अन्तराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अंकारवतीवक्त्रपद्मचुम्बनषट्पदः ।
ततः सुहृद्धृतः कालं निनाय नरवाहनः ॥२१९॥
अथ तं प्राह सेनानीस्तवासौ बालसेवकः ।
राजा विक्रमतुङ्गाख्यो देव प्राप्तो जयश्रियम् ॥२२०॥
तव भ्रूभङ्गमात्रेण हेलया तव सैनिकैः ।
समरे विजितास्तस्य रिपवः पञ्च पार्थिवा ॥२२१॥
ते च विक्रमतुङ्गेन स्वयं बद्धा महारणे ।
त्वत्पादमूलमानीता मानिनो वसुधाधिपाः ॥२२२॥
श्रुत्वेति राजतनये प्रहृष्टे प्राह गोमुखः ।
राजा विक्रमसेनस्ते सिद्धये देवसेवकः ॥२२३॥
अत्रान्तरे वीरवृत्तं श्रूयतां कथयाम्यहम् ।
बभूव हास्तिनपुरे चमरो नाम भूपतिः ॥२२४॥
स गोत्राश्त्रुस्तस्यासीत्प्रतापो नाम पार्थिवः ।
सहान्यैर्वसुधाधीशैः स तं जेतुं समुद्ययौ ॥२२५॥
विजयारम्भवार्तायां प्रतापेन महीभुजा ।
पृष्टस्तं प्राह दैवज्ञो जयस्तव न दृश्यते ॥२२६॥
न कालोऽ‍यं तवोद्योगे मा प्रमादे मनः कृथाः ।
सुकाले विहितं सर्वमयत्नेनैव सिध्द्यति ॥२२७॥
कौतुकाख्ये पुरवरे राजा बहुसुवर्णकः ।
बभूव सर्वजनतास्वंकल्पसुरपादपः ॥२२८॥
यशोधर्माभिधानस्तं कदाचिच्चिरसेवकः ।
व्यजिज्ञपदुर्गतिर्मे क्ष्मापते वार्यतामिति ॥२२९॥
पुनः पुनः प्रार्थ्यमानस्तेन राजा निरुत्तरः ।
दिवमालोक्य सुचिरादूचे सचिवसंसदि ॥२३०॥
जानामि सेवकस्त्वं मे दीर्घकालमनन्यगः ।
दातुमिच्छामि ते सर्वं किं तु सूर्यो रुणद्धि माम् ॥२३१॥
इति राज्ञो वचः श्रुत्वा मौनमूके सभातले ।
यशोधर्मा विनिःश्वस्य विधिं मेने दिवाकरम् ॥२३२॥
ततः कदाचित्स नृपं राहुग्रस्तेंऽशुमालिनि ।
व्यजिज्ञपत्कुरुक्षेत्रे हेमरत्नाम्बरप्रदम् ॥२३३॥
त्वत्प्रसादनिषेद्धा मे देवोऽयं भास्करो रिपुः ।
राहुणा शत्रुणाक्रान्तो देह्यस्मिन्मे क्षणे धनम् ॥२३४॥
इति नर्मवता तेन विज्ञप्तः स महीपतिः ।
प्रहस्य सानुगस्तस्मै तुष्टो भूरि धनं ददौ ॥२३५॥
महाव्ययोऽयं सुचिरान्न प्राप्य तद्रणक्षयम् ।
विविग्नहृदयः प्रायात्तपसे विन्ध्यवासिनीम् ॥२३६॥
सा तुष्टा तं भोगान्धनं वासमवाप्नुहि ।
इति देव्या समुद्दिष्टो द्रष्टुं प्रायाद्वणिक्सुतौ ॥२३७॥
एकं स संचयपरं ददर्श कृपणाशयम् ।
भोज्यलेशापराधेन प्राप्तः प्राप्तविसूचिकाम् ॥२३८॥
धीरं निःसंचयं चान्यं सदा संभोगतत्परम् ।
स तौ दृष्ट्वा गिरिसुतां ययाचे भोगसंपदम् ॥२३९॥
देवीवरात्प्राप भोगान्स संपूर्णमनोरथः ।
इत्येवं काल्विहितं सर्वं भवति सिद्धये ॥२४०॥
इत्यन्तराख्यायिका ॥८॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP