संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते-उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्र्चीयमानमुपमान-तादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकार: ॥उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपह्लुतिभ्रान्तिमदतिशयो-क्तिनिदर्शनानां निरास: । अपह्लुतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च तज्जनकदोषेणैव प्रतिबध्यमानत्वात्, अतिशयोक्तिनिदर्श-नयोश्च साध्यवसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कार: । शब्दादिति विशेषणात् ‘ मुखमिंद चन्द्र: ’ इति प्रात्यक्षिका-हार्यनिश्वयगोचरचन्द्रतादात्म्यव्यवच्छेद: । निश्चीयमानमिति विशेषणा-त्संभावनात्मनो ‘ नूनं मुखं चन्द्र: ’ इत्याद्युत्प्रेक्षाया व्यावृत्ति: । उपमानो-पमेयविशेषणाभ्यां सादृश्यलाभात् ‘ मुखं मनोरमा रामा ’ इत्यादिशुद्धारोप-विषयतादात्म्यनिरास: । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति । तथा चाहु:-‘ तद्रूपकमभेदो य उपमानोपमेययो: । ’‘ उपमैव तिरोभूतभेदा रूपकमुच्यते । ’ इति ।तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्ग:, अन्यत्र तु शब्दार्थतया क्कचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP