अलंकारवती नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति प्रियसखः श्रुत्वा कथितं मरुभूतिना ।
सुहृत्केलिकलालोलस्तुतोष नरवाहनः ॥३७४॥
अथ सचिवकथाभिः कामिनीकेलिसक्तो
गुरुचरणसपर्याकल्पितोत्तंसशोभः ।
रिपुकुवलयवह्निश्चन्द्रचूदाङ्घ्रिसेवा -
विकसदमलसत्त्वो राजपुत्रो बभूव ॥३७५॥

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यामलंकारवती नाम पञ्चदशो लम्बकः ।

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP