श्री मल्हारी माहात्म्य - अध्याय १९ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


ऋषय: ऊचु: ॥
कलिकालमलध्वंसिमल्लारेश्चरितंश्रुतम्‍ ॥ ब्रह्मनंदनतेवाक्यात्तेनाभून्न:कृतार्थता ॥१॥
लब्धानिमंत्रवीर्याणिदारिद्रेणपलायितम्‍ ॥ फलिष्यंतितपांसीहत्वत्प्रसादान्महामुने ॥२॥
इदानींश्रोतुमिच्छामोमल्लनाथप्रभावत: ॥ मुनेप्रेमपुरस्थानितीर्थानित्वन्मुखांबुजात्‍ ॥३॥
सनत्कुमार उवाच ॥
श्रृणुध्वंब्राह्मणायूयमस्मिन्न्प्रेमपुरोत्तमे ॥ सार्धंकोटित्रयंपुण्यंतीर्थानांवर्ततेऽधुना ॥४॥
तेषांप्रशंशाकथनेनविभु:पद्मसंभव: ॥ नषण्मुखोनशेषोपिशोच्य:कोहंतथापिच ॥५॥
मुखानांतत्रकेषाचित्कथयामिस्वभावत: ॥ श्रृणुध्वंब्राह्मणानृणांसर्वसिद्धिप्रदायकम्‍ ॥६॥
देवस्यचोत्तरेभागेशशक्तिकुंडुंतुतिष्ठति ॥ तत्रचांपेयषष्ठयांवाभानुवारेणवैधृतौ ॥७॥
व्यतीपातेचसंक्रातौनवम्यामाश्विनस्यच ॥ चैत्रेचैवतथाषष्ठयांकार्तिक्यांकृत्तिकासुच ॥८॥
अथवाजन्मनक्षत्रेस्नानंकृत्वाचमौनवान्‍ ॥ मूलीभूत:स्थित:पूर्वविष्णुर्दैत्यंसमागत: ॥९॥
मूलदेवइतिप्रोक्त:सुरै:संपूजित:स्वयम्‍ ॥ संपूज्यघृतमारींचदेवींसिद्धिप्रदायिनीम्‍ ॥१०॥
यस्तुपश्यतिदेवेशंमलारिंपूजयत्यपि ॥ सप्तजन्मकृतंपापंदर्शनात्तस्यनश्यति ॥११॥
ब्रह्मघ्नोवासुरापोवास्वर्णहृद्वृषलीपति: ॥ कृतघ्न:सुरभिघ्नश्चतथाविश्वासघातक: ॥१२॥  
अगम्यागमनीयश्चपूजनाच्छुद्धिमाप्नुयात्‍ ॥ लभंतेशाश्वतींलक्ष्मींराज्यवश्यंमहद्यश: ॥१३॥
कैलासशिखरेवास:प्रज्वलंद्रत्नमंडपे ॥ भोगान्भुनाक्तिविविधान्यावच्चंद्रार्कतारका: ॥१४॥
देवादाग्नेयदिग्‍भागेगयातीर्थंसुदुर्लभम्‍ ॥ पदंतत्रास्तिमल्लारे:श्रृणुध्वंतद्‍द्विजोत्तमा: ॥१५॥
तत्रस्त्रात्वातिलैर्युक्तंकुशदर्भैश्चसंयुतम्‍ ॥ पिंडंददातियस्त्रत्रपदेगोत्रंसमुच्चरन्‍ ॥१६॥
पितृणामक्षयातृप्तिर्जायतेतस्यहेद्विजा: ॥ तत्राख्यानंपुरावृत्तंश्रृणुध्वंमेघवाहने ॥१७॥
कल्पेपुराधनोत्साहेनगरेभून्महाधनी ॥ वणिक्‍चंद्राननस्तस्यपुत्रोभूत्कूटदुर्मति: ॥१८॥
तेनकूटतुलांकृत्वावंचिता:क्रयविक्रये ॥ जनास्तेनैवपापेनवायसोभूद्विहंगम: ॥१९॥
विचरन्सेवाछयाखेसौयावनालार्द्धकंदधन्‍ ॥ प्रयातितस्यगलितंतच्चंचुपुटत:पदे ॥२०॥
तेनतस्याभवत्तृप्ति:पितृणांतोषकारिणी ॥ विमुक्तस्तेनदेहेनययौस्वर्गंसनातनम्‍ ॥२१॥
देवादुत्तरदिग्भागेतीर्थंकपिलसंज्ञितम्‍ ॥ तस्मिन्कपिलषष्ठयांय:स्नात्वामल्लारिभैरवम्‍ ॥२२॥
पूजयेदुत्तमै:पुष्पै:पाच्ययादूर्वयापिवा ॥ सयातिचर्मदेहेनस्वर्गंभोगप्रदंशिवम्‍ ॥२३॥
विनाकपिलषष्ठींचयादृशेतादृशेदिने ॥ स्नानमात्रंविधायैवमल्लारिंपश्यतिक्षणात्‍ ॥२४॥
तस्यप्राक्तनपापानिब्रह्महत्यासमानिच ॥ नश्यंतितत्क्षणादेवभोगान्भुंक्तेचशाश्वतान्‍ ॥२५॥
ईशानकोणेमल्लारेर्गुप्तंमल्लेश्वराभिधम्‍ ॥ तीर्थंवापीमयंक्रोशमात्रेतिष्ठतिपुण्यदम्‍ ॥२६॥
तस्योदकस्यपानेनचूलकार्द्धेनतत्क्षणात्‍ ॥ सर्वपापैर्विनिर्मुक्त:पुमान्यातिपरांगतिम्‍ ॥२७॥
तत्रेतिहासमप्याद्यंकथयामासपद्मभू: ॥ श्रृणुतब्राह्मणास्तंचविश्वविस्मयकारकम्‍ ॥२८॥
ब्रह्मा उवाच ॥ पुरास्वारोचिषिमनौवर्तमानेप्रयागके ॥ क्षेत्रेक्षत्रीमहाबाहुर्दैवाद्दारिद्र्यपीडित: ॥२९॥
चोर:सजातोमार्गेषुजघानब्राह्मनान्दश ॥ वधूवराणिसप्तैवसप्तकन्या:सुलक्षणा: ॥३०॥
अगण्यान्‍ वणिजाञ्च्छूद्रान्पथिकान्धनशंकया ॥ वसन्नरण्येकस्मिंश्चिदसौव्याघ्रेणभक्षित: ॥३१॥
यमलोकगतस्तत्रभुक्त्वाथनिरयांस्तत: ॥ तस्यपापेनपितर:कुंभीपाकेनियोजिता: ॥३२॥
शेषकोल्बिषभोगायगर्दभोभूत्सपापवान्‍ ॥ पत्तनेनगचूलाख्येसोमदत्तस्यमंदिरे ॥३३॥
यात्राप्रसंगात्तेनासौभारवाट्‍सतुगर्दभ: ॥ आनीत:सोमदत्तेनतदाप्रेमपुरंप्रति ॥३४॥
पीडितोसौतृषातत्रबद्धकीलेनवर्तते ॥ तत्तीर्थजलशेषस्तुकुंभस्तेनावलेहित: ॥३५॥
तत्क्षणाद्गर्दभंरुपंत्यक्त्वापंचत्वमागत: ॥ स्वर्गंगतोऽथबुभुजेशक्रसामीप्यमागत: ॥३६॥
स्त्रक्‍चंदनानिदिव्यानिकामिन्योमेनकामुखा: ॥ नृत्यंत:पितरस्तस्यकैलासंसहसागता: ॥३७॥
सक्षत्रीसार्वभौमोभूत्सिंहविक्रमकेसरी ॥ पपालमेदिनींसर्वांसमुद्रवलयांकिताम्‍ ॥३८॥
मल्लारेर्दक्षिणेभागेतीर्थंपापविनाशनम्‍ ॥ तत्रस्त्रात्वासमालिंग्याश्वत्थंभैरवरुपिणम्‍ ॥३९॥
मल्लारिंचतत:पश्येत्सर्वपापै:प्रमुच्यते ॥ यत्कृतंपूर्वजै:पुंभिर्महापापादिकंमहत्‍ ॥४०॥
यत्कृतंजन्मनांलक्षै:स्वयमंह:सुदुस्तरम्‍ ॥ तत्सर्वंविलयंयातितस्यतीर्थस्यसेवनात्‍ ॥४१॥
तस्यकुंडस्यसामीप्येनंदिकुंडंतंतुवर्तते ॥ तत्रस्नातस्ययत्पुण्यखंश्रृणध्वंतद्‍द्विजोत्तमा: ॥४२॥
गवांसुवर्णश्रृंगीणांलक्षंताम्रांशुकावृतम्‍ ॥ दोहकांस्यैरपियुतंतथारौप्यखुरान्वितम्‍ ॥४३॥
पयस्विनीनांसूर्येद्वोर्ग्रहणेमंत्रपूर्वकम्‍ ॥ वेदविद्ध्य:प्रदानेनयत्फलंतद्भवेध्र्दुवम्‍ ॥४४॥
पुनर्मल्लारिदेवेशंय:पश्येत्परमेश्वरम्‍ ॥ तस्यपुण्यस्यमाहात्म्यंब्रह्माजानातिवानवा ॥४५॥
धन्वंतरशतादस्तिदेवादीशानकोणत: ॥ रुद्रकुंडंमहातीर्थंयोगिनामपिदुर्लभम्‍ ॥४६॥
स्नानमात्रेणतत्रैवपुर्जन्मनविद्यते ॥ ज्ञानमुत्पद्यतेसद्य:स्वात्मन:परिपूर्णता ॥४७॥
भोगेच्छुभिर्नतत्सेव्यंभवबंधविधूननम्‍ ॥ श्रीगुरो:करुणापांगैर्यत्कृतंतद्भवेध्र्दुवम्‍ ॥४८॥
पुरातनमितीहासंश्रृणुध्वंतंद्विजोत्तमा: ॥ इंद्रनीलपुरेतिष्ठञ्छंभुदत्तोद्विज:पुरा ॥४९॥
कर्मैकनिष्ठ:सततंसदाचारप्रिय:सदा ॥ नसाध्वितिकृतंकर्ममन्यतेहृदिसर्वदा ॥५०॥
पुन:शंकाकुलंकर्मकरोत्येवसदादरात्‍ ॥ कृत्वाविरुद्धंमनुतेविषादंगाहतेपुन: ॥५१॥
इतिसंशयबुद्धेस्तुतस्याभूदायुष:क्षय: ॥ ततोसौर्धमसदनेपुण्यपापविचारणे ॥५२॥
चित्रेणचित्रगुप्तेनकर्मतस्येतिनिश्चितम्‍ ॥ कृत्वायद्वैदिकंकर्मवृथागतमितिस्फुटम्‍ ॥५३॥
मेनेतेनास्ययत्पापंयेनस्यान्नरकेस्थिति: ॥ सभुक्त्वानरकानुग्रान्कोटिजन्मशतानिच ॥५४॥
अभूत्पक्षीसतत्तोर्थेपीत्वाचंच्वाजलंक्षणात्‍ ॥ विमुक्त:पक्षिदेहेनब्राह्मणोभूत्सबुद्धिमान्‍ ॥५५॥
उत्पन्नंसहजंज्ञानंयेनपश्यतिचिन्मयम्‍ ॥ विश्वंचराचरंस्वात्मरुपंजलतरंगवत्‍ ॥५६॥
अंबुधाराभिधंतीर्थमुत्तरस्यांशिवालयात्‍ ॥ तत्रस्नात्वांबुपीत्वाचमल्लारिंयस्तुपश्यति ॥५७॥
मुच्यतेप्राक्तनै:पापै:सयातित्रिदशालयम्‍ ॥ अत्रेतिहासमप्येकमवदन्नृषय: पुरा ॥५८॥
आसीदवंत्यांकंदर्पोभूपति:श्रीप्रतापवान्‍ ॥ तेनराज्यमदांधेनप्रलोभंप्रापिता:स्त्रिय: ॥५९॥
अन्येषांदूतिकायोगैर्वस्त्रालंकारभूषणै: ॥ अन्यैओश्चविविधैर्भोगै:सुवर्णेनयदृच्छया ॥६०॥
बभूवगोचरोमृत्यो:सराजाकालशासनात्‍ ॥ लिंगदेहस्ययोगेनदूतैर्नीतोयमालयम्‍ ॥६१॥
बहुधातत्रनरकान्बुभुजेतीवदु:सहान्‍ ॥ चिरंततोभुक्तशेषपापभुक्त्यैभुवंययौ ॥६२॥
विधात्राभृंगरुपेणसंसारेविनियोजित: ॥ कदाचिदंबुधारेस्मिन्सभृंगश्चाप्लुत:क्षणम्‍ ॥६३॥
स्थित:कल्हारकेयस्मिन्नुनंत्पूजनेनच ॥ तद्गंधलुब्धोभ्रमर:सहतेनशिवंययौ ॥६४॥
अपश्यंस्तत्रमल्लारिंजहौभृंग:कलेवरम्‍ ॥ पुन:कंदर्परुपोसौकंदर्प:क्षितिपालक: ॥६५॥
बुभुजेसकलांपृथ्वींसाब्धिद्वीपांसपर्वताम्‍ ॥ चंद्रांशुध्वलांकीर्तिलेभेधर्मरत: सदा ॥६६॥
इतिश्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्ये अष्टतीर्थवर्णनन्नामैकोनर्विशोऽध्याय: ॥१९॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP