संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण ३ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर इत्याहु: । तन्न । ‘ त्वप्ता-दनखरत्नानाम् ’ इत्यादिनिदर्शनाव्यावृत्त्यर्थ्म बिम्बाविशिष्टत्वं विषयविशे-षणं तावदयुक्तमेव । यद्यत्र ‘ मुखं चन्द्र: ’ इत्यादिरूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकम्, अपि तु निदर्शनेत्युच्यते, तद ‘ मुखं चन्द्र: ’ इत्यपि निदर्शनेत्युच्यताम् । निरस्यतां च रूपकदाक्षिण्यकौपीनम् । किं च ‘ त्वत्पाद-’ इत्यत्र किं पदार्थनिदर्शना, आहोस्विद्वाक्यार्थनिदर्शना ? नाद्य: । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेद-प्रतीते: । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीय: । वाक्यार्थरूपकोच्छित्त्यापत्ते: । इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकारणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वा-भ्यामुद्देश्यविधेयभावालिड्रनानालिड्रनाभ्यां च रूपकनिदर्शनयोर्वैलक्ष-ण्येन सकलव्यवस्थोपपत्ते: । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थ-निदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्-‘ त्वत्पादनखरत्नानि यो रञ्जयति यावकै: । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि स: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP