वीरवराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


निशम्य गोमुखेनेति कथितं नरवाहनः ।
निजं कार्पटिकं चक्रे क्षणेन क्षितिपोपम म् ॥१८५॥
ततः कदाचिदभ्यायात्सेवितुं नरवाहनम् ।
लम्बबाहुरिति ख्यातो विप्रः शस्त्रभृतां वरः ॥१८६॥
वितीर्णे राजपुत्रेण तस्मै प्रत्यहवेतने ।
जाम्बूनदशते प्राह गोमुखो हृष्टमानसः ॥१८७॥
एतद्विधाः प्रभुहितव्रतधीराः सुदुर्लभां ।
येषां पुरुषरत्नानां पृथ्वीमूल्यं विडम्बना ॥१८८॥
पुरा विक्रमतुङ्गाख्यो राजा विरजसा वरः ।
द्विजं वीरवरं नाम सेवकं विदधे धनैः ॥१८९॥
श्रुत्वा निशि प्रलापिन्याः पृथ्व्याः स पृथिवीपतेः ।
पर्यन्तमानुषप्राप्तं वज्राहत इवाभवत् ॥१९०॥
स तद्गिरा शिरः सूनोश्छित्त्वा सुश्रेयसे प्रभोः ।
देवीमतोषयद्येन शतायुरभवन्नृपः ॥१९१॥
ततो ररक्ष तं देवी स्वसिरश्च्छेत्तुमुद्यतम् ।
जीवयित्वास्य ( सुचिरं प्रसादामृतनिर्झरैः ॥१९२॥
इत्येवं स्वामिनां भृत्या भवन्त्यभ्युदयश्रिये ।
अयं द्विजवरो देव वीरो भृत्यस्तवोचितः ॥१९३॥
इति वीरवराख्यायिका ॥५॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP