कार्तिक माहात्म्य - त्रयोदशोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

नारदउवाच ॥ ॥ जलंधरस्तुतच्छुत्वाकोपाकुलितविग्रहः ॥ निर्जगामाशुदैत्यानांकोटिभिः परिवारितः ॥१॥
गच्छ तोप्याग्रतः शुक्रोराहुर्दृष्टिपथेभवत् ॥ मुकुटश्चापतद्भूमौवेगात्प्रस्खलितस्तदा ॥२॥
दैत्य सैन्यावृतैस्तस्यविमानानांशतैस्तदा ॥ व्यराजतनभः पूर्णप्रावृषीवयथाघनैः ॥३॥
तस्योद्योगंतदादृष्ट्वादेवाः शक्रपुरोगमाः ॥ अलक्षितास्तदाजग्मुः शूलिनंतेव्यजिज्ञषुः ॥४॥
॥ देवाऊचुः ॥ नजानासिकथंस्वामिन्देवापत्तिमिमांविभो ॥ तदस्मद्रक्षणार्थायहिसागरनंदनम् ॥५॥
नारदउवाच ॥ इतिदेववचः श्रुत्वाप्रहस्यवृषभध्वजः ॥ महाविष्णुंसमाहूय वचनंचेदमब्रवीत् ॥६॥
ईश्वरउवाच ॥ ॥ जलंधरः कथंविष्णोनहतः संगरेत्वया ॥ तद्गृहं चापियातोसित्यक्त्वावैकुंठमात्मनः ॥७॥
विष्णुरुवाच ॥ ॥ तवांशसंभवत्वाच्चभ्रातृत्वाच्च यथाश्रियः ॥ नमयानिहतः संख्येत्वमेनंजहिदानवम् ॥८॥
ईश्वरउवाच ॥ नायमेभिर्महा तेजाः शस्त्रास्त्रैर्वध्यतेमया ॥ देवैः सहस्वतेजोंशंशस्त्रार्थदीयतांमम ॥९॥
नारदउवाच ॥ अथ विष्णुमुखादेवाः स्वतेजांसिददुस्तदा ॥ तान्यैक्यमागतानीशोदृष्ट्वास्वंचामुचन्महः ॥१०॥
तेनाकरोन्महादेवोमहसांशस्त्रमुत्तमम् ॥ चक्रंसुदर्शनंनामज्वालामालातिभीषणम् ॥११॥
ततः शेषेणचतदावज्रंचकृतवानहरिः ॥ तावज्जलंधरोदृष्टः कैलासतलभूमिषु ॥१२॥
हस्त्यश्वरथपत्तीनांकोटिभिः परिवारितः ॥ तंदृष्ट्वालक्षिताजग्मुर्देवाः सर्वेयथागताः ॥१३॥
गणाश्चसमसज्जंतयुद्धायातित्वरान्विताः ॥ नंदीभवक्रसेनानीमुखाः सर्वेशिवाज्ञया ॥१४॥
अवतेरुर्गणावेगात्कैलासाद्युद्धदुर्मदाः ॥ ततः समभवद्युद्धंकैलासोपत्यकाभुवि ॥१५॥
प्रमथाधिपदैत्यानांघोरशस्त्रास्त्रसंकुलम् ॥ भेरीमृदंगशंखौघनिः स्वनैर्वीरहर्षणः ॥१६॥
गजाश्वरथशब्दैश्चनादिताभूर्व्यकंपत ॥ शक्तितोमरबाणौघमुसलप्रासपट्टिशैः ॥१७॥
व्यराजतनभः पूर्णमुल्काभिरिवसंवृतम् ॥ निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत ॥१८॥
वज्राहताचलशिरः शकलैरिवसंघृता ॥ प्रमथाहतदैत्याद्यैदैत्याहतगणैस्तथा ॥१९॥
वसासृङ्गांसपंकाढ्याभूरगम्याभवत्तदा ॥ प्रमथाहतदैत्यौघानभार्गवः समजीवयत् ॥२०॥
युद्धेपुनः पुनस्तत्रमृतसंजीविनोबलात् ॥ तदृष्ट्वाव्याकुलीभूतागणाः सर्वेभयान्विताः ॥२१॥
शशंसुर्देवदेवायतत्सर्वशुक्रचेष्टितम् ॥ अथरुद्रमुखात्कृत्याबभूवातीवभीषणा ॥२२॥
तालजंघदरीवक्रास्तनापीडितभूरुहा ॥ सायुद्धभूमिमासाद्यभक्षयंतीमहासुरान् ॥२३॥
भार्गवंस्वभगेधृत्वाजगामांतर्हितानभः ॥ विधृंतभार्गवंदृष्ट्वादैत्यसैन्यंगणास्तदा ॥२४॥
अम्लानवदनाहर्षान्निजघ्नुर्युद्धदुर्मदाः ॥ अथाभज्यतदैत्यानांसेनागणभयार्दिता ॥२५॥
वायुवेगेनाहतेवप्रकीर्णातृणसंहतिः ॥ भग्नांगणभयात्सेनांदृष्ट्वामर्षयुताययुः ॥२६॥
निशुंभशुंभौसेनान्यौकालनेमिश्चवीर्यवान् ॥ त्रयस्तेवारयामासुर्गणसेनांमहाबलाः ॥२७॥
मुंचुंतः शरवर्षाणिप्रावृषीवबलाहकाः ॥ ततोदैत्यशरौघास्तेशलभानामिवव्रजाः ॥२८॥
रुरुधुः खंदिशः सर्वागणसेनामकंपयन् ॥ गणाःशरशतैर्भिन्नारुधिरासारवर्षिणः ॥२९॥
वसंतेकिंशुकाभासानप्राज्ञायतकिंचन ॥ पतिताः पात्यमानाश्चभिन्नाश्छिन्नास्तदागणाः ॥ ॥३०॥
त्यक्त्वासंग्रामभूर्मितेसर्वेपिविमुखाभवन् ॥३१॥
ततः प्रभग्नंस्वबलंविलोक्य शैलादिलम्बोदरकार्तिकेयाः ॥ त्वरान्वितादैत्यवरानप्रसह्यनिवारयामासुरमर्षिणस्ते ॥३२॥
॥ इतिश्रीपद्मपुराणेउत्तरखण्डेकार्तिकमाहात्म्येश्रीकृष्णसत्यासंवादेरुद्रसेनापराभवोनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : June 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP