कार्तिक माहात्म्य - अष्टमोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

नारदउवाच ॥ अथोर्ज्जव्रतिनः सम्यगुद्यापनविधिंनृप ॥ तंश्रृणुष्वमयाख्यातंसविधानंसमासतः ॥१॥
उर्ज्जशुक्लचतुर्दश्यांकुर्यादुद्यापनंव्रती ॥ व्रतपूर्तिफलार्थंचविष्णुप्रीत्यर्थमेवच ॥२॥
तुलस्याउपरिष्टात्तुकुर्यान्मंडपिकांतथा ॥ सुतोरणांचतुर्द्वारांपुष्पचामरशोभिताम् ॥३॥
द्वारेषुद्वापालांश्चपूजयेन्मृन्मयान्पृथक् ॥ पुण्यशीलंसुशीलंचजयमविजयमेवच ॥४॥
तुलसीमूलदेशेचसर्वतोभद्रमुत्तमम् ॥ चतुर्भिर्वर्णकैःसम्यकशोभाढ्यंसमलंकृतम् ॥५॥
तस्योपरिष्टात्कलशंपंचरत्नसमन्वितम् ॥ महाफलेनसंयुक्तंशुभंतत्रनिधायच ॥६॥
पूजयेत्तत्रदेवेशंशंखचक्रगदाधरं ॥ कौशेयपीतवसनंयुक्तंजलधिकन्यया ॥७॥
इन्द्रादिलोकपालांश्च मंडलेपूजयेद्वती ॥ द्वादश्यांप्रतिबुद्धोऽसौत्रयोदश्यांपुनः सुरैः ॥८॥
दृष्टोऽर्चितश्चतुर्दश्यांतस्मात्पूज्यस्तिथाविह ॥ तस्यामुपवसेद्भक्त्याशांतः प्रयतमानसः ॥९॥
पूजयद्देवदेवेशंसौवर्णगुर्वनुज्ञया ॥ उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः ॥१०॥
रात्रौजागरणंकुर्याद्गीतवाद्यादि मंगलैः ॥ ततःप्रभातेविमलेकुर्यान्नित्यक्रियानरः ॥११॥
होमंकुर्याततोविप्रान्संसर्प्यप्रयतात्मवान् ॥ शक्त्यातुदक्षिणादद्याद्वित्तशाठ्यविवर्जितः ॥१२॥
एवंयेनकृताराजनवैकुंठाख्याचतुर्दशी ॥ यस्यामुपोषणेनैववैकुंठंप्राप्नुयान्नरः ॥१३॥
वैकुंठाख्यचतुर्दश्यामाहात्म्यंनैवशक्यते ॥ वक्तुंवर्षशतैर्देवैः शेषेणापिविशेषतः ॥१४॥
गीतंकुर्वतियेभक्त्याजागरेचक्रपाणिनः ॥ जन्मांतरशतोद्भूतैस्तेमुक्ताः पापसंचयैः ॥१५॥
नराणांजागरेविष्णोर्गीतंनृत्यंप्रकुर्वताम् ॥ गोसहस्त्रंचददतांसमंफलमुदाहतम् ॥१६॥
गीतनृत्यादिकंकुर्वन्दर्शयन्कौतुकानिच ॥ पुरतोवासुदेवस्यरात्रौयोजागरेद्धरेः ॥१७॥
पठ न्विष्णुचरित्राणियोरंजयतिवैष्णवान् ॥ तस्यपुण्यफलंविष्णुस्सालोक्यंचप्रदास्यति ॥१८॥
मुखेनकुरुतेवाद्यंस्वेच्छालापांश्चवर्जयेत् ॥ भावैरेतैर्नरोयस्तुकुरुतेहरिजागरम् ॥ दिनेदिनेतस्य पुण्यंतीर्थकोटिसमंस्मृतम् ॥१९॥
ततस्तुपौर्णमास्यांवैसपत्नीकानद्विजोत्तमान् ॥ त्रिंशन्तितानथैकंवास्वशक्त्याचनिवेदयेत् ॥२०॥
वरानदत्वायतोविष्णुर्मत्स्यरुप्यभवद्यतः ॥ अस्यांदत्तंहुतंजप्तंतदक्षय्यफलंस्मृतम् ॥२१॥
अतस्तानभोजयेद्विप्रान्पायसान्नादिनाव्रती ॥ अतोदेवाइतिद्वाभ्यांजुहुयात्तिलपायसम् ॥२२॥
प्रीत्यर्थंदेवदेवस्यदेवानांचपृथकपृथक् ॥ दक्षिणांचयथाशक्त्याप्रदद्यात्प्रणमेच्चताम् ॥२३॥
पुनर्देवंसमभ्यर्च्यदेवांश्चतुलसींतथा ॥ ततोगांकपिलांतत्रपूजयेद्विधिवद्रती ॥२४॥
गुरुव्रतोपदेष्टारंवस्त्रालंकरणादिभिः ॥ सपत्नीकंसमभ्यर्च्यतांश्चविप्रानक्षमापयेत् ॥२५॥
॥ प्रार्थनामंत्रः ॥ युष्मत्प्रसादद्दिवेशः प्रसन्नोस्तुसदामम ॥ व्रतादस्माच्चयत्पापंसप्तजन्मकृतंमया ॥२६॥
ततसर्वनाशमायातुस्थिरामेचास्तुसंततिः ॥ मनोरथाश्चसफलाः संतुनित्यंममार्चया ॥२७॥
देहांतेवैष्णवंस्थानंप्राप्नुयामतिदुर्लभम् ॥२८॥
इतिक्षमाप्यतानविप्रान्प्रसाद्यच विसर्जयेत् ॥ तामर्चागुरवेदद्याद्गवायुक्तांतदाव्रती ॥२९॥
ततः सुहद्गणयुतः स्वयंभुंजीत भक्तिमान् ॥ कार्तिकेवाथातपसिविधिरेवंविधः स्मृतः ॥३०॥
एवंयः कुरुतेसम्यक्कार्तिकस्य व्रतंनरः ॥ विपाप्मासर्वकामाढ्योविष्णुसान्निध्यगोभवेत् ॥३१॥
सर्वव्रतैःसर्वतीर्थेः सर्वदानैश्चयत्फलम् ॥ तत्कोटिगुणितंज्ञेयंसम्यगस्यविधानतः ॥३२॥
तेधन्यास्तेसदापूज्यास्तेषांचसफलोभवः ॥ विष्णुभक्तिरतायेस्युः कार्तिकव्रतकारिणः ॥३३॥
देहेस्थितानिपापनिकंपंयांतिचतद्भयात् ॥ क्वयास्यामोभवत्येषयदूर्जव्रतकृन्नरः ॥३४॥
इत्यूर्जव्रतनियमाञ्च्छृणोतिभक्त्यायोवैतान्कथयतिवैष्णवाग्रतोऽपि ॥ तौसम्यग्व्रतनियमात्फलं भवद्यत्तत्सर्वकलुषविनाशनंलभेते ॥३५॥
॥ इतिश्रीपद्मपुराणेकार्तिकमाहात्म्येअष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP