रसप्रकाशसुधाकरः - त्रयोदशोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


शुक्रस्तम्भकरी वटिका ।
श्रीवासमस्तकीनागकेशरं च लवडंकम्‍ ।
कडोंलं तुलसीबीजं खुरासान्यहिफेनकम्‍  ॥१॥
जावित्रिकाऽब्धिशोषं च करभागुरुकुडंमम्‍ ।
कडोंलकतुगाक्षीरीजातीफलमांशकान्‍ ॥२॥
सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत्‍ ।
दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पश्च च ॥३॥
नालिकेरफलाद्राह्यं मर्दयेन्मधुना सह ।
गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥४॥
वीर्यस्तम्भं करोत्युग्रं चतुर्यामावधिं तथा ।
लवडं शुध्दकर्पूरं जातीपत्रं फलं तथा ॥५॥
कुडुंमं स्वर्णबीजं च धूर्तपर्ण प्रसूनकम्‍ ।
मूलं  त्वक्‍ चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत्‍ ॥६॥
गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत्‍ ।
भृडींपत्रभवं चूर्ण भागैकं स्वर्णगैरिकम्‍ ॥७॥
भावनां पोस्ततोयेन एकविंशतिसंख्यया ।
कारयेन्मतिमान्‍ वैद्यो वीर्यस्तम्भकरा वटी ॥८॥
स्कन्धदेशाच्च संजातं वीर्य दुर्दरसंभवम्‍ ।
घनसारेण संयुक्तं करहास्य चूर्णकम्‍ ॥९॥
संमर्द्य कारयेच्चूर्ण वटीं मुद्रप्रमाणकाम्‍ ।
संघर्ष्य मुखतोयेन लिडंलेपं प्रकारयेत्‍ ।
यामांर्ध धारयेद्विन्दुं सत्यं गुरुवचो यथा ॥१०॥
जातीफलार्ककरहाटलवडंशुण्ठी
कडोंलकेशरकणाहरिद्चन्दनानि ।
एतै: समानमहिफेनमनेन चाभ्रं
श्वेतं निधाय मधुना वटकान्‍ विदध्यात्‍ ॥११॥
माषद्वयोन्मितममुं निशि भक्षयित्वा
मृष्टं पयस्तदनुमाहिषमाशु पीत्वा
कुर्वन्तु कामिकजना: प्रतिरुध्दपाता
श्वेतांसि तानि चकितानि कलावतीनाम्‍ ॥१२॥
पोस्तकं पलमेकं शुण्ठीकर्ष: सितोपलैकं च ।
कर्षमितं त्वक्‍ पयसा पीतं रेतो ध्रुवं धत्ते ॥१३॥
श्रीनारायणभक्तिसक्तमनसो विद्याविनोदाम्बुधे:
श्रीगौडान्वयपद्यनाभसुधियस्तस्यात्मजेनाप्ययम्‍ ।
सव्दैद्येन यशोधरेण कविना विव्दज्जनानन्दकृत्‍
ग्रन्थोऽयं ग्रथित: करोतु सततं सौख्य सतां चेतसि ॥१४॥
देशानां सुरराष्ट्रमुत्तमतमं तत्रापि जीर्णाभिध:
प्राकारोऽस्ति स वेदशास्त्रानिरतैर्विप्रैश्च संशोभित: ।
तस्मिन्‍ विष्णुपदारविन्दरतिकृच्छ्रीपद्यनाभ: स्वयं
तत्पुत्रेण यशोधरेण कविना ग्रन्थ: स्वयं निर्मित: ॥१५॥
संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिध्दये
वैद्यानामुपजीवनाय विदुषामुव्देगनाशाय वै ।
श्रीमद्रट्टयशोधर: कविवरो ग्रन्थ: स्वयं निर्ममे ॥१६॥
इति श्रीपद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे त्रयोदशोऽध्याय:

समाप्तश्चायं ग्रन्थ: ।

N/A

References : N/A
Last Updated : January 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP