बन्धुमत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति विप्रवचः श्रुत्वा भेजे बन्धुमती धृतिम् ।
कालेन तत्पतिस्तस्य पितरौ च समाययुः ॥३७२॥
प्रियां बन्धुमतीं प्राप्य राज्यं च स जनप्रियः ।
वरादनन्तनागस्य सहस्रायुरभूद्द्विजः ॥३७३॥
इति बन्धुमत्याख्यायिका ॥१३॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP