संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
त्रिंशः परिच्छेदः

क्रिया कैरव चन्द्रिका - त्रिंशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ नित्योत्सव विधिःउच्यते । अग्निपूजानन्तरं सौवर्णं राजतं ताम्रं वा पात्रं तण्डुलैः शुद्धैः
आपूर्य । पद्मं द्वादशदलं आलिख्य । कर्मार्चाऽग्रे निधाय । मूलात् भगवन्तं मूलेनतस्मिन्
समावाह्य । तद्दलेषु श्रीवत्सादि द्वादशशक्तीः तदनु विष्ण्वादिमूर्तीश्च प्रागादिक्रमेण आवाह्य
दिने प्रातरायतं परिक्रमेत् । मध्याह्ने तु अन्नेन एवं कृत्वा । तेन सायाह्ने कुसुमसंघातैः एवं कृत्वा
। तेन परिक्रमेत् ।एवं त्रिसन्ध्यं तण्डुलान्नपिष्टेषु देवं आवाह्य। त्रिभिः बलिं कल्पयेत् ।अथवा
त्रिसन्ध्यं बिम्बेन वा द्विकालं एककालं वा हरेः नित्योत्सवं अन्नेन कुर्यात्।
 
मध्यंदिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत्।
यद्वोत्सव प्रतिकृतेः अन्वग्रे वा बलिर्भवेत्।
 
त्रिसन्ध्यं छत्रचामरादिसम्युतं केवलं तण्डुलादिकं अन्नं वा पूर्ववत् कृत्वा । तेन सह पञ्चावरणके
धाम्नि पञ्चसु आवरणेषु बलिं दत्वा । गेयवाद्य पुरस्सरं पर्यटनं उत्कृष्टोत्सवः । एककालहीनः
मध्यमः । कालद्वयहीनः अधमः । कालत्रयहीनः क्षुद्रः।
 
विना बलिप्रदानेन न उत्सवः अभ्युदयावहः।
महावातादिसंक्षोभे न नित्योत्सवं आचरेत्।
 
चण्डप्रचण्डयोरेव वा केवलं बलिं दत्वा । तत्रैव ‘‘सर्वेभ्यः श्रीविष्णु पार्षदेभ्यो नमः इति बलिं
क्षिपेत् । शुक्लांबरधरं शुचिं सर्वालंकार संयुतं गरुडात्मनाभावितं परिचारकं आहूय ।
पूर्वोक्तविधिना वाहितं पात्रं स्तुति ध्वज चामर चक्रवाहन संयुतं तन्मूर्ध्नि निक्षिप्य । सर्ववाद्य

गीत नृत्तपुरस्सरं, चण्डादीनां गीतताल नृत्तपुरस्सरं बलिं यथाविधि दद्यात् । ‘ॐ च्रों चण्डाय
नमःबलिं ददामि,‘ॐ पृं प्रचण्डाय नमःबलिं ददामि। प्रथमावरणे चण्डप्रचण्डौ आरभ्य
पञ्चमावरणपर्यन्तं स्थितानां सर्वेषां द्वारपालानां गन्धपुष्पधूपदीप बलिप्रदानानन्तरं मल्लताल
ऋषभस्वर वैजयन्ती नृतानि दर्शयेत् ।
गोपुरोत्तरसाले ॐ सूर्याय चन्द्रमसे च बलिं दत्वा. दैवत स्वरं, भद्रतालं, सर्वमङ्गल नृत्तं,
सालाश्रितानां सर्वेषां बलिप्रदानानन्तरं, प्रथमावरणदेवतासु कामाय, सर्वमङ्गलनृत्तं, धैवत स्वरं
भद्रतालं, याम्यायां ‘ॐ ब्रह्मणे सदेवीवाहनपरिवाराय नमः बलिं ददामि, इति दत्वा ।
ब्रह्मतालं मध्यमस्वरं, मेघरञ्जनी रागं, सर्वमङ्गल नृत्तं, नैऋते ‘ॐ गजाननाय,भद्रतालं
पञ्चमस्वरं, वराटि रागं हस्तिनृत्तं, वारुण्यां ॐ षण्मुखाय भद्रतालं धैवत स्वरं, सर्वमङ्गल नृत्तं,
वायौ दुर्गायां तथैव सौम्यायां ॐ धनाधिपतये भद्रतालं निषधस्वरं, तक्केशि रागं, पृष्टकुट्टिमनृत्तं
ऐशाने ॐ ईशाय ढक्करीतालं धैवतस्वरं शालापाणिरागं, वामजानूर्ध्व नृत्तं, गरुडस्य
मध्यमस्वरं, गरुडगान्धारिरागं, गरुडतालं, विष्णुक्रान्त नृत्तं, विष्वक्सेनस्य बलितालं,
ऋषभस्वरं, वराटि रागं, स्वस्तिक नृत्तम् । इदं एकावरणमात्रविषयम्।
अन्तर्हारोपेते धाम्नि तु अन्तर्मण्डलनाम्नि प्रथमावरणे गोपुरोत्तरसाले ॐ पुरुषाय, दक्षिणे ॐ
अच्युताय, तालादीनि पूर्वोक्तानि।आग्नेये ॐ हयग्रीवाय बद्धावतालं ऋषभ स्वरं कोळ्ळिरागं
सर्वतोभद्र नृत्तं । याम्यां ॐ संकर्षणाय गान्धारस्वरं कौशिकरागं भृङ्गिणीतालं भेटक नृत्तं ।
नैऋते ॐ वराहाय मध्यमस्वरं नट्टभाषारागं जयतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ
प्रद्युम्नाय पञ्चमस्वरं , श्रीरागं, समतालं, कान्तार नृत्तं । वायौ ॐ अनन्ताय धैवतस्वरं,
कामदरागं, जयतालं, कुट्टिम नृत्तं । उत्तरस्य ॐ अनिरुद्धाय निषधस्वरं, तक्केशिरागं,
भद्रतालं, पृष्ट कुट्टिम नृत्तं । ऐशाने ॐ नृसिंहाय धैवतस्वरं, दक्षरागं, ढक्करीतालं,
कटिबन्धननृत्तं।अङ्गणे इन्द्रादि पीठिका स्थानेषु,पूर्वे ॐ चक्रिणे, षड्जस्वरं, गान्धाररागं,
समतालं,विलासनृत्तं।
आग्नेये ॐ मुसलिने, ऋषभस्वरं, कोल्लरीरागं, बद्धावतालं, सर्वतोभद्रनृत्तं । याम्यां ॐ
शंखिणे, गान्धारस्वरं, कौशिकरागं, भृङ्गिणीतालं, खेटकनृत्तं । नैऋते ॐ खड्गिने,मध्यमस्वरं,

नट्टभषारागं, मल्लतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ गदिने, पञ्चमरस्वरं, श्रीकामदरागं,
मङ्गलतालं, कान्तारनृत्तं ।
वायौ- ॐ शार्ङ्गिणे, कुट्टिमनृत्तं, धैवतस्वरं, तक्केशि रागम्, जय तालं,
कौबेर्यां-ॐ पद्मिने, पृष्टकुट्टिम नृत्तम्, निषदस्वरम् दक्ष रागम्,भद्रतालम् । ऐशाने-ॐ वज्रिने,
वामजानूर्ध्वनृत्तम्, धैवतस्वरम् । शालापाणि रागम्, ढक्करीतालम् । अन्तर्हारनाम्नि-
द्वितीयावरणे सूर्यादीनां पूर्वमेव उक्तानि । अङ्गणे- पूर्वे ॐ इन्द्राय सुराधिपतये
सदेवीवाहनपरिवाराय नमः । बलिंददामि-समतालं, षड्जस्वरम्, गान्धाररागम्, विलासनृत्तम्,
आग्नेये-ॐ अग्नये नमः बद्धावतालं, ऋषभस्वरम्, कोल्लिरागम्, सुभद्रकनृत्तम्, नैऋते - ॐ
नैऋतये मल्लतालं, मध्यमस्वरम्, नट्टभाषारागम्, चक्रमण्डलनृत्तम्, वारुणे-ॐ वरुणाय
मङ्गलतालं, पञ्चमस्वरम्, कामदरागम्, कान्तारनृत्तम्, वायव्ये ॐ वायवे-कुट्टिम नृत्तं, धैवत
स्वरं, तक्केशिरागं, जयतालं, सौम्ये - ॐ कुबेराय, पृष्टकुट्टिमनृत्तं, निषधस्वरं, दक्षरागं,
भद्रतालं। ऐशाने - ॐ ईशानाय वामजानूर्ध्वनृत्तं,धैवतस्वरं,शालापाणिरागं, ढक्करीतालम्।
मध्यान्तर्हारनाम्नि-तृतीयावरणे धात्रादि द्वारपालानां, द्वादशादित्यानां च भद्रतालं, धैवतस्वरं,
सर्वमङ्गलनृत्तं । अग्नियम मध्ये-वसवः, यमनिॠतिमध्ये पितृगणाः, निॠतिवारुण मध्ये -
विश्वेदेवाः, वरुणवायु मध्ये-सप्तमरुतः, वायुकुबेरमध्ये- सप्तऋषयः, कुबेरेशानमध्ये-
एकादशरुद्राः, भद्रतालं, धैवतस्वरं, सर्वमङ्गल नृत्तं,
तत्राङ्कणे कुमुदादयः, तेषां तालरागनृत्तानि उक्तानि । मर्यादायां द्वारपालाः दुर्जयादयाः,
आवरणदेवतास्तु-पूर्वे साध्या, आग्नेये नवग्रहाः, याम्यायां अङ्गिरसः, नैॠते अश्विनौ, वारुण्यां
लक्ष्मीसरस्वतीविघ्नेशाः, वायौ इन्द्रादीशान्ताः, उत्तरस्यां ब्रह्मादिवास्तुदेवगणाः, ऐशान्यां
सप्तविंशति नक्षत्राणि । तेषां च भद्रतालं, धैवतस्वरं, सर्वमङ्गलनृत्तानि, अङ्गणे उपेन्द्रादयः,
तेषां इन्द्रादिवत् तालादीनि।
महामर्यादा नाम्नि-पञ्चमावरणे द्वारपालाः, कुमुदादयः, तेषां तालादीनि उक्तानि ।
आवरणदेवतास्तु पूर्वस्यां सिद्धऋषिनागाः, आग्नेये असुराः, याम्यायां राक्षसाः, नैऋते
यक्षविद्याधराः, पश्चिमायां सौरभेयी गुह्य गन्धर्वाः, वायव्ये अप्सरसः, सौम्यायां प्राजापतयः
 
मत्र्याश्च, ऐशाने अधिरोहिण्यः, एतेषां बलितालं धैवतस्वरं, सर्वमङ्गलनृत्तं, अङ्गणे इन्द्रादि
पीठिकासु विश्वेशादयः । तेषां इन्द्रादिवत् तालराग नृत्तानि।
एवं प्रथमावरणादि सर्वावरणेषु बलिप्रदानमात्रं चेत् बल्यर्थं क्रमात् परिभ्राम्य । पीठं
प्रदक्षिणी कृत्य आलयं प्रविश्य । तं च प्रदक्षिणीकृत्य अन्तः प्रविश्य अर्घ्यं दत्वा, मूलमन्त्रेण
मूलबेरे समुत्सृज्य । बलिशेषं किञ्चित् विष्वक्सेनस्य शिरसि निक्षिप्य। परिशिष्टं अक्षतादिकं च
बलिपीठे निक्षिपेत् ।
नित्योत्सवे तु तद्बिम्बं शिबिकादिषु वा परिचारक शिरसि वा आरोप्य । परिभ्रमणं
आचरेत् । तदा तत्र विलास कर्तर्यादि नृत्तभेद संयुतं पुष्प प्रपा छत्र चामर सर्व वादित्र सर्वगेय
ब्रह्मघोषबहुदीप संकुलं उत्सवं कुर्यात्।
तस्य बिम्बस्य श्रीवत्साद्यष्टमङ्गलानि दर्शयित्वा । देवस्य सन्निधाने एव सर्वेषां बलिं
दत्वा । आवरणेषु पृथुकादि ताम्बूलं च नैवेद्यं आचरेत।शंखनिनदेन केवलं प्राकारद्वारा निर्गत्य
बलिपीठस्य पुरतः मन्दिराभिमुखं देवं स्थापयित्वा । पीठस्य सर्वासु दिक्षु वादित्रेषु घोषितेषु
क्षालिते पीठिका मूर्ध्नि गुरुः विष्णुपार्षदान् सम्पूज्य । तत्र बलिं निरवशेषं दत्वा । पीठं प्रदक्षिणी
कृत्य । धामान्तः प्रविश्य । मुखमण्डपे देवस्य पादुके दत्वा । यानादेः अवरोप्य । देवं विष्टरे
प्राङ्मुखं आरोप्य । अर्घ्यादिभिः अभ्यर्च्य । अवसरोचितं उपहारादिकं प्रदाय। गर्भगेहं प्रविश्य
। बहिरङ्गण भूमिषु गेयवादित्रनृत्तेषु न्यूनभावं समाधातुं शुद्धताण्डवं दर्शयित्वा । देवं
मूलमन्त्रेण मूले समर्प्य । प्रणम्य स्तुत्वा, प्रदक्षिणीकृत्य । स्वगृहं प्रविश्य, स्वार्थं देवं
प्रपूजयेत्। स्वार्थार्चनं प्रथममेव इति केचित्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरवचन्द्रिकायां नित्योत्सव विधिःनाम त्रिंशः
परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP