रावणवध - भाग २२

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


२२.११ ततो रामो हनूमन्तमुक्तवान्हृष्टमानसम्
२२.१२ "अयोध्यां श्वः प्रयातासि कपे ! भरतपालिताम्.
२२.२१ गाधितासे नभो भूयः स्फुटन्मेघघटाऽऽवलि,
२२.२२ ईक्षितासेऽम्भसां पत्युः पयः शिशिरशीकरम्.
२२.३१ सेवितासे प्लवङ्ग ! त्वं महेन्द्राऽद्रेरधित्यकाः
२२.३२ व्युत्क्रान्तवर्त्मनो भानोः सहज्योत्स्नाकुमुद्वतीः.
२२.४१ चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाः
२२.४२ दर्शितारस्त्वया ताश्च मलयोपत्यकाः शुभाः.
२२.५१ प्रतन्व्यः क्ॐअला विन्ध्ये सहितारः स्यदं न ते
२२.५२ लताः स्तबकशालिन्यो मधुलेहिकुलाऽऽकुलाः.
२२.६१ द्रष्टासि प्रीतिमानारात्सखिभिः सह सेविताम्
२२.६२ सपक्षपातं किष्किन्धां पूर्वक्रीडां स्मरन्मुहुः.
२२.७१ त्वया सन्दर्शितारौ ते माल्यवद्दण्डकावने,
२२.७२ उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम्.
२२.८१ आप्तारौ भवता रम्यावाश्रमौ हरिणाऽऽकुलौ
२२.८२ पुण्योदकद्विजाऽऽकीर्णौ सुतीक्ष्णशरभङ्गयोः
२२.९१ अतिक्रान्ता त्वया रम्यं दुःखमत्रेस्तपोवनम्,
२२.९२ पवित्रचित्रकूटेऽद्रौ त्वं स्थातासि कुतूहलात्.
२२.१०१ ततः परं भरद्वाजो भवता दर्शिता मुनिः,
२२.१०२ द्रष्टारश्च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः.
२२.१११ स्यन्त्वा स्यन्त्वा दिवः शम्भोर् मूर्ध्नि स्कन्त्वा भुवं गताम्
२२.११२ गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्.
२२.१२१ तमसाया महानीलपाषाणसदृशत्विषः
२२.१२२ वनाऽन्तात्बहु मन्तासे नागराऽऽक्रीडशाखिनः.
२२.१३१ नगरस्त्रीस्तनन्यस्तधौतकुङ्कुमपिञ्जराम्
२२.१३२ विलोक्य सरयूं रम्यां गन्ताऽयोध्या त्वया पुरी.
२२.१४१ आनन्दितारस्त्वां दृष्ट्वा प्रष्टारश्चावयोः शिवम्
२२.१४२ मातरः सह मैथिल्या, तोष्टा च भरतः परम्.
२२.१५१ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,
२२.१५२ सुग्रीवं चाऽर्जितं मित्रं, सर्वांश्चाऽऽगामुकान्द्रुतम्
२२.१६१ गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस्तव,
२२.१६२ ज्ञात्वैतत्सम्मुखीनश्च समेता भरतो ध्रुवम्.
२२.१७१ गते त्वयि पथाऽनेन वयमप्यंहितास्महे,
२२.१७२ लब्धाहेऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे.
२२.१८१ गते तस्मिन्गृहीताऽर्थे रामः सुग्रीवराक्षसौ
२२.१८२ उक्तवान्श्वोऽभिगन्तास्थो युवां सह मया पुरम्.
२२.१९१ द्रष्टास्थस्तत्र तिस्रो मे मात्स्तुष्टऽन्तराऽऽत्मनः
२२.१९२ आन्त्यन्तीनं सखित्वं च प्राप्तास्थो भरताऽऽश्रयम्.
२२.२०१ नैवं विरहदुःखेन वयं व्याघानितास्महे,
२२.२०२ श्रमो नुभविता नैवं भवद्भ्यां च वियोगजः,
२२.२११ एवं युवां मम प्रीत्यै कल्प्तास्थः कपिराक्षसौ !
२२.२१२ गन्तुं प्रयतितासाथे प्रातः सह मया यदि.
२२.२२१ उत्कवन्तौ ततो रामं वचः पौलस्त्यवानरौ
२२.२२२ अनुग्रहोऽयं काकुत्स्थ ! गन्तास्वो यत्त्वया सह.
२२.२३१ अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया
२२.२३२ अपि प्राप्य सुरेन्द्रत्वं, किं नु प्रत्तं, त्वयाऽऽस्पदम्.
२२.२४१ ततः कथाभिः समतीत्य दोषा मारुह्य सैन्यैः सह पुष्पकं ते
२२.२४२ सम्प्रस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः.
२२.२५१ सेतुं, महेन्द्रं, मलयं सविन्ध्यं, समाल्यवन्तं गिरिमृष्यमूकम्,
२२.२५२ सदण्डकाऽरण्यवातीं च पम्पां रामः प्रियायाः कथयन्जगाम.
२२.२६१ एते ते मुनिजनमण्डिता दिगन्ताः, शैलोऽयं लुलितवनः स चित्रकूटः,
२२.२६२ गङ्गेयं सुतनु! विशालतीररम्या, मैथिल्या रघुतनयो दिशन्ननन्द.
२२.२७१ शिञ्जानभ्रमरकुलाऽऽकुलाऽग्रपुष्पाः शीताऽम्भःप्रविलयसंप्लवाऽभिलीनाः
२२.२७२ एते ते सुतनु ! पुरीजनोपभोग्या दृश्यन्ते नयनमनोरमा वनाऽन्ताः.
२२.२८१ स्थानं नः पूर्वजानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुतविविधहविः प्रीणिताऽशेषदेवा,
२२.२८२ सोऽयं देशो, रुदन्तं पुरजनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वनाऽन्तं सह धृतधृतिना लक्ष्मणेन क्षपाऽन्ते.
२२.२९१ तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन्विक्रान्तैः करिणां गिरीन्द्रसदृशां क्ष्मां कम्पयन्सर्वतः
२२.२९२ साऽऽनन्दाऽश्रुविलोचनः प्रकृतिभिः सार्धं सहाऽन्तः पुरः सम्प्राप्तो भरतः समारुतिरलं नम्रः समं मातृभिः
२२.३०१ अथ ससम्भ्रमपौरजनाऽऽवृतो भरतपाणिधृतोज्ज्वलचामरः
२२.३०२ गुरुजनद्विजबन्द्यभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः.
२२.३११ प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्य
२२.३१२ जघटे तुरगाऽध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम्.
२२.३२१ इदमधिगतमुक्तिमार्गचित्रं विवदिषतां वदतां च सन्निबन्धात्
२२.३२२ जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथाऽस्त्रम्.
२२.३३१ दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम्
२२.३३२ हस्ताऽमर्ष इवाऽन्धानां भवेद्व्याकरणादृते.
२२.३४१ व्याख्यागम्यमिदं काव्य मुत्सवः सुधियामलम्,
२२.३४२ हता दुर्मेघसश्चाऽस्मिन्विद्वत्प्रियतया मया.
२२.३५१ काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननेरन्द्रपालितायाम्,
२२.३५२ कीर्तिरतो भवतान्नृपस्य, तस्य प्रेमकरः क्षितिपो यतः प्रजानाम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP