सूर्याष्टकम् (१)

सूर्य ग्रह नवग्रहांतील प्रमुख देवता आहे. वैदिक काळापासून प्रकाश आणि जीवन देणार्‍या सुर्याला देवता मानले आहे.

Sun is leader of the nine planets According to Vedic literature,the main deity is the Sun-god.

 


श्रीगणेशाय नम: ॥ सांब उवाच ॥

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

सत्पाश्‍वरथमारुढं प्रचण्डं कश्यपात्मजम् । श्‍वेतपद्मधरं देवं तं सुर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारुढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं० ॥३॥

त्रैगुण्यं च महाशुरं ब्रह्माविष्णुमहेश्‍वरम् । महापापहरं देव तं० ॥४॥

बृंहितं तेज:पुत्र्जं च वायुराकाशमेव च । प्रभुस्त्वं सर्वलोकानां तं सुर्य०॥५॥

बंधुकपुष्पसंकाशं हारकुंडलभुषितम् । एकचक्रधरं देवं तं सुर्यं० ॥६॥

तं सुर्यं जगत्कर्तारं महातेज:प्रदीपनम् । महापापहरं देवं तं सुर्यं० ॥७॥

तं सुर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सुर्यं० ॥८॥

सुर्याष्टकं पठोन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥९॥

आमिषं मधुपानं च य: करोति रवेर्दिने । सप्त जन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥१०॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिशोकदारिद्रयं सुर्यलोकं स गच्छति ॥११॥

इति शिवप्रोक्तं सुर्याष्टकस्तोत्रं सम्पूर्णम् ।

N/A

N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP