कार्तिक माहात्म्य - दशमोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.


नारदउवाच ॥ येदेवैर्निर्जिताः पूर्वदैत्याः पातालसंस्थिताः ॥ तेपिभूमंडलंयातानिर्भयास्तमुपाश्रिताः ॥१॥
कदाचिच्छिन्नशिरसंराहुंदृष्ट्वासदैत्यराट्रपप्रच्छभार्गवंतत्रतच्छिरश्छेदकारणम् ॥२॥
सशशंससमुद्रस्यमथनंदेवकारितम् ॥ रत्नापहरणंचैवदैत्यानांचपराभवम् ॥३॥
सश्रुत्वाक्रोधरक्ताक्षः स्वपितुर्मथनंतदा ॥ दूतं संप्रेषयामासघस्मरंशक्रसन्निधौ ॥४॥
दूतस्त्रिविष्टपंगत्वासुधर्मांप्राविशद्वराम् ॥ जगादाखर्व मौलिस्तुदेवेंद्रंवाक्यमद्भुतम् ॥५॥
॥ घस्मरउवाच ॥ जलंधरोब्धितनयः सर्वदैत्यजनेश्वरः ॥ दूतोऽहंप्रेषितस्तेनसयदाहश्रृणुष्वतत् ॥६॥
कस्मात्त्वयाममपितामथितः सागरोद्रिणा ॥ नीतानिसर्वरत्नानितानिशीघ्रंप्रयच्छमे ॥७॥
इतिदूतवचः श्रुत्वाविस्मितस्त्रिदशाधिपः ॥ उवाचघस्मरंरौद्रंभयघोष समन्वितः ॥८॥
॥ इन्द्रउवाच ॥ श्रृणुदूतमयापूर्वमथितः सागरोयथा ॥ अद्रयोमद्भ यात्रस्ताः स्वकुक्षिस्थाः कृतास्तथा ॥९॥
अन्येपिमद्विषस्तेनरक्षितादितिजाः पुरा ॥ तस्माद्यत्तत्प्रजातंतुमयाप्यपहतंकिल ॥१०॥
शंखोप्येवंपुरादेवानद्विषत्सागरात्मजः ॥ ममानुजेन निहतः प्रविष्टः सागरोदरम् ॥११॥
तद्गच्छकथयस्वास्यसर्वमथनकारणम् ॥ नारदउवाच ॥ इत्थंविसर्जितोदूतस्तदेंद्रेणागमद्भुवम् ॥१२॥
तदिदंवचनंसर्वंदैत्यायाकथयत्तदा ॥ तन्निशम्यतदादैत्योरोषात्प्रस्फुरिताधरः ॥१३॥
उद्योगमकरोत्तूर्णसर्वदेवजिगीषया ॥ तदोद्योगेसुरेन्द्रस्यदिग्भ्यः पातालतस्तथा ॥१४॥
दितिजाः प्रत्यपद्यंतकोटिशः कोटिशस्तदा ॥ अथशुंभनिशुंभाद्यैलाधिपतिकोटिभिः ॥१५॥
गत्वात्रिविष्टपंदैत्योनंदनाधिष्ठितोभवत् ॥ निर्ययुस्त्वमरावत्यादेवायुद्धायदंशिताः ॥१६॥
पुरमावृत्त्यतिष्ठंतंदृष्ट्वादैत्यबलंमहत् ॥ ततः समभवद्युद्धंदेवदानवसेनयोः ॥१७॥
मुशलैः परिघैर्बाणैर्गदाशक्तिपरश्वधैः ॥ तेन्योन्यंसमधावेतांजघ्नतुश्चपरस्परम् ॥१८॥
क्षीणेचाभवतांसैन्येरुधिरौघपरिप्लुत ॥ पतितैः पात्यमानैश्चगजाश्वरथपत्तिभिः ॥१९॥
व्यराजतरणेभूमिः संध्याभ्रमपटलैरिव ॥ ततोयुद्धेहतान्दैत्यान्भार्गवस्तूदतिष्ठयत् ॥२०॥
विद्ययाऽमृतजीविन्यामंत्रितैस्तोयबिंदुभिः ॥ देवानपितथायुद्धेतत्राजीवयदंगिराः ॥२१॥
दिव्यौषधीः समानीयद्रोणाद्रेः सपुनः पुनः ॥ दृष्ट्वादेवांस्तथायुद्धेपुनरेवसमुत्थितान् ॥२२॥
जलंधरः क्रोधवशोभार्गवंवाक्यमब्रवीत् ॥ ॥ जलंधरउवाच ॥ मयायुद्धेहतादेवाउत्तिष्ठंति कथंपुनः ॥२३॥
तवसंजीविनीविद्यानैवान्यत्रेतिविश्रुतम् ॥ शुक्रउवाच ॥ दिव्यौषधीः समानीयद्रोणाद्रेरंगिराः सुरान् ॥२४॥
जीवयत्येषतच्छीघ्रंद्रोणाद्रिंत्वमपाहर ॥ नारदउवाच ॥ इत्युक्तः सतुदैत्येंद्रोनीत्वाद्रोणाचलं तदा ॥२५॥
प्राक्षिपत्सागरेतूर्णपुनरागान्महाहवम् ॥ अथदेवान्हतान्दृष्ट्वाद्रोणाद्रिमगमद्ग्रुरुः ॥२६॥
तावत्तत्रगिरींद्रंतुनददर्शसुरार्चितः ॥ ज्ञात्वादैत्यहतंद्रोणंधिषणोभयविह्वलः ॥२७॥
आगत्यदूराद्वयाजहेश्वासाकुलितविग्रहः ॥ पलायध्वंमहादेवानायंजेतुंक्षमोयतः ॥२८॥
रुद्रांशसंभवोह्येषस्मरध्वंशक्रचेष्टितम् ॥ श्रुत्वातद्वचनंदेवाभयविह्वलितास्तदा ॥२९॥
दैत्येनवध्यमानास्तेपलांयतेदिशोदशं ॥ देवान्विप्रद्रुतान्दृष्ट्वादैत्यैः सागरनंदनः ॥३०॥
शंखभेरीजयरवैः प्रविवेशामरावतीम् ॥ प्रविष्टेनगरीदैत्येदेवाः शक्रपुरोगमाः ॥३१॥
सुवर्णादि गुहांप्राप्तान्यवसन्दैत्यतापिताः ॥ एवंदेवान्विनिर्जित्यतत्रराज्यंचकारसः ॥३२॥
ततश्चसर्वेष्वसुरोऽधिकारेष्विंद्रादिकानांविनिवेशयत्तदा ॥ शुंभादिकान्दैत्यवरान्पृथकपृथकस्वयंसुवर्णाद्रि गुहामगात्पुनः ॥३३॥
॥ इति श्रीकार्तिकमाहात्म्ये श्रीकृष्णसत्यासंवादेजलंधरोपाख्यानेजलंधर विजयप्राप्तिर्नामदशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP