संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २० रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २० रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २० Translation - भाषांतर यथा-‘ कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-वागामिन्यखिलेश्वरे रतिपतौ तक्तालमस्याज्ञया । आस्ये पूर्णशशाड्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेदविगम: साचिस्मिते तात्तिक: ॥’अत्र शशाड्कता-तादात्म्य-भेदविगमशब्दैरभिधीयमानं रूपकं प्रथ-मान्तविशेष्यतावादिनां मते विशेष्यम् । क्तियाविशेष्यतावादिनां तु तत्रैव किंचिव्द्यत्यासेन निष्ठान्तक्रियादाने । क्कचिच्च विशेषणम् । यथा-‘ अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपो: प्रभावत: । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ॥’इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP