कालभैरव माहात्म्य - अध्याय दुसरा

कालभैरव माहात्म्य हे भगवान शंकराचे रूप आहे, तो रक्षणाकर्ता असून, भक्तांना पावणारा आहे.


अथ द्वितीयोऽध्यायः ।

पुराविष्णुरनेनैव भैरवेण हि भक्षितः । निष्कासितश्च तेनैव पुनः संस्थापितो हरिः ॥१४९॥

पुरा क्षीराब्धिमध्यस्थो विष्णुर्लक्ष्मीसमन्वितः । सायंकालेऽपि संश्र्लिष्य लक्ष्मीं तस्यौ प्रहर्षितः ॥१५०॥

तदा विलोक्य तं लक्ष्मीर्विष्णुं प्रोवाच सादरम् । रविरस्तंगतो मुज शय्यां मां च रतिं मयि ॥१५१॥

लक्ष्मीः उवाच

सायंकाले शयानस्य लक्ष्मीर्नष्टा भविष्यति । विशेषतः स्त्रीरतस्य त्यक्तसंध्यादिकर्मणः ॥१५२॥

सायंकाले महादेवः पूजनीयोऽखिलैरपि । कुरु भस्माद्धूलनादि सर्वपापविनाशकम् ॥१५३॥

बिल्वपत्रादि संपाद्य यज देवोत्तमं शिवं । प्रणामानि कुरु प्रीत्या शरणं व्रज शंकरम् ॥१५४॥

सर्वेष्वपि प्रदोषेषु पूजनीयः सदाशिवः । इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते ॥१५५॥

यः सप्तमीप्रदोषेषु शंकरं पूजयिष्यति । न तस्य नरकावासो दारिद्रां च न सर्वथा ॥१५६॥

प्रदोषकाले भगवान् महादेवः सुराधिपः । करोति तांडवं देमुपविवेश्य शुभासने ॥१५७॥

तांडवाभिरतं देवं ग्रहनक्षत्रमालिनं । ह्रदि ध्यात्वा महादेवं पूजयस्व सुरोत्तमम् ॥१५८॥

अभिषंच्य महादेवं लिंगरूपिणमव्ययं । क्षीरेणानेन शुद्धैश्चा जलैनीहारसंन्निभैः ॥१५९॥

गृहीत्वा चंदनं रम्यं शिवलिंगं समर्चय । एतैर्नवै र्बिल्वपत्रैरभ्यर्चय महेश्वरं ॥१६०॥

धूपदीपादिकं दत्वा नैवेद्यं च समर्पय । प्रणायामानि कुरु प्रीत्या शैवं पश्चाक्षरं जप ॥१६१॥

कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः । प्रीणयस्व महादेवं शरणं याहि शंकरं ॥१६२॥

शिवपूजार्थमालस्यं यः करिष्यति मूढधीः । स विहाय क्षीरमुष्णं मूत्रं पिबति सर्वथा ॥१६३॥

यदि त्यक्ष्यसि सायाह्नि महादेवस्य पूजनं । तदा त्वया मयाऽप्यद्य दुःखं प्राप्यं न संशयः ॥१६४॥

पत्रैर्जलैर्वा मंत्रैर्वा पूजितः परमेश्वरः । तुष्टो भवति गौरीशः त्वमेवार्चय शंकरम् ॥१६५॥

धत्तूरकुसुमेनापि पूजितः शंकरः स्वयम् । ददाति परमं स्थानं योगिनामपि दुर्लभम् ॥१६६॥

तस्मादुत्थाय यत्‍नेन पूजयस्व सदाशिवम् । संपूज्य सायं विश्वेशं निष्पापो भव सत्वरम् ॥१६७॥

सायंकाले महादेवं यो नार्चयति शंकरम् । स एव सर्वपापानां आश्रयो भवति ध्‍रुवं ॥१६८॥

सायं त्यक्त्वा शंकरस्य देवदेवस्य पूजनं । यस्तिष्ठयापदां प्राप्त्यै स तिष्ठति न संशयः ॥१६९॥

ऐश्वर्यं तु त्वया प्राप्तं शंकरस्यैव पूजया । तादृशेन कथं त्याज्यं त्वया शंकरपूजनं ॥१७०॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः । मुच्यते पातकैः सर्वेः प्रदोष शिवपूजया ॥१७१॥

हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा । अविलंबेन यत्‍नेन पूजयस्व महेश्वरं ॥१७२॥

इत्युक्त्वा संस्थितां लक्ष्मीं भ्रांतचित्तो हरिस्तदा । उवाच वचनं लक्ष्मीं कंपयन् कुपिताननः ॥१७३॥

विष्णुः उवाच

को वा ममास्ति संपूज्यः पूज्योऽहं सर्वदेहिभिः । क्क शंकरः क्क वा तस्य पूजेन मुक्तिहेतुता ॥१७४॥

लक्ष्मीः उवाच

इत्युक्तं तद्वचः श्रुत्वा लक्ष्मीर्विष्णुमुवाच सा । हा हा विष्णो भ्रांतचित्तः कथं जातोऽसि तद्वद ॥१७५॥

तवाशुभस्य कालोऽयं सत्वरं समुपस्थितः । नो चेन्महादेवनिंदा कथं कार्या त्वया हरे ॥१७६॥

दुश्यन्ते दुष्टचिन्हानि शुभचिन्हं न किंचन । भ्रष्टं च मम धम्मिल्लं उत्तरीयं अधोगतम् ॥१७७॥

त्रुटिता कंठमाला च भ्रूव्यथाऽपि समुत्थिता । क्षणार्धेनैव संप्राप्यं अशुभं नात्र संशयः ॥१७८॥

महादेवस्य यो निंदां करिष्यति सुरोऽपि वा । स चंडालइति ज्ञेयो भवत्यग्रेऽपि सोऽन्त्यजः ॥१७९॥

एवमुक्त्वा स्थिता लक्ष्मीः तदानीं त्वेव भैरवः । क्षीराब्धिप्रमुखान् अब्धीन् पपौ सप्तापि लीलया ॥१८०॥

पंचाशद्दुगपर्यंतं समुद्रास्तस्य तूदरे । स्थितो विष्णुर्महालक्ष्म्या सहितः संकटं वहन् ॥१८१॥

ततश्चिक्षेप सकलान् अब्धीन् अमितविक्रमः । तदा दुःखमभूद्विष्णोर्नक्राणां अपि शोभने ॥१८२॥

ततः पपात गहने विष्णुर्जलविवर्जिते । पपातान्यत्र लक्ष्मीः सा दुःखिता भयविव्हला ॥१८३॥

पतिता शोकसंविष्टा स्मरंती शंकरं तदा । क्कासि शंभो महादेव पाहि पाहीति चावदत् ॥१८४॥

एतस्मिन्नन्तरे काले विष्णुर्लक्ष्मी उपाययौ । विष्णुंदुखितमालोक्य लक्ष्मीर्दुःखपरा ह्यभूत ॥१८५॥

लक्ष्मीं उवाच विष्णुस्तां मया तव वचः पुरा । न श्रुतं तत्फलं जातं आशु दुःखं उपागतं ॥१८६॥

शंकराभ्यर्चनं त्यक्त्वा सायं स्थितं अतो मया । प्राप्तं तु दुःसहं दुःखं मत्संबंधात्त्वयाऽपि तत् ॥१८७॥

आपदामाश्रया भ्रांता भ्रांतोऽहमपि दुःखभाक्‌ । मया भ्रांतेन न कृतं सायं शंकरपूजनं ॥१८८॥

विध्युक्तकर्मैरतैर्दुःख न प्राप्यते बुधैः । तदन्यैः सर्वथा प्राप्यं दुःखं नूनं क्षणे क्षणे ॥१८९॥

सायं शिवार्चनं कार्यम् अप्रमादेन पावनैः । तस्मादप्रमदो भूयात् इति वेदोऽपि वर्तते ॥१९०॥

अतःपरं पूजायामि शंकरं लोकशंकरं । अतियत्‍नेन कमले गतो मोहो ममाघुना ॥१९१॥

आयाहि यावो निलयं वैष्णवं दुःखनाशकं । यच्छंकरार्चनाल्लब्धं पदं सर्वार्थदायकं ॥१९२॥

सदाशिव उवाच

इत्युक्तं तद्वचः श्रुत्वा विष्णुं लक्ष्मीरुवाच तं ।

लक्ष्मीः उवाच

व्क वैष्णवपदं विष्णो किमद्याप्यस्ति तत्पदं ॥१९३॥

तत्पदं रिटिन प्राप्तं दत्तं तन्नंदिना पुरा । तस्मै तेन कथं देयं तत्पदं तव सौख्यद ॥१९४॥

अतःपरं कदा नंदी प्रसन्नस्ते भविष्यति । तुष्टिस्तु नंदिकेशस्य भूयसा तपसाऽपि नो ॥१९५॥

यद्यत् पदं तु देवानां धिक्कारेण महेशितुः । च्युतं तु तत्पदं सर्वं नंदिकेशन गृह्यते ॥१९६॥

शिवः कदाचित् तपसा प्रीतोऽल्पेन भविष्यति । नंदिस्तु न भवत्येव सहसा प्रीतमानसः ॥१९७॥

शिवधिक्कारनिरतं नंदिकेशो बलान्वितः । शस्त्रैःसंताडयत्याशु दुःखाब्धौ पातयत्यपि ॥१९८॥

अनेकेषु विचित्रेषु बहुदुःख प्रदेष्वयं । अशैवान् पातयत्येव तेषां दुःखप्रदो मुहुः ॥१९९॥

यस्य कस्यापि वा विष्णो महादेवस्य शासनं । न लंघनीयं सर्वेषां शास्ता यस्मान्महेश्वरः ॥२००॥

सर्वेषामपि देवानां यतःशास्ता महेश्वरः । ततस्तदाज्ञाकारित्वं देवाना मुचितेतं हरे ॥२०१॥

॥ इति श्रीकालभैरव माहात्म्ये विष्णु गर्व परिहारो नाम द्वितोयोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP