कार्तिक माहात्म्य - तृतीयोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

सत्योवाच ॥ ॥ सर्वेपिकालावयवास्तवकालस्वरुपिणः ॥ मासानांतुकथंनामसमासः कार्तिकोवरः ॥१॥
एकादशीतिथीनांचमासानांकार्तिकः प्रियः ॥ कथंतेदेवदेवेशकारणंतत्रकथ्यताम् ॥२॥
श्रीकृष्णउवाच ॥ ॥ साधुपृष्टंत्वयाकांतेश्रृणुष्वैकाग्रमानसा ॥ पृथोर्वैन्यस्यसंवादंमहर्षेर्नारदस्यच ॥३॥
एवमेवपुरापृष्टोनारदः पृथुनाप्रिये ॥ उवाचकार्तिकाधिक्यकारणंसर्व विन्मुनिः ॥४॥
नारदउवाच ॥ ॥ शंखनामाभवत्पूर्वमसुरः सागरात्मजः ॥ त्रिलोकीमथने शक्तोमहाबलपराक्रमः ॥५॥
जित्वादेवान्निराकृत्यस्वर्लोकात समहासुरः ॥ इंद्रादिलोकपाला नामधिकारांस्तथाहरत् ॥६॥
तद्भयादथतेदेवासुवर्णाद्रिगुहांगताः ॥ न्यवसन्बहुवर्षाणि सावरोधाः सबांधवाः ॥७॥
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ॥ तद्विक्षायांबभूवुस्तेतदादैत्योव्यचारयत् ॥८॥
हताधिकारास्त्रिदशामयायद्यपिनिर्जिताः ॥ लक्ष्यंतेबलयुक्तास्तेकरणीयंमयाऽत्रकिम् ॥९॥
ज्ञातंतत्तुमयादेवावेदमंत्रबलान्विताः ॥ तानहरिष्येततः सर्वेबलहीनाभवंतिवै ॥१०॥
इतिमत्वा ततौदैत्योविष्णुमालक्ष्यनिद्रितम् ॥ सत्यलोकाज्जहाराशुवेदानादिस्वयंभुवः ॥११॥
नीतास्तुते नतेवेदास्तद्भयात्तेनिराक्रमम् ॥ तोयानिविविशुर्यज्ञमंत्रबीजसमन्विताः ॥१२॥
तान्मार्गमाणः शंखोपिसमुद्रांतर्गतोभ्रमन् ॥ नददर्शतदादैत्यः क्वचिदेकत्रसंस्थितान् ॥१३॥
अथब्रह्मासुरैः सार्द्धंविष्णुंशरणमन्वगात् ॥ पूजोपकरणान्गृह्यवैकुंठभवनंगतः ॥१४॥
तत्रतस्यप्रबोधायगीतवाद्यादिकाः क्रियाः ॥ चक्रुर्देवास्तथागंधधूपदीपान्मुहुर्मुहुः ॥१५॥
अथ प्रबुद्धोभगवांस्तद्भक्तिपरितोषितः ॥ ददृशुस्तेसुरास्तत्रसहस्त्रार्कसमद्युतिम् ॥१६॥
उपचारैः षोडशभिः संपूज्यत्रिदशास्तदा ॥ दंडवतपतिताभूमौतानुवाचाथमाधवः ॥१७॥
विष्णुरुवाच ॥ वरदोऽहंसुरगणागीतवाद्यादिमंगलैः ॥ मनोभिलषितान्कामान्सर्वानेवददामिवः ॥१८॥
ऊर्जस्यशुक्लैकादश्यांयावदुद्धोधिनीभवेत् ॥ निशातुर्यांशशेषेणगीततूर्यादिमंगलान् ॥१९॥
कुर्वंतिनित्यंमनुजाभवद्भिर्यद्यथाकृतम् ॥ तेमत्प्रीतिकरानित्यंमत्सान्निध्यंव्रजंतिहि ॥२०॥
पाद्यार्घ्याचमनीयापोयद्भवद्भिर्यथाक्रमम् ॥ तदद्भुतगुणंयस्माज्जातंवः सुखकारणम् ॥२१॥
वेदाः शंखहताः सर्वेतिष्ठंत्युदकसंस्थिताः ॥ तानानयाम्यहंदेवाहत्वासागरनंदनम् ॥२२॥
अद्यप्रभृतिवेदास्तुमंत्रबीजसमन्विताः ॥ प्रत्यब्दंकार्तिकेमासिविश्रमंत्यप्सुसर्वदा ॥२३॥
अद्यप्रभृत्यहमपिभवामिजलमध्यगः ॥ भवंतोपिमयासार्धमायांतुसमुनीश्वराः ॥२४॥
कालेस्मिनयेप्रकुर्वंतिप्रातः स्नानंनरोत्तमाः ॥ तेसर्वेयज्ञावभृथैः सुस्नाताः स्युर्नसंशयः ॥२५॥
येकार्तिकव्रतं सम्यक्कुर्वतिमनुजाः सदा ॥ तेदेहांतेत्वयाशक्रप्राप्यामद्भवनंतदा ॥२६॥
विघ्नेभ्योरक्षणंतेषां सम्यक्कार्यंतथात्वया ॥ देयात्वताचवरुणपुत्रपौत्रादिसंततिः ॥२७॥
धनवृद्धिर्धनाध्यक्षत्वयाकार्याममाज्ञया ॥ ममरुपधरः साक्षाज्जीवन्मुक्तोभवेद्यतः ॥२८॥
आजन्ममरणाद्येनकृतमेतद्व्रतोत्तम् ॥ यथोक्तविधिनासम्यकसमानोभवतामपि ॥२९॥
एकादश्यांयतश्चाहंभवद्भिः प्रतिबोधितः ॥ अतश्चैषातितिथिर्मान्यासाऽतीवप्रीतिदामम ॥३०॥
व्रतद्वयंसम्यगिदंनरैः कृतंसान्निध्यकृद्यन्नतथान्यदस्ति ॥ दानानितीर्थानिव्रतानियज्ञाः स्वलोंक दान्येवतथासुरोत्तमाः ॥३१॥
॥ इतिश्रीपद्मपुराणेउत्तरखण्डेकार्तिकमाहात्म्येश्रीकृष्णसत्यासंवादेतृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP