अवधूत मंत्र

स्वामी दत्तावधूतांनी लिहिलेली ही पोथी म्हणजे श्रीदत्त प्रभूंजवळ जाण्याचा अतिसुलभ मार्ग होय.


ॐ श्रीम्‍ दत्तावधूता ।

शांतिरस्तु, तुष्टीरस्तु, पुष्टीरस्तु, सच्चिदानंदमयोस्तु ।
इच्छाशक्ती, ज्ञानशक्ती, क्रिया शक्ती, आल्हादिनी शक्ती प्राप्ति रस्तु । स्थिरासनं प्राप्तिरस्तु ।
अष्टमहासिद्धी, अष्टलक्ष्मी, चतुर्दशमहाविद्यादी प्राप्तिरस्तु ।
कायाकल्पज्ञानम्‍ , सूर्यविज्ञानम्‍, प्रयोगविज्ञानम्‍, अंतर्धानम्‍, इच्छागमनम्‍, कामरुपम्‍, कामेश्वररुपम्‍, परचित्तविज्ञानम्‍, परमानंदम्‍ प्राप्तिरस्तु ।
मनोवेगम्‍, वायुवेगम्‍, अतीत अनागत ज्ञानम्‍, वर्तमान ज्ञानम्‍, आत्मज्ञानम्‍ प्राप्तिरस्तु ।
धर्मज्ञानम्‍, चतुर्दशभुवनज्ञानम्‍, वैश्वानरविद्याज्ञानम्‍, समाधिसिद्धीज्ञानम्‍, ऋषीलोकज्ञानम्‍, धारणा ध्यानम्‍ प्राप्तिरस्तु ।
सूक्ष्मदेहद्वारा कार्यकारणज्ञानम्‍, सूक्ष्मदेहद्वारा भ्रमणज्ञानम्‍, कारणशरीरद्वारा भ्रमणज्ञानम्‍, शून्यज्ञानम्‍, महाशून्यज्ञानम्‍, अक्षरज्ञानम्‍, निरक्षरज्ञानम्‍, कुमारलोकज्ञानम्‍, शक्तिलोकज्ञानम्‍, शिवलोकज्ञानम्‍ प्राप्तिरस्तु ।
सर्वत्र विजयोस्तु ! विजयोस्तु !! विजयोस्तु !!!
ॐ शान्तिः ! शान्तिः !! शान्तिः !!!

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP