संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथातुरसंन्यासविधि:

और्ध्वदेहिकादिप्रकरणम् - अथातुरसंन्यासविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ उक्तंजाबालोपनिषदि ॥ यध्यातुर:स्यान्मनसावाचावासंन्यसेदेषपंथाब्राह्मणायानु
वित्तस्तेनेतिसंन्यासीब्रह्मविदित्येवमेवतभ्दवेदिति ॥
आतुरोपिव्दिविध:रोगादिनामुमूर्षू:जलादिव्याघ्रादिभयाक्रांतश्च ॥ तत्रद्वितीयस्यत्वाहदत्ता
त्रेय: ॥
उत्पन्नेसंकटेघोरेचोरव्याघ्रादिगोचरे ॥ भयभीतस्यसंन्यासमंगिरामुनिरब्रवीत् ॥ भारते ॥
आतुराणांचसंन्यासेनविधिर्नैवचक्रिया ॥
प्रेषमात्रस्तुसंन्यास:संन्यासंतत्रकारयेत् ॥ तथाच ॥ संन्यस्तमितियोब्रूयादित्यादिवाक्यैश्च
प्रेषमात्रोच्चारणमेवतस्यसंन्यास: ॥
सचेज्जीवतियथाधिकारंयथाविधिदंडादिकंगृहीत्वायतिधर्मयुक्तोभवेत् ॥ रोगाध्यातुरस्यपुरु
षसूक्तेहोमविरजाहोमोपवासजागरणाध्यंगकलापस्यलोप: ॥
अन्यत्सर्वंभवत्येव ॥ तस्यायंप्रयोग: ॥ कात्यायन: ॥ कृच्छ्रांस्तुचतुर:कृत्वावापनार्थमना
श्रमी ॥
आश्रमीचेत्तप्तकृच्छ्रंतेनासौयोग्यतांव्रजेत् ॥ मिताक्षरायांचतुर्विंशतिमतेप्राजापत्येएकंसातंप
नेद्वयंअतिकृच्छ्रेयंअतिकृच्छ्रेद्वयंगोदानमिति ॥
षट्‍ त्रिंशन्मतेपिपराककृच्छ्रातिकृच्छ्रेचतिस्त्रोगा: ॥ पराककृच्छ्रतप्तकृच्छ्रातिकृच्छ्रस्थाने
कृच्छ्रत्रयंचरेत् ॥
सांतपनस्यगोद्वयंअशक्तौव्रतमाचरेत् ॥ तप्तकृच्छ्रेसार्धकायद्वयंस्मृतमितिस्मृत्यर्थसारे ॥ कायंनामप्राजापत्यमेव ॥
आतुरस्ततोद्रव्यवस्त्रगृहदेवपुस्तकादियथायथंविभज्य आचार्यार्थंसंन्यासविधिपर्याप्तंस्थाप
यित्वानिर्ममोभवेत् ॥
शोकाहंकारद्विव्दंव्दंवासनांत्यजेत् ॥ ततोनित्यक्रियादिसंपाध्यनदीतीरंगत्वोपविश्यपुत्रमु
खंदृष्ट्वाजपेत् ॥
अशक्तश्चेच्छुचौदेशेसर्वंकुर्यात् ॥ त्वंब्रह्मत्वंयज्ञस्त्वंलोकइति ॥ सपुत्रस्तंप्रत्याह ॥
अहंब्रह्माहंयज्ञोहंलोकइति ॥ ततोबंधून्प्रत्याह ॥ नमेकश्चिन्नाहंकस्यचित् ॥
तत:स्नात्वादेशकालौसंकीर्त्यविष्णुंध्यात्वाअमुकगोत्रोत्पन्नस्यामुकशर्मणाममाशेषदु:खनिवृत्त्यतिशयानंदावाप्तिव्दारापरमपुरुषार्थप्राप्तयेपरमहंससंन्यासग्रहणंआतुरोक्तविधिनाकरिष्येइतिसंकल्प्यगृहस्थश्चेत्संकल्पापूर्वमेवप्रातरौपासनहोमंविधायआत्मसमारोपणंकुर्यात् ॥
विच्छिन्नाग्निश्चेत्तव्दिच्छिन्नकालातिक्रमप्रायश्चित्तंसध्य:पुन:संधानंचकृत्वा ॥
ॐ यातेअग्नेयज्ञियातनूस्तयेह्यारोहात्मानं ॥ अच्छावसूनिकृण्वन्नस्मेनर्यापुरुणि ॥
यज्ञोभूत्वायज्ञमासीदस्वांयोनि ॥
जातवेदोभुवआजायमान:सक्षयएहि ॥ इतिमंत्रेणआत्मसमारोपणंकृत्वासंन्याससंकल्पं
कुर्यात् ॥
तत:शक्तौसत्यांकक्षोपस्थवर्जंकांश्चिच्छिखार्थंपंचसप्तकेशान् स्थापयित्वासशिखंवपनं
कुर्यात् ॥
तत:स्वशक्त्यनुसारेणभस्मगोमयमृत्तिकास्नानानिकृत्वा वाससीपरिधायव्दिराचम्यधर्मा
न्धारयमाण:पात्रेजलमुध्दृत्यतदेकदेशंहस्तेगृहीत्वाप्सुजुहुयात् ॥
एषवाअग्नेर्योनि:प्राण:प्राणंगच्छस्वाहाप्राणायेदं० ॥ स्वांयोनिंगच्छस्वाहाप्राणायेदं० ॥
आपोवैसर्वादेवता:सर्वाभ्योदेवताभ्योजुहोमिस्वाहासर्वाभ्योदेवताभ्यइदं० ॥
इत्युध्दृतंजलंकिंचित्किंचिग्दृहीत्वाआहुतित्रयमप्सुहुत्वापात्रहुतशेषंतोयंआशु:शिशानइत्युवाकेनाभिमंत्र्यकिंचिदुदकंगृहीत्वा पुत्रेषणावित्तेषणालोकेषणामयात्यक्ता:स्वाहा इतिमंत्रेणपीत्वा
पुन:किंचिग्दृहीत्वाअभयंसर्वभूतेभ्योमत्त:स्वाहा इतिव्दितीयंपिबेत् ॥
ततोनि:शेषंगृहीत्वासंन्यस्तंमयास्वाहा इतितृतीयंपिबेत् ॥ तत:शक्तौसत्यांनाभिदग्धेजले
स्थित्वाअशक्तश्चेज्जलसमीपेस्थित्वासावित्रीप्रवेशंकुर्यात् ॥
ॐ भू:सावित्रींप्रविशामि ॥ तत्सवितुर्वरेण्यं ॥ ॐ भुव:सावित्रींप्रविशामि ॥ भर्गोदेवस्यधी
महि ॥ ॐ स्व:सावित्रींप्रविशामि ॥ धियोयोन:प्रचोदयात् ॥ इतिपच्छ: ॥ ॐ भुर्भूव:सावित्रींप्रविशामि ॥
ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि ॥ ॐ स्व:सावित्रींप्रविशामि ॥ धियोयोन:प्रचोदयात् ॥ इत्यर्धर्चश: ॥ ॐ भूर्भुव:स्व:सावित्रींप्रविशामि ॥ ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि ॥ धियोयोन:प्रचोदयात् ॥ इतिसर्वा ॥
ॐ भू:प्रणवंप्रविशामि ॥ ॐ भुव:प्रणवं प्र० ॥ ॐ स्व:प्रणवंप्र० ॥ ॐ भूर्भुव:स्व:प्रणवंप्र० इतिप्रणवप्रवेश: ॥ ॐ ततत्समंदीधावति० ॥ इतिसूक्तंजपित्वा ॥
नम:सवित्रेजगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ॥ त्रयीमयायत्रिगुणात्मधारिणेविरिंचि
नारायणशंकरात्मनेइतिआदित्यमुपस्थायपूर्वस्थापितशिखाकेशान् निकृत्ययज्ञोपवीतमंज
लौगृहीत्वा भू:स्वाहेत्यप्सुहुत्वाप्राच्यांदिशिप्रतिदिशंऊर्ध्वंअधस्ताच्चजलांजलीनुत्सिच्यपुत्रेष
णायाश्चवित्तेषणायाश्चलोकेषणायाश्चव्युत्थितोहमित्युक्त्वाऊर्ध्वबाहु:सूर्याभिमुखस्तिष्ठेत् ॥ देवान्साक्षिण:कृत्वाहरिंस्मरन् जलाब्दहि:स्थित्वा ॐ भू:संन्यस्तंमया ॐ भुव:संन्यस्तंमया ॥
ॐ स्व:संन्यस्तंमया ॐ भूर्भुव:स्व:संन्यस्तंमयाइतित्रिरुषांशुत्रिर्मध्यमस्वरेणत्रिरुच्चैर्वदेत् ॥ यव्दा ॐ भूर्भुव:स्व:संन्यस्तंमयेतित्रिरुपांशुचिर्मध्यमस्वरेणत्रिरुच्चैर्ब्रूयात् ॥
अर्थभावनैकाग्रचित्त:प्रेषोच्चारणंकुर्यात् ॥ ततोजलंप्रविश्यस्नात्वाचम्य ॥ अभयंसर्वभूते
भ्योनम:स्वाह्तित्रीनंजलीन् जलेक्षिप्त्वाइदंपठेत् ॥
यत्किंचिब्दंधनंकर्मकृतमज्ञानतोमया ॥ प्रमादालस्यदोषाव्दातत्सर्वंसंत्यजाम्यह्म ॥
एवंसंपूज्यभूतेभ्योदध्यादभयदक्षिणां ॥ पभ्ध्यांकराभ्यांविहरन्नाहंवाक्कायमानसै: ॥
करिष्येप्राणिनांहिंसांप्राणिन:संतुनिर्भया: ॥
यम: दत्त्वातोयांजलिंविप्रोभक्त्यासंप्रार्थयेध्दरिं ॥ सर्वदेवात्मकेतोयेतोयाहुतिमहंमरे ॥
दत्त्वासर्वेषणांत्यक्त्वायुष्मच्छरणमागत: ॥ त्राहिमांसर्वलोकेशगतिरन्यानविध्यते ॥
संन्यस्तंमेजगन्नाथपाहिमांमधुसूदन ॥ त्राहिमांसर्वदेवेशवासुदेवसनातन ॥
संन्यस्तंमेजगध्योनेपुंडरीकाक्षमोक्षद ॥ अहंसर्वाभयंदत्त्वाभूतानांपरमेश्वर ॥
युष्मच्छरणमापन्नस्त्राहिमांपुरुषोत्तम ॥ इतिपूर्वधृतवस्त्रंविसृज्यनग्नोभूत्वासप्तपदानि
गच्छेत् ॥
ततोन्येनप्रार्थित:काषायवस्त्रंकौपिनंप्रणवेनस्वीकृत्य ॥ ॐ युवासुवासा:परिवीतआगात्स
उश्रेयान्भवतिजायमान: ॥
तंधीरास:कवयउन्नयंतिस्वाध्यो३मनसादेवयंत: ॥ इतिमंत्रेणपरिदध्यात् ॥ इंद्रस्यवज्रो
सिवार्त्रघ्न:शर्ममेभव ॥ यत्पापंतन्निवारय ॥ सखामांगोपायेतिदंडं ॥
प्रणवेनसावित्र्याचकमंडलु ॥ एवमासनशिक्यादिकमपिमंत्रैर्गृहीत्वा ॥ महावाक्यब्रह्मोपदे
शार्थमुपहारसहितंयथाविधिब्रह्मिष्ठंगुरुमुपसृत्यतस्मैसर्वस्वंदत्त्वोपतिष्ठेत् ॥
योब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै ॥ तंहदेवमात्मबुध्दिप्रकाशंमुमुक्षुर्वैशरण
महंप्रपध्ये ॥
ततोदक्षिणंजान्वाच्यपादावुपसंगृह्याधीहिभगवोब्रह्मेतिवदेत् ॥ ततोगगुरुस्वात्मानंब्रह्मरु
पंध्यात्वात्वासजलंशंखंव्दादशप्रणवैरभिमंत्र्यतेनशिष्यमभिषिच्यशंनोमित्रइतिशांतिंपठेत् ॥
ततस्तच्छिरसिहस्तंदत्त्वापुरुषसूक्तंजप्त्वा ॥
ममव्रतेहृदयंतेदधामिमचित्तमनुचित्तंतेअस्तु ॥ ममवाचमेकव्रतोजुषस्वबृहस्पतिष्ट्वानियुन
क्तुमह्यं ॥
इतिजप्त्वोदड्मुख:प्रणवार्थमनुसंदधन् दक्षिणकर्णेप्रणवमुपदिश्यतदर्थंपंचीकरनात्प्रबोध्य
प्रज्ञानंब्रह्म अयमात्माब्रह्म तत्त्वमसि अहंब्रह्मास्मि इत्याध्युपदिशेत् ॥
तदर्थंचवदेत् ॥ ततोनामापिदध्यात् ॥ ततोजीवतिचेध्योगपट्टंचगृहीत्वावेदांतवणनंयोगा
भ्यासंचकुर्यात् ॥
यावज्जीवंयतिधर्मेणतिष्ठेत् ॥ आहिताग्निश्चेत्प्राजापत्यानिकृत्वाउत्सर्गेष्ठयाग्निनुत्सृ
ज्यात्मसमारोपंकृत्वासंन्यसेत् ॥
इत्यातुरसंन्यासविधि: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP