कार्तिक माहात्म्य - षष्ठोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

नारदउवाच ॥ ॥ नाडीद्वयावशिष्टायांरात्र्यांगच्छेज्जलाशये ॥ तिलदर्भाक्षतैः पुष्पैर्गंधाद्यैः सहितः शुचिः ॥१॥
मानुषोदेवखातेचनद्यामथचसंगमे ॥ क्रमाद्दशगुणंस्नातंतीर्थेतद्विगुणंस्मृतम् ॥२॥
विष्णु स्मृत्वाततः कुर्यात्संकल्पंसवनस्यच ॥ तीर्थादिदेवताभ्यश्चक्रमादर्घ्यादिदापयेत् ॥३॥
अर्घ्य मंत्रः ॥ नमः कमलनाभायनमस्तेजलशायिने ॥ नमस्तेऽस्तुहषीकेशगृहाणार्घ्यंनमोस्तुते ॥४॥
वैकुंठेचप्रयागेचतथाबदरिकाश्रमे ॥ यतोविष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥५॥
अतोदेवा अवंतुनोयतोविष्णुर्विचक्रमे ॥ तैरेवसहितः सम्यङमुनिवेदमखान्वितः ॥६॥
कार्तिकेऽहंकरिष्यामिप्रातः स्नानंजनार्दन ॥ प्रीत्यर्थंतवदेवेशदामोदरमयासह ॥७॥
ध्यात्वानवाचदेवेशं जलेस्मिन्स्त्रातुमुद्यतः ॥ तवप्रसादात्पापंमेदामोदरविनश्यतु ॥८॥
अर्ध्यमंत्रः ॥ व्रतिनः कार्तिकेमासिस्नातस्यविधिवन्मम ॥ गृहाणार्घ्यंमयादत्तंराधयासहितोहरे ॥९॥
नित्यनैमित्तिकंकर्मकार्तिकेपापनाशने ॥ गृहाणार्घ्यंमयादत्तंदानवेंद्रनिषूदन ॥१०॥
स्मृत्वाभागीरथीविष्णुंशिवंसूर्यंजलेविशेत् ॥ नाभिमात्रेततस्तिद्वतीस्नायाद्यथाविधि ॥११॥
तिलामलकचूर्णेनगृहीस्नानंसमाचरेत् ॥ विधवास्त्रीयतीनान्तुतुलसीमूलमृत्स्नया ॥१२॥
सप्तमीदर्शनवमीद्वितीयादशमीषुच ॥ त्रयोदश्यांनवैस्नायाद्धात्रीफलतिलैः सह ॥१३॥
आदौकुर्यान्मलस्नानंमंत्रस्नानं ततः परम् ॥ स्त्रीशूद्राणांनवेदोक्तैस्तेषांपुराणजैः ॥१४॥
स्नानमंत्राः ॥ त्रिधाभूद्देवकार्यार्थयः पुराभक्तभावनः ॥ सविष्णुः सर्वपापघ्नः पुनातुकृतयात्रमाम्  ॥१५॥
विष्णोराज्ञामनुप्राप्यकार्तिकव्रतकारकान् ॥ रक्षंतिदेवास्तेसर्वेमांपुनंतुसवासवाः ॥१६॥
वेदमंत्राः सबीजाश्चसरहस्यामखान्विताः ॥ कश्यपाद्याश्चमुनयोमांपुनंतुसवासवाः ॥१७॥
गंगाद्याः सरितः सर्वास्तीर्थानिजलदानदाः ॥ ससप्तसागराः सर्वेमांपुनंतुजलाशयाः ॥१८॥
पतिव्रतास्वदित्याद्यायक्षाः सिद्धाः सपन्नगाः ॥ ओषध्यः पर्वताश्चापिमांपुनंत्रिलोकजाः ॥१९॥
एभिः स्नात्वाव्रतीमंत्रैर्हस्तन्यस्तपवित्रकः ॥ देवर्षीन्मानवान्पितंस्तर्पयेच्चयथाविधि ॥२०॥
यावंतः कार्तिकेमासिवर्ततेपितृतर्पणे ॥ तिलास्तत्संख्यकाब्दानिपितरः स्वर्गवासिनः ॥२१॥
ततोजलाद्विनिष्क्रम्यशुचिवस्त्रावृतोव्रती ॥ प्रातः कालोदितंकर्मसमाप्यार्च्योहरिः पुनः ॥२२॥
तीर्थादिदेवान्संस्मृत्यपुनरर्घ्यप्रदापयेत् ॥ गंधपुष्पफलैर्युक्तंभक्त्यातत्परमानसः ॥२३॥
अर्ध्यमंत्रः ॥ व्रतिनः कार्तिकेमासिस्नातस्यविधिवन्मम ॥ गृहाणार्घ्यमयादत्तंराधयासहितो हरे ॥२४॥
ततश्चब्राह्मणानभक्त्यापूजयेद्वेदपारगान् ॥ गंधैः पुष्पैः सतांबूलैः प्रणमेच्चपुनः पुनः ॥२५॥
तीर्थानिदक्षिणेपादेवेदास्तन्मुखमाश्रिताः ॥ सर्वांगेष्वाश्रितादेवाः पूजि तास्तेतदर्चया ॥२६॥
अव्यक्तरुपिणोविष्णोः स्वरुपंब्राह्मणाभुवि ॥ नावमान्यनो विरोध्याः कदाचिच्छुभमिच्छता ॥२७॥
ततोहरिप्रियांदेवीतुलसीमर्चयेद्वती ॥ प्रदक्षिणानमस्कारानकुर्यादेकाग्रमानसः ॥२८॥
देवैस्वंनिर्मितापूर्वमर्चितासिमुनीश्चरैः ॥ नमोनमस्तेतुलसिपापंहरहरिप्रिये ॥२९॥
ततो विष्णुकथांश्रुत्वापौराणींस्थिरमानसः ॥ पुनस्तान्ब्राह्मणांश्चैवपूजयेद्भक्तिमानव्रती ॥३०॥
एवंसर्वविधिंसम्यकपूर्वोक्तंभक्तिमान्नरः ॥ करोतियः सलभतेनारायणसलोकताम् ॥३१॥
रोगापहंपातकनाशकृत्परंसद्रुद्धिदंपुत्रधनादिसाधकम् ॥ मुक्तेर्निदानंनहिकार्तिकव्रताद्विष्णु प्रियादन्यदिहास्तिशोभनम ॥३२॥
॥ इतिश्रीपद्मपुराणेउत्तरखण्डेकार्तिकमाहात्म्येश्रीकृष्ण सत्यासंवादेषष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP