रावणवध - भाग ६

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


६.११ ओषांचकार कामाऽग्निर्दशावक्त्रमहर्निशम्.
६.१२ विदांचकार वैदेहीं रामादन्यनिरुत्सुकाम्.
६.२१ प्रजागरांचकारारेरीहास्वनिशमादरात्,
६.२२ प्रबिभयांचकाराऽसौ काकुत्स्थादभिशङ्कितः.
६.३१ न जिह्रयांचकाराऽथ सीतामभ्यर्थ तर्जितः.
६.३२ नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.
६.४१ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत्स्वकान्,
६.४२ रक्षांसि रक्षितुं सीतामाशिषच्च प्रयत्नवान्.

अथ प्रकीर्णकाः
६.५१ रामोऽपि हतमारीचो निवर्त्स्यन्खरनादिनः
६.५२ क्रोष्टून्समशृणोत्क्रूरान्रसतोऽशुभशंसिनः
६.६१ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्
६.६२ स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत.
६.७१ सीतां स्ॐइत्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां
६.७२ विज्ञायाऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्."

अतः परं दुहादिः
६.८१ सोऽपृच्छल्लक्ष्मणं सीतां याचमानः शिवं सुरान्,
६.८२ रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः
६.९१ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्
६.९२ प्राणान्दुहन्निवाऽऽत्मानं शोकं चित्तमवारुधत्.
६.१०१ "गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्.
६.१०२ आ यत्र तापसान्धर्मं सुतीक्ष्णः शास्ति, तत्र सा.

अतः परं प्रकीर्णकाः
६.१११ आः, कष्टं, बत, हीचित्रं, हूं, मातर्, दैवतानि धिक्,
६.११२ हा पितः !, क्वाऽसि हे सुभ्रु !," बह्वेवं विललाप सः,
६.१२१ इहाऽऽसिष्ठाऽशयिष्टेह सा, सखेलमितोऽगमत्,
६.१२२ अग्लासीत्संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.
६.१३१ "इदं नक्तंतनं दाम पौष्पमेतद्दिवातनम्,
६.१३२ शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,
६.१४१ ऐक्षिष्महि मुहुः सुप्तां यां मृताऽऽशङ्कया वयम्,
६.१४२ अकाले दुर्मरमहो, यज्जीवामस्तया विना,
६.१५१ अक्षेमः परिहासोऽयं. परीक्षां मा कृथा मम,
६.१५२ मत्तो माऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,

अतः परं सिजधिकारः
६.१६१ अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,
६.१६२ मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.
६.१७१ मा स्म द्राक्षीर्मृषा दोषं, भक्तं मा मातिचिक्लिशः,
६.१७२ शैलं न्यशिश्रियद्वामा, नदीं, नु प्रत्यदुद्रुवत्.
६.१८१ ऐ वाचं देहि. धैर्यं नस्तव हेतोरसुस्रुवत्.
६.१८२ त्वं नो मतिमिवाऽघासीर्नष्टा, प्राणानिवाऽदधः.
६.१९१ रुदतोऽशिश्वयच्चक्षु रास्यं हेतोस्तवाऽश्वयीत्,
६.१९२ म्रियेऽहं, मां निरास्थश्चेन्, मा न वोचश्चिकीर्षितम्.
६.२०१ लक्ष्मणाऽऽचक्ष्व, यद्याख्यत्सा किञ्चित्कोपकारणम्,
६.२०२ दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम्.
६.२११ इह सा व्यलिपद्गन्धैः, स्नान्तीहाऽभ्यषिचज्जलैः,
६.२१२ इहाऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः
६.२२१ तस्याऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,
६.२२२ अलिप्तेवाऽनिलः शीतो वने तं, न त्वजिह्लदत्.
६.२३१ स्नानभ्यषिचताऽम्भोऽसौ रुदन्दयितया विना
६.२३२ तथाऽभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः
६.२४१ तथाऽऽ र्तोऽपि क्रियां धर्म्यां स काले नाऽमुचत्क्वचित्,
६.२४२ महतां हि क्रिया नित्या छिद्रे नैवाऽवसीदति.
६.२५१ आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,
६.२५२ "एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,
६.२६१ स्वपोषमपुषद्युष्मान्या पक्षिमृगशावकाः !
६.२६२ अद्युतच्चेन्दुना सार्धं, तां प्रब्रूत, गता यतः."
६.२७१ गिरिमन्वसृपद्रामो लिप्सुर्जनकसंभवाम्,
६.२७२ तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन्महत्
६.२८१ "सीतां जिघांसू स्ॐइत्रे ! राक्षसावारतां ध्रुवम्,
६.२८२ इदं शोणितमभ्यग्रं सप्रहारेऽच्युतत्तयोः.
६.२९१ इदं कवचमच्योतीत्, साऽश्वोऽयं चूर्णीतो रथः,
६.२९२ एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्
६.३०१ मन्युर्मन्ये ममाऽस्तम्भीद्, विषादोऽस्तभदुद्यतिम्,
६.३०२ अजारीदिव च प्रज्ञा, बलं शोकात्तथाजरत्.
६.३११ गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !
६.३१२ जिघत्सोर्नूनमापादि ध्वंसोऽयं तां निशाचरात्."
६.३२१ क्रुद्धोऽदीपि रघुव्याघ्रो, रक्तनेत्रोऽजनि क्षणात्,
६.३२२ उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानुवत्.
६.३३१ अताय्यस्योत्तमं सत्वमप्यायि कृतकृत्यवत्,
६.३३२ उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.
६.३४१ अदोहीव विषादोऽस्य, समरुद्धेव विक्रमः,
६.३४२ समभावि च कोपेन, न्यश्वसीच्चाऽऽयतं मुहुः.
६.३५१ अथाऽऽलम्ब्य धनू रामो जगर्ज गजविक्रमः,
६.३५२ "रुणध्मि सवितुर्मार्गं, भिनद्मि कुलपर्वतान्.
६.३६१ रिणच्मि जलधेस्तोयं, विविनच्मि दिवः सुरान्,
६.३६२ क्षुणद्मि सर्पान्पाताले, छिनद्मि क्षणदाचरान्.
६.३७१ यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम्,
६.३७२ शुष्कपेषं पिनष्म्युर्वीमखिन्दानः स्वतेजसा
६.३८१ भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,
६.३८२ भनज्मि सर्वमर्यादास्, तनच्मि व्य्ॐअ विस्तृतम्
६.३९१ न तृणेह्मीति लोकोऽयं मां विन्ते निष्पराक्रम्,"
६.३९२ एवं वदन्दाशरथिरपृणग्धनुशा शरं.
६.४०१ न्यवर्तयत्सुमित्राभूस्तं चिकीर्षुं जगत्क्षयम्,
६.४०२ ऐक्षेतामाश्रमादाराद्गिरिकल्पं पतत्रिणम्
६.४११ तं सीताघातिनं मत्वा हन्तुं रामोऽभ्यधावत,
६.४१२ "मा वधिष्ठा जटायुं मां सीतां रामाऽहमैक्षिषि."
६.४२१ उपास्थितैवमुक्ते तं सखायं राघवः पितुः,
६.४२२ पप्रच्छ जानकीवार्तां संग्रामं च पतत्रिणम्.

ततो रावणमाख्याय द्विषन्तं पततां वरः
६.४३१ व्रणवेदनया ग्लायन्ममार गिरिकन्दरे,
६.४३२ तस्याग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर्वनम्.
६.४४१ सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता
६.४४२ क्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना.
६.४५१ भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,
६.४५२ स छिन्नबाहुरपतद्विह्वलो ह्वलयन्भुवम्.
इति प्रकीर्णकाः


अथ कृत्याऽधिकारः
६.४६१ प्रष्टव्यं पृच्छतस्तस्य कथनीयमवीवचत्
६.४६२ आत्मानं वनवासं च जेयं चाऽरिं रघूत्तमः
६.४७१ "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,
६.४७२ सह्यः कथं वियोगश्च, गद्यमेतत्त्वया मम."
६.४८१ "अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन्,
६.४८२ पापचर्यो मुनेः शापाज्जात" इत्यवदत्स तम्.
६.४९१ "प्रयातस्तव यम्यत्वं शस्त्रपूतो ब्रवीमि ते,
६.४९२ रावणेन हृता सीता लङ्कां नीता सुरारिणा.
६.५०१ ऋष्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः
६.५०२ सुग्रीवो नाम, वर्योऽसौ भवता चारुविक्रमः.
६.५११ तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्
६.५१२ राक्षसं क्रूरकर्माणं शक्राऽरिं दूरवासिनम्.
६.५२१ आस्ते स्मरन्स कान्ताया हृताया वालिना कपिः
६.५२२ वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः.
६.५३१ तेन सङ्गतमार्येण रामाऽजर्यं कुरु द्रुतम्.
६.५३२ लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि.
६.५४१ अनृतोद्यं न तत्रास्ति, सत्यवद्यं ब्रवीम्यहम्.
६.५४२ मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि.
६.५५१ आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः
६.५५२ इत्यः शिष्येण गुरुवद्गृध्यमर्थमवाप्स्यसि.
६.५६१ नाऽखेयः सागरोऽप्यन्यस्तस्य सद्भृत्यशालिनः,
६.५६२ मन्युस्तस्य त्वया मार्ग्यो, मृज्यः शोकश्च तेन ते."
६.५७१ स राजसूययाजीव तेजसा सूर्यसन्निभः
६.५७२ अमृषोद्यं वदन्रुच्यो जगाहे द्यां निशाचरः
६.५८१ अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः
६.५८२ रत्नाऽन्नपानकुप्यानामाटतुर्नष्टसंस्मृती.
६.५९१ समुत्तरन्तावव्यथ्यौ नदान्भिद्योद्ध्यसन्निभान्
६.५९२ सिध्यतारामिव ख्यातां शबरीमापतुर्वने.
६.६०१ वसानां वल्कले शूद्धे विपूयैः कृतमेखलाम्
६.६०२ क्षामामञ्जनपिण्डाऽऽभा दण्दिनीमजिनाऽऽस्तराम्
६.६११ प्रगृह्यपदवत्साध्वीं स्पष्टरूपामविक्रियाम्
६.६१२ अगृह्यां वीतकामत्वाद्देवगृह्यामनिन्दिताम्
६.६२१ धर्मकृत्यरतां नित्यमकृष्यफलभोजनाम्
६.६२२ दृष्ट्वा ताममुचद्रामो युग्याऽऽयात इव श्रमम्.
६.६३१ स तामूचेऽथ"कच्चित्त्वममावास्यासमन्वये
६.६३२ पित्णां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः
६.६४१ अवश्यपाव्यं पवसे कच्चित्त्वं देवभाग्घ्विः,
६.६४२ आसाव्यमध्वरे स्ॐअं द्विजैः कच्चिन्नमस्यसि.
६.६५१ आचाम्यं संध्ययोः कच्चित्सत्यक्ते न प्रहीयते,
६.६५२ कच्चिदग्निमिवाऽऽनाय्यं काले संमन्यसेऽतिथिम्.
६.६६१ न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति
६.६६२ देवकार्यविघाताय धर्मद्रोही महोदये !
६.६७१ कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा
६.६७२ कथाभी रमसे नित्यमुपचाय्यवतां शुभे !

अथ प्रकीर्णकाः
६.६८१ वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान्,
६.६८२ अजैषीः कामसंमोहौ, संप्राप्था विनयेन वा.
६.६९१ नाऽऽयस्यसि तपस्यन्ती, गुरून्सम्यगतूतुषः
६.६९२ यमान्नोदविजिष्ठास्त्वं, निजाय तपसेऽतुषः"
६.७०१ अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीयाऽऽदरादसौ
६.७०२ अर्चयित्वा फलैरर्च्यौ सर्वत्राऽऽख्यदनामयम्.

अतः परं कृदधिकारः
६.७११ "सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः,
६.७१२ द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरोऽभवत्.
६.७२१ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्
६.७२२ वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ.
६.७३१ "भृङ्गाऽऽलीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण !
६.७३२ रोचनैर्भूषितां पम्पा मस्माकं हृदयाविधम्
६.७४१ परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्
६.७४२ उद्भासीनि जलेजानि दुन्वन्त्य्अदयितं जनम्
६.७५१ सर्वत्र दयिताऽधीनं सुव्यक्तं रामणीयकम्
६.७५२ येन जातं प्रियाऽपाये कद्वदं हंसकोकिलम्.
६.७६१ पक्षिभिर्वितृदैर्यूना शाखिभिः कुसुमोत्किरैः
६.७६२ अज्ञो यो, यस्य वा नाऽस्ति प्रियः, प्रग्लो भवेन्न सः.
६.७७१ ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम्
६.७७२ आजिघ्रैः पुष्पगन्धानां पतगैर्ग्लपिता वयम्.
६.७८१ धारयैः कुसुमोर्मीणां पारयैर्बाधितुं जनान्
६.७८२ शाखिभिर्हा हता भूयो हृदयानामुदेजयैः
६.७९१ ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्
६.७९२ लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः.
६.८०१ अवश्यायकणाऽऽस्रावाश्चारुमुक्ताफलत्विषः
६.८०२ कुर्वन्ति चित्तसंस्रावं चलत्पर्णाऽग्रसंभृताः
६.८११ अवसायो भविष्यामि दुःखस्याऽस्य कदा न्वहम्,
६.८१२ न जीवस्याऽवहारो मां करोति सुखिनं यमः
६.८२१ दह्येऽहं मधुनो लेहैर्दावैरुग्रैर्यथा गिरिः,
६.८२२ नायः कोऽत्र स, येन स्यां बताऽहं विगतज्वरः
६.८३१ समाविष्टं ग्रहेणेव ग्राहेणेवाऽऽत्तमर्णवे
६.८३२ दृष्ट्वा गृहान्स्मरस्येव वनाऽन्तान्मम मानसम्
६.८४१ वाताऽऽहतिचलच्छाखा नर्तका इव शाखिनः
६.८४२ दुःसहा ही परिक्षिप्ताः क्वणद्भिरलिगाथकैः.
६.८५१ एकहायनसारङ्गगती रघुकुलोत्तमौ
६.८५२ लवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम्.
६.८६१ तौ वालिप्रणिधी मत्वा सुग्रीवोऽचिन्तयत्कपिः,
६.८६२ "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्."
६.८७१ स शत्रुलावौ मन्वानो राघवौ मलयं गिरिम्
६.८७२ जगाम सपरीवारो व्य्ॐअमायमिवोत्थितम्.
६.८८१ शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्
६.८८२ शोकाऽपनुदमव्यग्रं प्रायुङ्क्त कपिकुञ्जरः.
६.८९१ विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः
६.८९२ चित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम्
६.९०१ सुरापैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः
६.९०२ ऋष्यमूकमगाद्भृङ्गैः प्रगीतं सामगैरिव.
६.९११ तं मनोहरमागत्य गिरिं वर्महरौ कपिः
६.९१२ वीरौ सुखाऽऽहरोऽवोचद्भिक्षुर्भिक्षार्हविग्रहः.
६.९२१ "बलिनावमूमद्रीन्द्रं युवां स्तम्बेरमाविव
६.९२२ आचक्षाथां मिथः कस्माच्छङ्करेणाऽपि दुर्गमम्
६.९३१ व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिः सनिशाचरैः
६.९३२ तुङ्गशैलतरुछन्नं मानुषाणामगोचरम्.
६.९४१ सत्वमेजयसिंहाऽऽढ्यान्स्तनंधायसमत्विषौ
६.९४२ कथं नाडिंधमान्मार्गानागतौ विषमोपलान्.
६.९५१ अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,
६.९५२ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.
६.९६१ रामोऽवोचद्धनूमन्तं "आवामभ्रंलिहं गिरिम्
६.९६२ ऐव विद्वन्! पितुः कामात्पान्तावल्पंपचान्मुनीन्.
६.९७१ अमितंपचमीशानं सर्वभोगीणमुत्तमम्
६.९७२ आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.
६.९८१ छलेन दयिताऽरण्याद्रक्षसाऽरुंतुदेन नः
६.९८२ असूर्यंपश्यया मूर्त्या हृता, तां मृगयावहे."
६.९९१ प्रत्यूचे मारुति रामं  "अस्ति वालीति वानरः"
६.९९२ शमयेदपि संग्रामे यो ललाटंतपं रविम्.
६.१००१ उग्रंपश्येन सुग्रीवस्तेन भ्राता निराकृतः,
६.१००२ तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशंवदः
६.१०११ प्रियंवदोऽपि नैवाऽहं ब्रुवे मिथ्या परंतप !,
६.१०१२ सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम्.
६.१०२१ वाचंयमोऽहमनृते सत्यमेतद्ब्रवीमि ते,
६.१०२२ एहि, सर्वंसहं मित्रं सुग्रीवं कुरु वानरम्."
६.१०३१ सर्वंकषयशःशाखं रामकल्पतरुं कपिः
६.१०३२ आदायाऽ भ्रंकषं प्रायान्मलयं फलशालिनम्.
६.१०४१ मेघंकरमिवायान्तमृतुं रामं क्लमान्विताः
६.१०४२ दृष्ट्वा मेने नसुग्रीवो वालिभानुं भयंकरम्.
६.१०५१ उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियंकरौ,
६.१०५२ क्षेमंकराणि कार्याणि पर्यालोचयतां ततः.
६.१०६१ आशितंभवमुत्क्रुष्टं वल्गितं शयितं स्थितम्
६.१०६२ बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्
६.१०७१ ततो बलिंदमप्रख्यं कपिविश्वंभराऽधिपम्
६.१०७२ सुग्रीवः प्राब्रवीद्रामं वालिनो युधि विक्रमम्
६.१०८१ "वसुंधरायां कृत्स्नायां नाऽस्ति वालिसमो बली,
६.१०८२ हृदयंगममेतत्त्वां ब्रवीमि, न पराभवम्.
६.१०९१ दूरगैरन्तगैर्बाणैर्भवानत्यन्तगः श्रियः
६.१०९२ अपि संक्रन्दनस्य स्यात्क्रुद्धः, किमुत वालिनः
६.११०१ वरेण तु मुनेर्वाली संजातो दस्युहो रणे
६.११०२ अवार्यप्रसरः प्रातरुद्यन्निव तमोऽपहः
६.११११ अतिप्रियत्वान्न हि मे कातरं प्रतिपद्यते
६.१११२ चेतो वालिवधं राम ! क्लेशापहमुपस्थितम्.
६.११२१ शीर्षघातिनमायातमरीणां त्वां विलोकयन्
६.११२२ पतिघ्नीलक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.
६.११३१ शत्रुघ्नान्युधि हस्तिघ्नो गिरीन्क्षिप्यन्नकृत्रिमान्
६.११३२ शिल्पिभिः पाणिघैः क्रुद्धस्त्वया जय्योऽभ्युपायवान्.
६.११४१ आढ्यंकरणविक्रान्तो महिषस्य सुरद्विषः
६.११४२ प्रियंकरणमिन्द्रस्य दुष्करं कृतवान्वधम्.
६.११५१ प्रियंभावुकतां यातस्तं क्षिपन्योजनं मृतम्
६.११५२ स्वर्गे प्रियंभविष्णुश्च क्र्त्स्नं शक्तोऽप्यबाधयन्",
६.११६१ जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेः
६.११६२ अभीनत्प्रतिपत्त्यर्थं सप्त व्य्ॐअ स्पृशस्तरून्.
६.११७१ ततो वालिपशौ वध्ये रामर्त्विग्जितसाध्वसः
६.११७२ अभ्यभून्निलयं भ्रातुः सुग्रीवो निनदन्दधृक्.
६.११८१ गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन्
६.११८२ भ्रातरं युङ्भियः संख्ये घोषेणाऽऽपूरयन्दिशः
६.११९१ व्यायच्छमानयोर्मूढो भेदे सदृशयोस्तयोः
६.११९२ बाणमुद्यतमायंसीदिक्ष्वाकुकुलनन्दनः.
६.१२०१ ऋष्यमूकमगात्क्लन्तः कपिर्मृगसदृग्द्रुतम्
६.१२०२ किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.
६.१२११ कृत्वा वालिद्रुहं रामो मालया सविशेषणम्.
६.१२१२ अङ्गदस्वं पुनर्हन्तुं कपिघ्नाऽऽह्वाययद्रणे.
६.१२२१ तयोर्वानरसेनान्योः संप्रहारे तनुच्छिदम्
६.१२२२ वालिनो दूरभाग्रामो बाणं प्राणाऽदमत्यजत्
६.१२३१ वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम्
६.१२३२ बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश
६.१२४१ धिग्दाशरथिमित्यूचुर्मुनयो वनवर्तिनः.
६.१२४२ उपेयुर्मधुपायिन्यः क्रोशन्त्यस्तं कपिस्त्रियः.
६.१२५१ राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः
६.१२५२ व्रणवेदनया ग्लायन्साधुंमन्यमसाधुवत्.
६.१२६१ "मृषाऽसि त्वं हविर्याजी राघव ! छद्मतापसः
६.१२६२ अन्यव्यासक्तघातित्वाद्ब्रह्मघ्नां पापसंमितः.
६.१२७१ पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः
६.१२७२ मामपापं दुराचार ! किं निहत्याऽभिधास्यसि.
६.१२८१ अग्निचित्स्ॐअसुद्राजा रथचक्रचिदाऽऽदिषु
६.१२८२ अनलेष्विष्टवान्कस्मान्न त्वयाऽपेक्षितः पिता.
६.१२९१ मांसविक्रयिणः कर्म व्याधस्याऽपि विगर्हितम्
६.१२९२ मां घ्नता भवताऽकारि निःषङ्कं पापदृष्वना.
६.१३०१ बुद्धिपूर्वं ध्रुवन्न त्वा राजकृत्वा पिता खलम्
६.१३०२ सहयुध्वानमन्येन योऽहिनो मामनागसम्
६.१३११ पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः,
६.१३१२ कौशल्याज ! शशाऽऽदीनां तेषां नैकोऽप्यहं कपिः.
६.१३२१ कथं दुष्ठुः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि,
६.१३२२ आत्माऽनुजस्य जिह्रेषि स्ॐइत्रेस्त्वं कथं न वा.
६.१३३१ मन्ये किंजमहं घ्नन्तं त्वामक्षत्त्रियजे रणे
६.१३३२ लक्ष्मणाऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः".
६.१३४१ प्रत्यूचे वालिनं रामो"नाऽकृतं कृतवानहम्
६.१३४२ यज्वभिः सुत्वभिः पूवैर्जरद्भिश्च कपीष्वर !
६.१३५१ ते हि जालैर्गले पाशैस्तिरश्चामुपसेदुषाम्
६.१३५२ ऊषुषां परदारैश्च सार्धं निधनमैषिषुः.
६.१३६१ अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा
६.१३६२ उपेयिवाननूचानैर्निन्दितस्त्वं लतामृग !
६.१३७१ अन्वनैषीत्ततो वाली त्रपावानिव राघवम्.
६.१३७२ न्यक्षिपच्चाऽङ्गदं यत्नात्काकुत्स्थे तनयं प्रियं
६.१३८१ म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः
६.१३८२ "संभाविष्याव एकस्यामभिजानासि मातरि.
६.१३९१ अवसाव नगेन्द्रेषु, यत्पास्यावो मधूनि च,
६.१३९२ अभिजानीहि तत्सर्वं, बन्धूनां समयो ह्ययम्.
६.१४०१ दैवं न विदधे नूनं युगपत्सुखमावयोः,
६.१४०२ शश्वद्बहूव तद्दुःस्थं यतो न" इतिहाऽकरोत्.
६.१४११ ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,
६.१४१२ राज्यं संदिश्य भोगाम्श्च ममार व्रणपीडितः
६.१४२१ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया
६.१४२२ किष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्
६.१४३१ नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता दन्वग्भावं रघुवृषभयोर्वानरेन्द्रो विराजन्
६.१४३२ अभ्यर्णेऽम्भःपतनसमये पर्णलीभूतसानुं किष्किन्धाद्रिं न्यविशत मधुक्षीबगुञ्जद्द्विरेफम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP