संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय ६३ प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय ६३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६३ Translation - भाषांतर ॥ पुलस्त्य उवाच ॥एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥अर्बुदस्य महाराज माहात्म्यं हि समासतः ॥१॥विस्तरेण च संख्या स्यादपि वर्षशतैरपि॥असंख्यानीह तीर्थानि पुण्यान्यायतनानि च॥पदेपदे गृहाण्येव निर्मितानि महर्षिभिः ॥२॥न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते॥न सा नदी न देवेशो यस्य तत्रास्ति न स्थितिः ॥३॥ये वसंति महाराज सुरम्येऽर्बुदपर्वते॥नूनं ते पुण्यकर्माणो न वसंति त्रिविष्टपे ॥४॥किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप॥यो न पश्यति मन्दात्मा समन्तादर्बुदाचलम् ॥५॥अपि कीटपतंगा ये पशवः पक्षिणो मृगाः॥स्वेदजाश्चाण्डजाश्चापि ह्युद्भिज्जाश्च जरायुजाः ॥६॥तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा॥ते यान्ति शिवसायुज्यं जरा मरणवर्जितम् ॥७॥यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः॥अर्बुदस्य महाराज स यात्राफलमश्नुते ॥८॥तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्॥य इच्छेदात्मनः सिद्धिमिह लोके परत्र च ॥९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP