूर्तिपांश्चैव पूर्वोक्तान् संप्रगृह्य च ।
ततश्चापेक्षयेद् वत्स शिल्पिनं सुकुलोद्भवम् ॥२५॥

स्थपतिं सूत्र गृहिणं वर्धकं तक्षकं तथा ।
स्थापकेनोदितं सर्वं शिल्पशास्त्रेण निर्दिशेत् ॥२६॥

प्रासादादि प्रकर्ताथ सोऽपि हस्तपतिः स्मृतः ।
सूत्रग्राही च मानज्ञो द्रुमाभिख्यो च वर्द्धकी ॥२७॥

तनूकरणयोग्यो यस्त्वसौ तक्षक उच्यते ।
च्छेद्यांश्च च्छेदयेत् सर्वान् भेद्ये तु द्रव्यभेदकः ॥२८॥

वेद्ये तु वेदयेद् द्रव्यां च्छिल्पिकर्मस्त्रिधा भवेत् ।
स्थपतिः सूत्रग्राही च प्रासादान् प्रतिमादिकान् ॥२९॥

कुर्यात् तदक्षिमोक्षादीन् तक्षकेन समाचरेत् ।
शेषे तु वर्जयेत् तत्र मन्त्रकर्मसु सर्वदा ॥३०॥

तेषान्तु शिल्पिकार्येऽपि स्थपतेस्तु नियोगतः ।
स्थपतिः शिल्पकार्येषु स्थापकस्यानुसारतः ॥३१॥

स्थपतिः शास्त्रकर्मज्ञः कृतकर्माभिजात्यवान् ।
न हीनाङ्गोतिरिक्ताङ्गो धर्मिष्ठः सत्यवाचकः ॥३२॥

शल्य ज्ञानान्वितः साधु दृढबन्धुरतन्द्रितः ।
ईदृशं शिल्पिनङ्ग्राह्य प्रारभेत् सर्वकर्मकम् ॥३३॥

आचार्यलक्षणं प्रोक्तं करणानां विधिं शृणु ।

इति आचार्यलक्षण पटल एकविंशतितमः॥ २१॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP