विशेषव्रतपूजाः - श्रीसत्यनारायणपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ श्रीसत्यनारायणपूजाविधि: ॥

इन्दुवासरे भृगुवासरे वा सायङ्काले प्रदोषसमये तावत् स्वयमुपोष्य, ब्राह्मणा अमात्यै: सुहृदज्जनबन्धुवर्गादिपुत्रपौत्रादिभि: परिवृतो यथाशक्त्युपचारेण श्रीसत्यनारायणं पूजयेत् । कदलीस्तम्भमण्ङिते पुष्पमालावलीदीपादिशीभितां मण्डपिकां कृत्वा, मण्डपिकां मध्ये कलशस्थापनं ताम्रमयं मृन्मयं वा तदुपरि पूर्णपात्रे शालिग्रामशिलापूजां कुर्यु: । सायङ्काले जलाशयं स्नात्वा, मौनेन गृहमागत्य आसने उपविश्य । आचम्य पवित्रपाणि: प्राणानायम्य, देशकालौ सङ्कीर्त्य अमुकगोत्रोत्पन्नस्य अमुकशर्मण: मम श्रीसत्यनारायणप्रसादात् अमुक कामनावाञ्छितफलप्राप्तिकाम: पूर्वसङ्कल्पितपरिपूरणार्थं गोधूमचूर्णघृतदुग्धशर्कराप्रत्येकं सपादशेटक मितद्राक्षाखर्जूरीफलबदामवातांबुबीजरम्भैलादि मिश्रितसंयावपायसादिअपूपदधिक्षीरघृतादिनैवेद्यसहितविविधगन्धपुष्पधूपदीपफलताम्बूलउपचारविशिष्टं श्रीसत्यनारायणपूजनं पुरुषसूक्तमन्त्रै: पुराणोक्तमन्त्रैश्च षोडशोपचारै: पूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं षडङ्गंन्यासान्कलशपूजनं शङ्खघण्टापूजनं वरुणपूजनं कथाश्रवणं च करिष्ये । गणानां त्वेति गणपतिं सम्पूज्य, वक्रतुण्डेति प्रार्धयेत् । पृथ्वि त्व० । अपस० । अपक्रा० । तीक्ष्णदं० । वामपादेन भूमिं त्रिस्ताडयेत् । समुद्रवसने दे० । यत्पुरुषेणेति षडङ्गं न्यासान् कृत्वा, कलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, महीद्यौरित्यादिना पूर्णापात्रनिधानान्तं कृत्वा, वरुणं सम्पूज्य, अथ ध्यायेत्-जलद: श्यामलं चारुचतुर्बाहुगदादिभि: । पीताम्बरनवाम्भोजलोचनस्मितशोभितम् । वनमालामधुब्रातचुम्बिताङघ्रिसरोरुहम् ॥ ध्यायेत्सत्यं गुणातीतं गुणत्रयसमन्वितम् । लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥ नीलवर्णं पीतवासं श्रीवत्सपदभूषितम् गोविन्दं गोकुलानन्दं ब्रह्माद्यैरपि पूजितम् ॥ श्रीसत्यनारायणाय नम: श्रीसत्यनारायणं ध्यायामि । सहस्रशी० । आगच्छ भगवन्देव स्थाने चात्र स्थिरो भव । यावत्पूजां करिष्येऽहं तावत्व सन्निधो भव ॥ श्रीसत्यनारायणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । पुरुष० । नानारत्नसमायुक्तं कार्तस्वरविभूषितम् । आसनं देवदेवेश प्रीत्यर्थं प्रतिगृ० ॥ आसनं० ॥ एतावा० । नारायण नमस्तेऽस्तु नरकार्णवतारक । पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥ पाद्यं० ॥ त्रिपादू० । व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नम: । मया निवेदितो भक्तया अर्धोऽयं प्रतिगृ० ॥ अर्ध्यं० ॥ तस्माद्वि० । मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देव सम्यगाचम्यतां त्वया ॥ आचमनं० । यत्पुरुषे० । स्नानं गङ्गादिसलिलैर्गृहाण पुरुषोत्तम । अनाथनाथ सर्वज्ञ गीर्वाण प्रणतप्रिय ॥ स्नानं० ॥ पयो दधि घृतं क्षौद्रं सितया च समर्पितम् । स्नानं पञ्जामृतेनाद्य कुरु देव दयानिधे ॥ आप्या० ॥ दधिक्रा० । घृतंमि० । मधुवा० । स्वादु:प० इत्यादिमन्त्रै: पञ्जामृतस्नानं० । स्नानानन्तरेण आचमनीयं० ॥ गन्धादिपञ्चोपचारपूजां कृत्वा, अभिषेक: । तंजज्ञं०। वेदसूक्तसमायुक्ते यज्ञसामसमन्विते । सर्ववर्णप्रदे देव वाससी प्रतिगृह्यताम् ॥ वस्त्रं० ॥ तस्माद्य०सं० । ब्रह्मविष्णुमहेशाननिर्मित ब्रह्मसूत्रकम् । यज्ञोपवीतदानेन प्रीयतां कमलापति: ॥ यज्ञोपवीतं० ॥ तस्माद्य०ऋ० । श्रीखण्डं च० चन्दनं० ॥ तस्मादश्वा० । माल्यादीनि० पुषाणि० । यत्पुरुषं० । वनस्पति० धुपमा० । ब्राह्मणो० । आज्यं च वर्ति० दीपं द० ॥ चन्द्रमा० । घृतपक्वहविष्यान्नं पायसं च सशर्फरम् । नानाविर्धं च नैवेद्यं विष्णो मे प्रतिगृह्यताम् ॥ नैवेद्यं० ॥ सर्वपापहरं दिव्यं गाङ्गेयं निर्मलं जलम् । आचमनं मया दत्तं गृह्यतां परमेश्वर ॥ आचमनं० ॥ लवङ्गकर्पूरयुतं ताम्बूलं सुरपूजितम् । प्रीत्या गृहाण देवेश मम सौख्यं विवर्धय ॥ ताम्बूलं० ॥ इदं फलं म० फलं० ॥ हिरण्यग० दक्षिणां० ॥ श्रिये जात:० ॥ याज्ययायजति० । चतुवर्तिसमायुक्तं घृतेन च सुपूरितम् । नीराजनेन सन्तुष्टो भवत्येव जगत्पति: ॥ नीराजनं० कर्पूरदीपं० ॥ नाभ्याआ० । यानि कानि० प्रदक्षिणां० ॥ सप्तास्या० । अन्यथाश० नमस्कारान्० ॥ यज्ञेनय० । मालतीमल्लिकापुष्पैर्मागधैश्च समन्वितम् । पुष्पाञ्जलिं गृहाण त्वं नित्यं भक्तिं प्रयच्छ मे ॥ राजाधिराजायप्र० ॥ मन्त्रपुष्पाञलिं स० ॥ प्रार्थयेत्-प्रणमाभि सत्यसन्धं सत्यनारायणं परम् । ममापराधिनो मौढयं क्षमस्व त्वं दयानिधे ॥ सुरासुरनरा नागा दुराचारा: कृपालव: । सर्वे त्वदङ्गसम्भूता अपराधान्क्षमस्व मे ॥ यन्मया भक्तियुक्तेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं तद गृहाणानुकम्पया ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ अमोघं पुण्डरी काक्षं नुसिंहं दैत्यसूदनम् । ह्रषीकेशं जगन्नाथं वागीशं वरदायकम् ॥ गुणत्रयं गुणातीतं गोविन्दं गरुडध्वजम् । जनार्दनं जनातीत जानकीवल्लभं हरिम् ॥ प्रणमामि सदा भक्त्या नारायणमत: परम् । दुर्गमे विषमे घोरे शत्रुभि: परिपीडिते । निस्तारयस्व सर्वेषु तथानिष्टभयेषु च । नामान्येतानि सङकीर्त्य ईप्सितं फलमाप्नुयात् ॥ सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् । लीलया विततं विश्वं येन तस्मै नमो नम: ॥ अष्टोत्तरशतं ॐ नमो भगवते वासुदेवाय इति मन्त्रं जप्त्वा, साष्टाङ्गं प्रणम्य । अनेन यथाज्ञानेन यथाशक्तया कृतपूजनेन तेन श्रीमहाविष्णु: प्रीयताम् । पौराणिकाय पुष्पमालाचन्दनादिभि: सम्पूज्य, कथापुस्तकेषु गन्धादिपूजां कृत्वा कथां श्रुणुयात् । कथाश्रवणानन्तरं पुनर्देवं पञ्चोपचारै: सम्पूज्य । अनेन० गले वस्त्रं बध्वा साष्टाङ्गं प्रणम्य, सम्प्रार्थ्य, कार्यान्ते पुन: पूजनं मनसि द्रव्यनियमं कुर्यात् । यस्य स्मृ० । कृतस्य क० दम्पतीब्राह्मणान् सुवासिनीश्च भोजयिष्ये । नानानामगोत्रान् ब्राह्मणान् गन्धादि० । तेभ्यश्च भूयसीं दक्षिणां दातुमहमुत्सृजे । पौराणिकाय वस्त्रं दक्षिणां च दत्वा आशिषो गृह्णीयात् । तत: सुहृज्जनै: सार्धं संयावप्रसादं भुज्जीयात्, दासदासीभ्योऽन्यानपि देय: । ब्राह्मणसुवासिनीभि: सह भुज्जीयात् । परेद्यु: गणपतिवरुणौ विसृजेत् । यान्तुदेव० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP