श्री मल्हारी माहात्म्य - अध्याय १२ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
हतेसेनाधिपेतस्मिन्ससैन्येऽथशिवात्मना ॥ कोपेन राक्षसांस्वामीहेमदंडैश्चचामरै: ॥१॥
वीज्यमानोरथारुढ:शस्त्रविद्याविशारद: ॥ उल्कामुखोमहावीर्य:क्रोधेनरनमाययौ ॥२॥
वाजिनांलक्षविंशत्यारथानांकोटिभिर्युत: ॥ कोट्यर्धकुंजरैर्युक्तोह्यसंख्यै:पदगैर्वृत्त: ॥३॥
तमालोक्यकृतोत्साहंसमराभिमुखंशिव: ॥ गणानामधिपंदेवंनुनोदरथिनंतदा ॥४॥
दैत्येनाभिहित:सोथकिंतेयुद्धेनबालक ॥ मधुराणिचखाद्यानिमोदकप्रमुखानिच ॥५॥
कुमारादसुखंगेहेखाद्यंशस्त्राणिसंगरे ॥ सतेनव्याहृत:पश्चाद्वाचालत्वमलंतव ॥६॥
दैत्यसेनासुवृत्तान्वोमोदकान्भक्षयाम्यहम्‍ ॥ शिवस्यबालकोनूनंभवतामंतकोधुना ॥७॥
इत्युक्तोराक्षस:कोपात्प्रज्वलद्दहनेक्षण: ॥ मुमोचतीक्ष्णधाराणांशराणांशतमद्भुतम्‍ ॥८॥
ताञ्छरान्परशुघातेनगणेशोलीलयाऽच्छिनत्‍ ॥ संदधेसौततोदैत्य:शराणांद्विसहस्त्रकम्‍ ॥९॥
तेशरावाजिनामंगेकेचिन्मग्रा:सपत्रका: ॥ उन्मार्गगामिनोभूवन्हया:सारथिनावृता: ॥१०॥
अक्षोबभंजमकरश्चूर्णीभूतोभवत्तदा ॥ हाहाकृतंसुरैस्तत्रतल्लज्जाकोपपूरित: ॥११॥
विव्याधतुरगांस्तस्यबाणै:सारथिनंध्वजम्‍ ॥ तंचदैत्यंगणाध्यक्षोविरथंप्राकरोत्तदा ॥१२॥
लोहभारसहस्त्रस्यगदांजग्राहदानव: ॥ भ्रमंतींतांकुठारेणचिच्छेदचगणाधिप: ॥१३॥
गृहीतुमुद्यत:शक्तिंयावक्र्त्रोधान्महासुर: ॥ तावज्जघानगणप:सदंतेनाशुमुष्टिना ॥१४॥
तावत्सनरसिंहोभूल्लिलेखनखरै:करम्‍ ॥ तस्यदंतप्रहारेणप्राणाञ्जग्राहविघ्नराट्‍ ॥१५॥
शिरोभिर्व्यात्तनयनंललज्जिह्वंचलत्सटम्‍ ॥ छिन्नंपदातिघातेनपपातविशिराभुवि ॥१६॥
विलोक्यतंहतंदैत्यंतत्सैन्यंयोद्धुमुत्सुकम्‍ ॥ अभूत्तस्यगणै:क्रोधाद्युद्धेनीतंयमक्षयम्‍ ॥१७॥
तुरगंकुंजरमहारथ:सारथिभि:सह ॥ अथतंसमरेदृष्ट्वादीर्घनिद्रामुपागतम्‍ ॥१८॥
उल्कामुखंमहासैन्यंसमरेरविलोचन: ॥ अशीत्यावाजिलक्षणांरथकोटिद्वयेनच ॥१९॥
कुंजराणांचतु:ष्टयाऽसंख्येयै:पदगैर्वृत: ॥ अयुतैर्जयवाद्यानांसहस्त्रेणोन्नतध्वजै: ॥२०॥
स्वामिसन्मानतोषेणस्फुरन्नासापुटद्वय: ॥ स्फूर्जच्चंडभुजादंड:स्वर्णदंडैश्चवीजित: ॥२१॥
चामरै:कुंतलोमाख्य:संग्रामायसमाययौ ॥ तमायांतंशिवोवीक्ष्यदिदेशजनयंदिनम्‍ ॥२२॥
प्राप्तवंतंमहेशस्यसारुप्यंनागभूषणम्‍ ॥ त्रिनेत्रंपंचवक्रंचचंद्रंमुक्ताद्युतिप्रभम्‍ ॥२३॥
त्रिशूलादीनि शस्त्राणिदधानंचंद्रशेखरम्‍ ॥ कांचनस्यंदनारुढंसंग्रामोत्सवपीवरम्‍ ॥२४॥
तमुवाचशिवाकारंत्वंमहेशोसिहेसुर ॥ तेनोक्तंकृपयाशंभो:स्वरुपंप्राप्तवाहनम्‍ ॥२५॥
किंकर:शंकरस्याहंत्वद्वधार्थमुपागत: ॥ तमाहकुंतलोमासावमरत्वंगतंतव ॥२६॥
रेरेदैत्यकृतांतोहंकस्त्रातातेद्यरक्षतु ॥ तमित्युक्त्वाललाटस्यस्वेदेनज्यांममर्दच ॥२७॥
तत्रसंधायबाणानांशतंलक्षप्रसूतिमत्‍ ॥आकर्णंधनुरापूर्यकुंतलोम्निमुमोचस: ॥२८॥
खट्वांगचालनोच्छालै:शरांस्तान्सनिराकरोत्‍ ॥ जयनंदीगण:शंभोर्धनुरादायसुप्रभम्‍ ॥२९॥
संदधेबाणमत्युग्रंदिग्धंहालाहलेनच ॥ आपूर्योरस्थलंस्फालंतेनदैत्यमताडयत्‍ ॥३०॥
वार्यमाणोपिबाणानांशतैर्वक्षस्थलेऽपतत्‍ ॥ निर्गत:पृष्ठरंध्रेणबाणेनानेनसव्यथम्‍ ॥३१॥
अथासौशरजालेनत्रासयामासनंदिनम्‍ ॥ ससैन्यंसमरेतत्रयुद्धमंत्रप्रभाववान्‍ ॥३२॥
पराड्मुखोभवन्नंदीरथाश्वैर्वलितंक्षणात्‍ ॥ सारथि:शरनिर्भिन्न:पपातधरणीतले ॥३३॥
धनुर्मुष्टियुतंसद्यश्चिच्छेदध्वजमुन्नतम्‍ ॥ तेनद्रवद्रथेनाब्धि:क्षोभितोमुखनोदनात्‍ ॥३४॥
पलायमानंदेवानांसैन्यंचूर्णीचकारस: ॥ मर्दनैश्चक्रनेमीनांस्वांगकुंताहतैर्गजान्‍ ॥३५॥
घातयामासतुरगाञ्छस्त्रपातैश्चदारुणै: ॥ एवंसंक्षीयमाणेऽथसैन्येणंद्यवलद्रणे ॥३६॥
क्रोधेनपूरित:स्वांत:संवर्त्ताग्निविलोचन: ॥ अन्यसारथिनायुक्त:सिंहनादंचकारस: ॥३७॥
तेनसर्वंहतंसैन्यंदैत्यानांशरवृष्टिभि: ॥ विव्याधकुंतरोमाणमाग्नेयेनाशपुत्रिणा ॥३८॥
सपत्रीशोषयामासामृतंतस्यहृदिस्थितम्‍ ॥ तत:सविह्वलोदैत्योभ्रमच्चक्षुरभूत्तदा ॥३९॥
हतेतस्मिन्दुराधर्षेश्रीमताजयनंदिना ॥ पुष्पाणिमुमुचुर्देवाआशीर्वादानृषीश्वरा: ॥४०॥
इतिश्रीब्रह्मांडपुराणेउल्कामुखकुंतलोमवधोनामद्वादशोऽध्याय: ॥१२॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP