श्री मल्हारी माहात्म्य - अध्याय २० वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


ऋषिरुवाच ॥
मुनीशश्रुतमस्माभिरष्टतीर्थफलंमहत्‍ ॥ तथापि श्रोतुमिच्छामितीर्थान्यन्यानितेमुखात्‍ ॥१॥
सनत्कुमार उवाच ॥
श्रूयतामृषयस्तीर्थफलंप्रेमपुर:सरम्‍ ॥ मुख्यानांषष्टिमतुलांतीर्थानांकथयाम्यहम्‍ ॥२॥
रामतीर्थेमहापुण्येस्नात्वापश्येन्मणिद्विषम्‍ ॥ सप्तजन्मकृतंपापंतत्क्षणादेवनश्यति ॥३॥
स्नात्वामल्लेश्वरेतीर्थेमल्लारिंयस्तुपश्यति ॥ ब्रह्महत्त्यादिकंपापंतस्यनश्यतितत्क्षणात्‍ ॥४॥
स्नात्वासूर्याभिधेतीर्थेमासमेकंसुधीर्नर: ॥ मल्लारे:प्रांगणेनक्तंदिवंसेवेतबुद्धिमान्‍ ॥५॥
तस्याष्टादशकुष्ठानिनश्यंतिशिवतांव्रजेत्‍ ॥ लभेतभोगानखिलान्यशोलक्ष्मींसुखायुषम्‍ ॥६॥
क्षेत्रस्यपूर्वदिग्भागेशोणतीर्थमनुत्तमम्‍ ॥ तत्रस्नात्वाशिवंनत्वामुच्यतेदैन्यपातकै: ॥७॥
वैतरण्यांतुय:स्नायात्सूर्येद्वोर्ग्रहणेनर: ॥ मल्लारिंचतत:पश्येद्विष्णुलोकंसगच्छति ॥८॥
परशुरामाभिधंतीर्थंस्नानान्मुक्तिप्रदंनृणाम्‍ ॥ शिवतीर्थेमहापुण्येस्त्रात्वापश्यतिय:शिवम्‍ ॥९॥
मोक्षार्थीलभतेमोक्षंभोगार्थीभोगमाप्नुयात्‍ ॥ क्षेत्रस्यदक्षिणेभागेकोटितीर्थंमहाफलम्‍ ॥१०॥
तत्रस्नातस्यपापानांशमायांतिकोटय: ॥ तत्समीपेमहापुण्यमश्वतीर्थंसुदुर्लभम्‍ ॥११॥
तत्र स्नात्वाचदत्वाचस्वर्गंयांतिनरा:स्वयम्‍ ॥ तत्सन्निधौशक्तितीर्थंशक्तिलोकप्रदायकम्‍ ॥१२॥
स्नानमात्रेणलोकानांभुक्तिंमुक्तिंमुक्तिंचयच्छति ॥ क्षेत्रस्यपूर्वदिग्भागेकुंडमौग्रंसुतीर्थकम्‍ ॥१३॥
तत्रस्नानेनदानेनदशयज्ञफलंलभेत्‍ ॥ तीर्थंगणपतेस्तत्रस्नात्वायेलड्कान्बहून्‍ ॥१४॥
सदक्षिणान्ब्राह्मणेभ्य:प्रयच्छंतिगणाधिपम्‍ ॥ अर्चयंतिनरास्तेषांविघ्नोदूरात्पलायते ॥१५॥
भैरवेणस्वहस्तेनमृगयायांह्त:किटि: ॥ कालभैरवकुंडाख्यंजातंभैरवशासनात्‍ ॥१६॥
प्रयाग:संगमौनद्योर्यत्रन्यग्रोधपादप: ॥ आस्तेमहान्माघमासेरवावर्धोदितेनर: ॥१७॥
तस्योदकस्पर्शमात्रान्मल्लारे:प्रियतांव्रजेत्‍ ॥ स्नानेनलभतेमुक्तिंभोगान्मल्लारिशासनात्‍ ॥१८॥
य:स्नायान्मासमेकंतुप्रयागफलमुश्रते ॥ सर्वतीर्थेषुय:स्नायात्सवतीर्थेफलंचस: ॥१९॥
तीर्थमेकादशाख्यंहितत्रैकादशवासरम्‍ ॥ स्नात्वामल्लद्विषंपश्येद्रुद्रलोकेसपूज्यते ॥२०॥
मल्यस्यवरुणंचास्त्रंयत्रशांतंमहीतले ॥ तत्राभूद्वारुणंतीर्थंस्नानान्मुक्तिप्रदंनृणाम्‍ ॥२१॥
यत्रप्रक्षालितौपादौपार्वत्यालीलयानिजौ ॥ तत्राभूत्पार्वतीतीर्थांभैरवेणाभिवंदितम्‍ ॥२२॥
यत्रोदबिंदुसंसिक्ताकोपाद्गंगामहींगता ॥ बभंडभैरवेणासौपार्वत्याचसदाशिव: ॥२३॥
पार्वतीगंगयोरैक्यंगंगाह्मालसिकाभिधम्‍ ॥ निर्ममेसूढंरंरुपंप्रीत्यांगेस्वेदधारयत्‍ ॥२४॥
शक्तित्वेनजगत्पूज्यं सुरासुरनमस्कृतम्‍ ॥ तत्तीर्थस्नानमात्रेणसर्वान्भोगाल्लँभेत्पुमान्‍ ॥२५॥
अंतेगुरुमुखाज्ज्ञानंसच्चिदानंदविग्रहम्‍ ॥ श्रुत्वावतारंमलारेर्नागै:प्रेमपुरंप्रति ॥२६॥
भोगावतीप्रेषितात्रस्त्रानाद्यज्ञफलप्रदा ॥ अगस्त्योगौतमश्चात्रि:पुलस्त्योभृगुरंगिरा: ॥२७॥
भारद्वाजोवसिष्ठश्चकश्यप:शौनकस्तथा ॥ जमदग्नीर्भागुरिश्चच्यवनश्चसनातना: ॥२८॥
अंबरीष:सुराचार्य:कहोलश्चपराशर: ॥ मतंग:पौंड्रकश्चैवकौशिक:कण्वसंज्ञक: ॥२९॥
वत्सोवैश्वानरोबोधिर्मांडव्य:कौंडनाभिध: ॥ व्यास:सांख्यायन:कुत्सोगालव: सौभारिर्यथा ॥३०॥
वात्स्यायनश्चशांडिल्योमांडूकायनइत्यपि ॥ वाल्मीकश्चैवजाबालिरेभिर्यत्रकृतंतप: ॥३१॥
तत्तत्तीर्थंतदाख्येयंनृणामुक्तिप्रदंशिवम्‍ ॥ मल्लारेराज्ञनमात्रात्प्रेमपुरस्थितम्‍ ॥३२॥
ऋषिनामानितीर्थानिपंचत्रिंसद्‍द्विजोत्तमा: ॥ अग्निकुंडाभिधंतीर्थंस्नानमात्रेणयन्नृणाम्‍ ॥३३॥
दहत्यश्रीपदंशीघ्रंमहतामेनसांचयम्‍ ॥ यमतीर्थेतुय:स्नायात्सयमंनैवपश्यति ॥३४॥
अवगाहेनकंदर्पतीर्थस्यसुभगोभवेत्‍ ॥ स्नायाद्योब्रह्मणस्तीर्थेब्रह्मलोकमवाप्नुयात्‍ ॥३५॥
स्नात्वाहरिहरेतीर्थेहरीशप्रियतांव्रजेत्‍ ॥ कुबेरतीर्थेय:स्नायात्सधनीभवतिध्रुवम्‍ ॥३६॥
स्नानेनवायुतीर्थस्यबलवाञ्जायतेनर: ॥ देवेंद्रतीर्थेय:स्नायाद्देवेंद्रोजायतेनर: ॥३७॥
महिभाषष्टितीर्थानांब्रह्मणा:समुदीरित: ॥ सुलभ:सर्वलोकानांभुक्तिमुक्तिफलप्रद: ॥३८॥
इतिश्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्येषष्टितीर्थवर्णनंनामविंशतितमोऽध्याय: ॥२०॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP