रावणवध - भाग १३

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१३.११ चारुसमीरणरमणे हरिणकलङ्ककिरणाऽऽवलीसविलासा
१३.१२ आबद्धराममोहा वेलामूले विभावरी परिहीणा.
१३.२१ बद्धो वासरसङ्गे भीमो रामेण लवणसलिलाऽऽवासे
१३.२२ सहसा संरम्भरसो दूराऽऽरूढरविमण्डलसमो लोले.
१३.३१ गाढगुरुपुङ्खपीडा सधूमसलिलाऽरिसंभवमहाबाणे
१३.३२ आरुढा संदेहं रामे समहीधार मही सफणिसभा.
१३.४१ घोरजलदन्तिसंकुल मट्टमहापङ्ककाहलजलाऽऽवासम्
१३.४२ आरीणं लवणजलं समिद्धफलबाणविद्धिघोरफणिवरम्
१३.५१ सभयं परिहरमाणो महाऽहिसंचारभासुरं सलिलगणम्
१३.५२ आरूढो लवणजलो जलतीरं हरिबलाऽऽगमविलोलगुहम्
१३.६१ चञ्चलतरुहरिणगणं बहुकुसुमाऽऽबन्धबद्धरामाऽऽवासम्
१३.६२ हरिपल्लवतरुजालं तुङ्गोरुसमिद्धतरुवरहिमच्छायम्
१३.७१ वरवारनं सलिलभरेण गिरिमहीमण्डलसंवरवारणम्
१३.७२ वसुधार्यं तुङ्गतरङ्गसङ्गपरिहीणलोलवसुधारयम्
कुलकं एतानि सप्त संकीर्णानि
१३.८१ प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर्वारीणाम्
१३.८२ गङ्गाऽवलम्बिबाहू रामं बहलोरुहरितमालच्छायम्.
पूर्वाऽर्धं निरवद्यम्
१३.९१ "तुङ्गा गिरिवरदेहा, अगमं सलिलं, समीरणो रसहारी,
१३.९२ अहिमो रविकिरणगणो, माया संसारकारणं ते परमा.
१३.१०१ आयाससंभवारुण ! संहर संहारहिमहरसमच्छायम्
१३.१०२ बाणं, वारिसमूहं संगच्छ पुराणचारुदेहाऽऽवासम्.
१३.१११ असुलभहरिसंचारं जलमूलं बहलपङ्करुद्धाऽऽयामम्
१३.११२ भण किं जलपरिहीणं सुगमं तिमिकम्बुवारिवारणभीमम्.
१३.१२१ गन्तुं लङ्कातीरं बद्धमहासलिलसंचरेण सहेलम्
१३.१२२ तरुहरिणा गिरिजालं वहन्तु गिरिभारसंसहा गुरुदेहम्.
१३.१३१ हरहासरुद्धविगमं परकण्ठगणं महाऽऽहवसमारम्भे
१३.१३२ छिन्दन्तु रामबाणा गम्भीरे मे जले महागिरिबद्धे.
१३.१४१ गच्छन्तु चारुहासा वीररसाऽऽबन्धरुद्धभयसंबन्धम्
१३.१४२ हन्तुं बहुबाहुबलं हरिकरिणो गिरिवरोरुदेहं सहसा.
एतानि षट्संकीर्णानि
१३.१५१ जिगमिषया संयुक्ता बहूव कपिवाहिनी मते दाशरथेः
१३.१५२ बुद्धजलाऽऽलयचित्ता गिरिहरणाऽऽरम्भसंभवसमालोला.
पूर्वाऽर्धं निरवद्यम्
१३.१६१ गुरुगिरिवरहरणसहं संहारहिमारिपिङ्गलं रामबलम्
१३.१६२ आरूढं सहसा खं वरुणाऽऽलयविमलसलिलगणगम्भीरम्
१३.१७१ अवगाढं गिरिजालं तुङ्गमहाभित्तिरुद्धसुरसंचारम्
१३.१७२ अभयहरिरासभीमं करिपरिमलचारुबहलकन्दरसलिलम्.
१३.१८१ अलिगणविलोलकुसुमं सकमलजलमत्तकुररकारण्डवगणम्
१३.१८२ फणिसंकुलभीमगुहं करिदन्तसमूढसरसवसुधाखण्डम्
१३.१९१ अरविन्दरेणुपिञ्जर सारसरवहारिविमलबहुचारुजलम्
१३.१९२ रविमणिसंभवहिमहर समागमाऽऽबद्धबहुलसुरतरुधूपम्
१३.२०१ हरिरवविलोलवारण गम्भीराऽऽबद्धसरसपुरुसंरावम्
१३.२०२ घोणासंगमपङ्काऽऽ विलसुबलभरमहोरुवराहम्.
एतानि पञ्च संकीर्नानि
१३.२११ उच्चख्नुः परिरब्धान्कपिसङ्घा बाहुभिस्ततो भूमिभृतः
१३.२१२ निष्पष्टशेषमूर्ध्नः शृङ्गविकीर्णोष्णरश्मिनक्षत्रगणान्.
सर्वं निरवद्यं
१३.२२१ तुङ्गमहागिरिसुभरा बाहुसमारुद्धभिदुरटङ्का बहुधा
१३.२२२ लवणजलबन्धकामा आरूढा अम्बरं महापरिणाहम्
१३.२३१ बहुधवलवारिवाहं विमलाऽऽयसमहाऽसिदेहच्छायम्
१३.२३२ बद्धविहङ्गममालं हिमगिरिमिव मत्तकुरररवसंबद्धम्
१३.२४१ चारुकलहंस्संकुल सचण्डसंचारसारसाऽऽबद्धरवम्
१३.२४२ सकुसुमकणगन्धवहं समयाऽऽगमवारिसङ्गविमलाऽऽयामम्.
१३.२५१ सहसा ते तरुहरिणा गिरिसुभरा लवणसलिलबन्धाऽऽरम्भे
१३.२५२ तीरगिरिमारूढा रामाऽऽगमरुद्धसभयरिपुसंचारम्.
एतानि चत्वारि संकीर्णानि
१३.२६१ ततः प्राणीताः कपियूथमुख्यैर्न्यस्ताः कृशानोस्तनयेन सम्यक्
१३.२६२ अकम्प्रब्राध्नाऽग्रनितम्बभागा महाऽर्णवं भूमिभृतोऽवगाढाः
निराख्यातं निरवद्यं च
१३.२७१ तेनेऽद्रिबन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,
१३.२७२ तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः.
एकान्तराख्यातं निरवद्यं च
१३.२८१ भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,
१३.२८२ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः.
आख्यातमाला
१३.२९१ गिरिपङ्कचारुदेहं कक्कोललवङ्गबधसुरभिपरिमलम्
१३.२९२ बहुबहलोरुतरङ्गं परिसरसारूढमुद्धरं लवणजलम्.
१३.३०१ लोलं कूलाऽभिगमे खे तुङ्गामलनिबद्धपुरुपरिणाहम्
१३.३०२ सुरगङ्गाभरणसहं गिरिबन्धवरेण लवणसलिलं रुद्धम्.
१३.३११ आरूढं च सुवेलं तरुमालाऽऽबन्धहारिगिरिवरजालम्
१३.३१२ रावणचित्तभयङ्कर मापिङ्गललोलकेसरं रामबलम्
१३.३२१ लङ्काऽऽलयतुमुलाऽऽरव सुभरगभीरोरुकुञ्जकन्दरविवरम्
१३.३२२ वीणारवरससङ्गम सुरगणसंकुलमहातमालच्छायम्
१३.३३१ सरसबहुपल्लवाऽऽविल केसरहिन्तालबद्धबहलच्छायम्
१३.३३२ ऐरावणमदपरिमल गन्धवहाऽऽबद्धदन्तिसंरम्भरसम्
१३.३४१ तुङ्गतरुच्छायारुह क्ॐअलहरिहारिलोलपल्लवजालम्
१३.३४२ हरिणभयंकरसकुसुम दावसमच्छविविलोलदाडिमकुञ्जम्
१३.३५१ कलहरिकण्ठविरावं सलिलमहाबन्धसंकुलमहासालम्
१३.३५२ चलकिसलयसंबद्धं मणिजालं सलिलकणमयंविवहन्तम्
१३.३६१ तुङ्गमणिकिरणजालं गिरिजलसंघट्टबद्धगम्भीररवम्
१३.३६२ चारुगुहाविवरसभं सुरपुरसमममरचारणसुसंरावम्
१३.३७१ विमलमहामणिटङ्कं सिन्दूरकलङ्कपिञ्जरसहाभित्तिम्
१३.३७२ वीरहरिदन्तिसङ्गम भयरुद्धविभावरीविहारसमीहम्
१३.३८१ समहाफणिभीमबिलं भूरिविहङ्गमतुमुलोरुघोरविरावम्
१३.३८२ वारणवराहहरिवर गोगणसारङ्गसंकुलमहासालम्
१३.३९१ चलकिसलयसविलासं चारुमहीकमलरेणुपिञ्जरवसुधम्
१३.३९२ सकुसुमकेसरबाणं लवङ्गतरुतरुणवल्लरीवरहासम्
१३.४०१ अमलमणिहेमटङ्कं तुङ्गमहाभित्तिरुद्धरुरुपङ्कगमम्
१३.४०२ अमराऽऽरूढपरिसर मेरुमिवाऽऽविलसरसमन्दारतरुम्
१३.४११ फलभरमन्थरतरुवर मविदूरविरूढहारिकुसुमाऽऽपीडम्
१३.४१२ हरिणकलङ्कमणिसंभव बहुवारिभरसुगम्भीरगुहम्.
१३.४२१ जलकामदन्तिसंकुल सहेमरसचारुधवलकन्दरदेहम्
१३.४२२ अङ्कुरतोहसमच्छवि रुरुगणसंलीढतरलहरिमणिकिरणम्
१३.४३१ गाढसमीरणसुसहं भीमरवोत्तुङ्गवारिधरसंघट्टम्
१३.४३२ धवलजलवाहमाला संबन्धाऽऽबद्धहिमधराधरलीलम्.
१३.४४१ लवणजलबन्धसरसं तरुफलसंपत्तिरुद्धदेहाऽऽयासम्
१३.४४२ लङ्कातोरणवारण मारूढं समरलालसंरामबलम्.
१३.४५१ गुरुपणववेणुगुञ्जा भेरीपेलोरुझल्लरीभीमरवम्
१३.४५२ ढक्काघण्टातुमुलं सन्नद्धं परबलं रणाऽऽयाससहम्
१३.४६१ आरूढबाणघोरं विमलाऽऽयसजालगूढपीवरदेहम्
१३.४६२ चञ्चलतुरङ्गवारण संघट्टाऽऽबद्धचारुपरिणाहगुणम्
१३.४७१ असित्ॐअरकुन्तमहा पट्टिशभल्लवरबाणगुरुपुरुमुसलम्
१३.४७२ वीररसाऽलङ्कारं गुरुसंचारहयदन्तिसमहीकम्पम्
१३.४८१ ते रामेण सरभसं परितरला हरिगणा रणसमारम्भे
१३.४८२ रुद्धा लङ्कापरिसर भूधरपरिभङ्गलालसा धीररवम्.
१३.४९१ युग्मकम् जलतीरतुङ्गतरुवर कन्गरगिरिभित्तिकुञ्जविवराऽऽवासम्
१३.४९२ भीमं तरुहरिणबलं सुसमिद्धहिमारिकिरणमालालोलम्.
१३.५०१ रावणबलमवगन्तुं जलभरगुरुसलिलवाहगणसमच्छायम्
१३.५०२ अट्टतरुमञ्चमन्द्रिर तोरणमालासभासु समारूढम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP