संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथनग्नप्रच्छादनश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथनग्नप्रच्छादनश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालौस्मृत्वा प्राचीनावीतीअमुकगोत्रस्यामुकप्रेतस्यप्रेतत्व
निवृत्तिकाम:प्रथमदिनविहितंनग्नप्रच्छादनश्राध्दंकरिष्यइतिसंकल्प्य उदड्मुखंदर्भबटुमुप
वेश्यअमुकगोत्रामुकप्रेतनग्नप्र० अयंतेक्षणउपतिष्ठतां ॥
एवंअमुकेत्यादिपाध्यं० ॥ अमुकगोत्रस्यामुकप्रेतस्यनग्नप्र० आसनमुप० ॥
एकपवित्रकोक्तार्घ्यपात्रेजलमासिच्यानुमंत्र्यतिलोसिप्रेतदैवत्योगोसवेदेवनिर्मित: ॥
प्रत्नवभ्दि:प्रत्त:प्रेतेमान्लोकान्प्रीणयाहिन:इतिमंत्रेणतूष्णींवातिलान्प्रक्षीप्यतूष्णींनिवेध्यामुकगोत्रामुकप्रेतनग्न० इदमर्घ्यंतवोपतिष्ठतां ॥
अमुकेत्यादि इदमाच्छादनंतवोपतिष्ठतां ॥ अमुकगोत्रायामुकप्रेतायस्वाहेतिविप्रप्राणौहुत्वा
अमुकगोत्रायामुकप्रेतायदास्यमानमामंयथाशक्तिसोपस्करंसघृतंसोदकुंभंसवस्त्रंयथाशक्तिकांस्यपात्रसुवर्णजतअलोहतैलदक्षिणोपेतंसोपानत्कंसोदपात्रमुपतिष्ठतामित्यामंदध्यात् ॥
तत:पिंडदानार्थमेकंकुशंनिधायाभ्युक्ष्यशुंधंतांप्रेताइत्युदकंनिनीयामुकगोत्रायामुकप्रेतायनग्न
प्रच्छादनश्राध्देअयंसक्तुपिंडउपतिष्ठतां पिंडोपरितिलोदकमुपतिष्ठतां ॥
ततोनुमंत्रणादिकशिपूपबर्हणदशादानांतंसर्वंनवश्राध्दवत्तूष्णींकृत्वा ॥ अमुकेत्यादिप्रेतनग्न
प्र० तुलसीदलंभृंगराजपत्रंचोपतिष्ठतामितिदत्त्वोपस्थायामुकगोत्रायामुकप्रेतायनग्नप्रच्छाद
नश्राध्देदक्षिणोपतिष्ठतां ॥
अनादिनिधनोदेवइत्यादिस्नानांतंपूर्ववत् ॥ इतिनग्नप्रच्छादनश्राध्दम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP