संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथनवश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथनवश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालौस्मृत्वाअमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वविमोक्षार्थंआ
ध्येहनिववश्राध्दंकरिष्येइतिसंकल्प्य प्राचीनावीतीदक्षिणामुख:आत्मनोऽग्नेदर्भबटुंउदड्मु
खंसंस्थाप्य अमुकगोत्रामुकप्रेतनवश्राध्देअयंतेक्षणउपतिष्ठतामितिएकंकुशंदत्त्वा अमुक
गोत्रामुकप्रेतनवश्राध्देइदंतेपाध्यमुपतिष्ठतामितिपाध्यंदत्त्वा अमुकगोत्रस्यामुकप्रेतस्यनव
श्राध्देआसनमुपतिष्ठतामितिदर्भबटुवामभागेएकंसतिलंकुशंदत्त्वास्वाग्रेदक्षिणाग्रमेकंकुशंनि
धाय तत्रैकमुत्तानंपात्रमासाध्यतत्रैकंपवित्रंनिधायतूष्णींजलमासिच्यतूष्णीमेवतिलान्प्रक्षिप्य
तूष्णीमर्घ्यंनिवेध्य अमुकगोत्रामुकप्रेतनवश्राध्देइदमर्घ्यंतवोपतिष्ठतामितिअर्घ्यंदत्त्वामुक
गोत्रामुकप्रेतआच्छादनमुपतिष्ठतामित्याच्छादनदर्भंदध्यात् ॥
नात्रगंधादिदानं ॥ ततोघृताक्तमन्नंसक्तुवादायअमुकगोत्रायामुकप्रेतायस्वाहेत्येकामाहुतिं
दर्भबटुपाणौहुत्वा अमुकगोत्रायामुकप्रेतायनवश्राध्देदास्यमानमामंयथाशक्त्तिसोपस्करंतन्नि
ष्क्रयंवासोदकुंभंसदक्षिणमुपतिष्ठतामितितिलोकंदध्यात् ॥
तत:पिंडदानार्थमेकंकुशंनिधायाभ्युक्ष्यअमुकगोत्रायामुकप्रेतायाध्येहनिववश्राध्देऽयंसक्तुपिंड
उपतिष्ठतामितिलोदकंध्यात् ॥
तत:पिंडदानार्थंमेकंकुशंनिधायाभ्युक्ष्यअमुकगोत्रायामुकप्रेतायाध्येहनिववश्राध्देऽयंसक्तुपिंड
उपतिष्ठतामितिपिंडंदत्त्वातदुपरितिलोदकमुपतिष्ठतामितिदत्त्वानुमंत्र्यशक्त्याप्राणंनिरुध्यपु
नरनुमंत्र्यशेषमाघ्रायअमुकगोत्रेत्यादिउपतिष्ठतामित्यंतेन अभ्यंजनांजनेकशिपूपबर्हणेदशां
चनिवेध्योपस्थायामुकगोत्रायामुकप्रेतायनवश्राध्देदक्षिणोपतिष्ठतामितिदक्षिणांदत्त्वातूष्णींविकिरंदत्त्वा अनादिनिधनइतिश्लोकंपठित्वाऽभिरम्यतामित्युक्तेऽभिरता:स्मेतिप्रत्युक्तेपिंडं
प्रवाह्यस्नायात् ॥
॥ इतिनव (विषम) श्राध्दं ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP