नारायणदर्शनम्

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।
न््द सचिवैः सार्धमलंकारवतीसखः ॥१९४॥
ततः कदाचिन्मृगयारसिको नरवाहनः ।
पराक्रमं लम्बबाहोर्ददर्श हरियोधिनः ॥१९५॥
विपिने सरसस्तीरे स्वप्रभाभरणैस्ततः ।
चतुर्भिर्दिव्यपुरुषैर्धन्यः प्राप समागम म् ॥१९६॥
नीतो नारायणं द्रष्टुं श्वेतद्वीपं विहायसा ।
तैस्तूर्णजातसौहार्दैः सोऽपश्यच्छेषशायिनम् ॥१९७॥
श्रीपतिं पुण्डरीकाक्षं पद्मनाभमनामयम् ।
दृष्ट्वा प्रणम्य वरदं तुष्टाव नरवाहनः ॥१९८॥
ॐ जय अजय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभय महाविभव निरतिशय निरञ्जन निर्लेप निष्पपञ्च निरुपम निर्विकार निर्गुण नित्योदित विश्वेश्वर विश्वरूप विश्वाश्रय विश्वसमुद्धरण शुद्ध सूक्ष्म ध्रुव शाश्वत शान्त सच्चित्स्वरूप परमानन्दमन्दिर स्वेच्छाशक्तिव्यक्तिकृतनिजप्रसर लक्ष्मीलतावसन्तातप मधुवधूगण्डपाण्डिमप्रद असुरमहिषीभ्रमविराम अखण्डितप्रसादमण्डिताखण्डल कौस्तुभप्रभारचितकमलाकुचकुङ्कुमपत्त्रभङ्ग अपरिष्वङ्गसंगमाकुलीभूतस्वर्भानुभामिनीलोकाब्जेन्दुकमलालाञ्छनलेखायितवसुधाभिराममहावराह हिरण्यकशिपुकाननप्रलयानिल वामनलीलासंपदवामनीकृतसुरैश्वर्य चरणनखमयूखायितस्वर्वाहिनीप्रवाह क्षत्त्रक्षपाधरोद्दीपितकुठारानल दशवदनवदनकन्दुकविनोदानन्दित कालियकुलकामिनीकुञ्जर रुक्मिणीकपोलदन्तपत्त्रीकृतपाञ्चजन्यप्रभामयूर विद्रुमद्रुमायमाणकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्माकरतुरगमुखखलीनखणखणायमानसामवेदोद्गिरा
इति स्तुत्वा हृषीकेशं तद्दत्ता दिव्ययोषितः ।
प्रपय राजसुतः प्रायात्स दिव्यपुरुषालयम् ॥१९९॥
रूपसिद्धिमुखास्तेऽथ समुद्रद्वीपवासिनः ।
अपूजयन्देवपुत्राः स्वगृहे नरवाहनम् ॥२००॥
ततस्तद्विहितोदारगतिः प्राप्य निजां पुरीम् ।
अलंकारवतीं भेजे दृष्टो विरहनिःसहः ॥२०१॥
इति नारायणदर्शनम् ॥६॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP