श्री मल्हारी माहात्म्य - अध्याय १३ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
ततोहतेषुदैत्येषुसेनानीसैनिकेषुच ॥ यद्वृत्तंसंगरेतस्मिञ्छूयतांतदृषीश्वरा: ॥१॥
मणिमल्लौरुषापूर्णौरणवाद्यमहोत्सवे ॥ तावुभावपिसंग्रामेतिष्ठतांक्रोधनिर्भरौ ॥२॥
उवाचभ्रातरंमल्लंमणि:क्रोधोद्धुरस्तदा ॥ दैत्यराजमहाभाग्योदयंमेपश्यसंगरे ॥३॥
य:स्वयंजगतांनाथ:शक्रादिसुरपूजित: ॥ सयोद्धाद्यजयंतोस्मिल्लँभेवानलभेथवा ॥४॥
पराजयजयाभ्यांमेजयएवसुनिश्चैत: ॥ इत्युक्त्वासिंहनादेनजगर्जमणिकासुर: ॥५॥
त्रैलोक्यंपूरयामासस्वशब्दप्रतिरावत: ॥ चेलु:कैलासशिखरेबद्धसिद्धसमाधय: ॥६॥
द्वंद्वानांकिन्नराणांचदृढान्यालिंगनानिच ॥ कंठंमुरारे:कमलालिलिंगप्रतिशब्दभी: ॥७॥
सिंदुरोद्भूलनशिरामायावेतुंगमूर्तिमान्‍ ॥ लिखन्रत्नकिरीटस्यकोटयावारिदमंडलम्‍ ॥८॥
शोभितोबाहिविंशत्यारत्नचंदनचर्चित: ॥ तडिल्लक्षप्रतीकाशकर्णकुंडलमंडित: ॥९॥
नीलमेघावलिच्छायसर्वायुधलसत्कर: ॥ जपाकुसुममालाभिर्युक्तऊर्ध्वभुजार्गल: ॥१०॥
पदातिर्गिरिसारै:स्वै:पादन्यासैर्महीतलम्‍ ॥ पदेपदेविनमयन्योद्धुमभ्याययौरणे ॥११॥
तमभ्यागतमालोक्यश्रीमन्मार्तंडभैरव: ॥ प्रहसन्वारयामाससंग्रामायगनान्निजान्‍ ॥१२॥
मार्तंडभैरव उवाच ॥
रेरेगणा:क्षणंयुद्धमीक्षध्वंखलुमामकम्‍ ॥ शौर्यंवीक्षामहेचास्यराक्षसस्ययतथाबलम्‍ ॥१३॥
बभूवभैरवस्तद्वत्पदाति:समरेच्छया ॥ सिंहनादेनमहताक्षोभयामासरोदसी ॥१४॥
तमुवाचमहादैत्य:केनत्वमभिवंचित: ॥ भैक्ष्यंयाचसदाश्रेयोभिक्षूनांसमरेणकिम्‍ ॥१५॥
श्रुत्वेतितस्यवचनंत्रिनेत्र:क्रोधपूरित: ॥ दुद्रावतंदुरात्मानंस्फुरन्नासापुटद्वय: ॥१६॥
लोहभारसहस्त्राणांगदयाकाशतुंगया ॥ जघानमूर्घ्निसहसाजहौतांसचखेटकात्‍ ॥१७॥
अवीवदच्चद्धारंतुच्छंभैरवतेबलम्‍ ॥ उत्तुंगोसिचपीनोसिनि:सारत्वान्महालघु: ॥१८॥
तदाकर्ण्यवचस्तस्यपुनारोषान्मदोद्धतम्‍ ॥ जिहिंसबाणैर्वेगेनसहस्त्रप्रसवक्षमै: ॥१९॥
तानागताञ्छरान्वीक्ष्यकरवालेनसोऽच्छिनत्‍ ॥ सम्यक्‍जितेंद्रियोयोगीचित्तेनविषयानिव ॥२०॥
तत:स राक्षस:क्रूरोक्षुरप्राणांशताधिकम्‍ ॥ सहस्त्रंसंदधेज्यायांशराणामग्नितेजसाम्‍ ॥२१॥
भस्मीचकारतान्बाणान्हुंकारेणमहेश्वर: ॥ तमताडयदुग्रेणकिरीटेचमहेषुणा ॥२२॥
उज्जग्मुस्तत्ररत्नानिखनित्रेणाकरेयथा ॥ अभ्यधावत्ततोदैत्यंसंहर्त्ताभैरव:स्वयम्‍ ॥२३॥
चंद्रहासेनतीक्ष्णेनरंहसास्यशिरोऽच्छिनत्‍ ॥ तावत्सहरभास्योभृद्भुजंशंभोर्ददंशच ॥२४॥
तत:कृत्तिकयाशंभुस्तंजघानरिपुंरुषा ॥ शस्त्रिकांतांमुखेनैवजग्राहघुटिकामिव ॥२५॥         
अथशंभुस्त्रिशूलेनछेदयामासतंजवात्‍ ॥ उरस्थलंपृष्ठवंशंयथाभिद्यतितत्क्षणात्‍ ॥२६॥
दैत्येशोथाभवत्तुंगस्तुरंगवदन:क्षणात्‍ ॥ चकोरहेषामत्युग्रांजगत्क्षोभविधायिनीम्‍ ॥२७॥
अर्धचंद्रेणबाणेनग्रीवांतस्याच्छिनच्छिव: ॥ तस्याभूत्कौंजरीग्रीवाशंडादंडविराजिता ॥२८॥
तांजघानकुठारेणतीक्ष्णधारेणमूर्धनि ॥ ततोऽसौतुरगारुढ:साद्यभूदुग्रखड्गवान्‍ ॥२९॥
निहन्यमान:शस्त्रौघैर्दुर्धरोऽसौमहेश्वरम्‍ ॥ जघानकरवालेनभुजमध्येमदोद्भत: ॥३०॥
तेनभूषनागेंद्र:प्रहारेणचखंडच ॥ ततोमुमोचसहसावह्नयस्त्रंगिरिजापति: ॥३१॥
सतेनव्याकुलीभूतोपपाताश्वेनसंयुत: ॥ जलेयत्रतुरंगाख्यमभूत्तीर्थंसुपुण्यम्‍ ॥३२॥
अथनाराचतीक्ष्णाग्रैर्ब्रह्मांडंसमपूरयत्‍ ॥ दैत्यराज:शिवंलक्षीकृत्यसर्वंनिरंतरम्‍ ॥३३॥
अंगेतस्यशरा:शंभोर्विश्वनाटयनटस्यच ॥ ललाटपट्टेमुकुटेकपोलेकुंडलद्वये ॥३४॥
भुजेषुवक्षसिक्रूरालग्नामग्ना:समंतत: ॥ स्कंधयोर्नाभिदेशेचग्रीवास्कंधद्वयांतरे ॥३५॥
मुंडमालाशरैर्भिन्नाशंभोर्दैत्यस्यसंगरे ॥ मृतस्यमरणंप्राप्तमहोचित्राविधेर्गति: ॥३६॥
क्रुध्यंतिशरनिर्भिन्ना:शिवभूषाभुजंगमा: ॥ दैत्येनामंत्रिता:कालाइवरेजु:फणान्विता: ॥३७॥
अदुनोच्चद्रमा:शंभोर्जटाजूटगतस्तदा ॥ दैत्यराजस्यबाणैर्हिवैरस्थानस्थिते:फलम्‍ ॥३८॥
अथतंदुर्धरंदृष्ट्वामहावीरंमणि:शिव: ॥ ज्वलज्ज्वलनसंकाशंशूलमुग्रंमुमोचह ॥३९॥
तदाहतंपरशुनाचक्रखड्गशरोत्करै: ॥ निवार्यमाणोदैत्येनप्राप्तंकर्मेवपूर्वजम्‍ ॥४०॥
तेनोरविसिनिर्भिन्नास्त्रिशूलेनसदैत्यराट्‍ ॥ पपातैविह्वलोभूमौभ्रमल्लोचनपुत्रिक: ॥४१॥
तदामूर्ध्रिपदंशंभुर्यावदुच्चालयत्यहो ॥ दैत्येनपरयाभक्त्यास्थापितंनिजमूर्धनि ॥४२॥
क्वयास्यसिचदेवेशवैरेणपतितोषित: ॥ दृष्टोऽस्यंतेरेणमृत्युस्त्वांनमुंचामिसर्वथा ॥४३॥
निजशौर्येणसंतुष्टंनुनावजगदीश्वरम्‍ ॥ दृष्टंसाक्षात्कृपापात्रीभूतोऽसौदेत्यपुंगव: ॥४४॥
मणिरुवाच ॥
नमस्तेभूतनाथायसर्वांतर्यामिणेनम: ॥ नमोरुद्रायरौद्रायनमस्तेदानवारये ॥४५॥
नम:शुद्धायशांतायकैवल्यपतयेनम: ॥ नमोरत्नावलीचंचन्मुकुटायासिपाणये ॥४६॥
नमोदेवाय महतेनमोगंगाप्रियायते ॥ नम:कमलकिंजल्कपुंजपिंजररेतसे ॥४७॥
चंद्रचंचत्कलामौलेत्रिनेत्रायनमोनम: ॥ नमोदयासमुद्रायदेवदेवायशाश्वते ॥४८॥
मयूरपिच्छचमरैर्वीज्यमानायतेनम: ॥ सप्तकोटिगणाकीर्णसैन्यायशिवतेनम: ॥४९॥
नमस्त्रिशूलहस्तायनमस्तेत्रिगुणात्मने ॥ नम:परमहंसायनम: पात्रधरायते ॥५०॥
नम:कारुण्यपूर्णायनमस्तेस्वस्तिकारिणे ॥ नमोभक्तजनानंदविधानविधयेनम: ॥५१॥
नम:परमकैवल्यदायिनेविश्वधारिणे ॥ डमड्डमरुडांकारकारिणेतेनमोनम: ॥५२
मार्तंडभैर्व उवाच ॥
तुष्टोहमेकभावेनमणेभक्तयाचपूर्णया ॥ वरंवृणीष्वचित्तस्थंतुभ्यंदास्यामिनिश्चितम्‍ ॥५३॥
मणिरुवाच ॥
यदितुष्टोऽसिदेवेशकृपयामणिसूदन ॥ मत्कृतंयद्भवत्स्तोत्रममुष्यपठनान्नृणाम्‍ ॥५४॥
जायतेलक्ष्मीरतुलादानाद्विश्वोपकारिणी ॥ सर्वभोगप्रदापुत्रवाजिवारणसुंदरा ॥५५॥
मोक्षश्चांतेरणेशौर्यंवाणीनवरसोज्ज्वला ॥ मच्छिरस्तवपादाधोभूयाद्देवनिरंतरम्‍ ॥५६॥
तुरंगसहितंरुपंमदीयंतवसन्निधौ ॥ श्रीमार्तंडभैरव उवाच ॥ मणेवृत्तंत्वयायद्यत्तत्तत्तेभवतुध्रुवम्‍ ॥५७॥
त्वंयाहिपरमंमोक्षंशाश्वतंममशासनात्‍ ॥ श्रृण्वतामावयोयुद्धंसिद्धय:संतुसर्वदा ॥५८॥
इतिश्रीब्रह्मांडपुराणेमणिकासुरवधोनामत्रयोदशोऽध्याय: ॥१३॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP