रावणवध - भाग ४

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


४.११ निवृत्ते भरते धीमानत्रे रामस्तपोवनम्
४.१२ प्रपेदे, पूजितस्तस्मिन्दण्डकारण्यमीयिवान्.
४.२१ अटाट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः
४.२२ बलाद्बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.
४.३१ अवाक्शिरसमुत्पादं कृतान्तेनाऽपि दुर्दमम्
४.३२ भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.
४.४१ आंहिषातां रघुव्याघ्रौ शरभङ्गाऽऽश्रमं ततः
४.४२ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.
४.५१ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः
४.५२ शरभङ्गः प्रदिश्याऽऽरात्सुतीक्ष्णमुनिःकेतनम्
४.६१ "यूयं समैष्यथेत्यस्मिÄ न्नासिष्महि वयं वने,
४.६२ दृष्टाः स्थ, स्वस्ति वो, यामः स्वपुण्यविजितां गतिम्"
४.७१ तस्मिन्कृशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौ
४.७२ उवास पर्णशालायां भ्रमन्ननिशमाऽऽश्रमान्,
४.८१ वनेषु वासतेयेषु निवसन्पर्णसंस्तरः
४.८२ शय्योत्थायं मृगान्विध्यन्नातिथेयो विचक्रमे
४.९१ ऋग्यजुषमधीयानान्सामान्यांश्च समर्चयन्
४.९२ बुभुजे देवसात्कृत्वा शूल्यमुख्यं च हेमवान्.
४.१०१ वसानस्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ
४.१०२ काण्डीरः खाड्गकः शार्ङ्गी रक्षन्विप्रांस्तनुत्रवान्
४.१११ हित्वाऽऽशितङ्गवीनानि फलैर्येष्वाशितम्भवम्,
४.११२ तेष्वसौ दन्दशूकाऽरिर्वनेश्वानभ्र निर्भयः.
४.१२१ व्रातीनव्यालदीप्राऽस्त्रः सुत्वनः परिपूजयन्
४.१२२ पर्षद्वलान्महाब्रह्मैराट नैकटिकाऽऽश्रमान्.
४.१३१ परेद्यव्यद्य पूर्वेद्युरन्येद्युश्चाऽपि चिन्तयन्
४.१३२ वृद्धिक्षयौ मुनीन्द्राणां प्रियंभावुकतामगात्.
४.१४१ आतिष्ठद्गु जपन्सन्ध्या प्रक्रान्तामायतीगवम्
४.१४२ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम्.
४.१५१ ददृशे पर्णशालायां राक्षस्याऽभीकयाऽथ सः,
४.१५२ भार्योढं तमवज्ञाय तस्थे स्ॐइत्रयेऽसकौ.
४.१६१ दधाना वलिभं मध्यं कर्णजाहविलोचना
४.१६२ वाकत्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ
४.१७१ सुपाद्द्विरद्नासोरूर्मृदुपाणितलाऽङ्गुलिः
४.१७२ प्रथिमानं दधानेन जघनेन घनेन सा
४.१८१ उन्नसं दधती वक्त्रं शुद्धदल्लोलकुण्डलम्
४.१८२ कुर्वाणा पश्यतः शंयून्स्रग्विणी सुहसाऽऽनना
४.१९१ प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्
४.१९२ अनुका प्रार्थयाञ्चक्रे प्रियाकर्तुं प्रियंवदा.
४.२०१ "स्ॐइत्रे ! मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्
४.२०२ त्वद्भोगीनां सहचरीमशङ्कः पुरुषाऽऽयुषम्."
४.२११ तामुवाच स"गौष्ठीने वने स्त्रीपुंसभीषणे
४.२१२ असूर्यंपश्यरूपा त्वं किमभीरुररार्यसे.
४.२२१ मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी
४.२२२ त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि.
४.२३१ उग्रंपश्याऽऽकुलोऽरण्ये शालीनत्वविवर्जिता
४.२३२ कामुकप्रार्थनापट्वी पतिवत्नी कथं न वा.
४.२४१ राघवं पर्णशालायामिच्छाऽनुरहसं पतिम्,
४.२४२ यः स्वामी मम कान्तावानौपकर्णिकलोचनः
४.२५१ वपुश्चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,
४.२५२ संग्रामे सर्वकर्मीणौ पाणी यस्यौपजानुकौ.
४.२६१ बद्धो दुर्बलरक्षाऽर्थमसिर्येनोपनीविकः,
४.२६२ यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्.
४.२७१ जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर्वने
४.२७२ प्राप्य दारगवानां यः मुनीनामभयं सदा"
४.२८१ ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत,
४.२८२ "मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः
४.२९१ "अस्त्रीकोऽसावहं स्त्रीमान्, स पुष्यतितरां तव
४.२९२ पतिर्"इत्यब्रवीद्रामस्Ä"तमेव व्रज, मा मुचः."
४.३०१ लक्ष्मणंऽसा वृषस्यन्ती महोक्षं गौरिवाऽगमत्
४.३०२ मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः पुनः.
४.३११ तस्याः सासद्यमानाया लोलूयावान्रघूत्तमः
४.३१२ असिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम्.
४.३२१ "अहं शूर्पणखा नाम्ना नूनं नाऽज्ञायिषि त्वया,
४.३२२ दण्डोऽयं क्षेत्रियो येन मय्यपाती"ति साऽब्रवीत्.
४.३३१ पर्यशाप्सीद्दिविष्ठाऽसौ संदर्श्य भयदं वपुः
४.३३२ अपिस्फवच्च बन्धूनां निनङ्क्षुर्विक्रमं मुहुः
४.३४१ खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः,
४.३४२ विजिग्राहयिषू रामं दण्डकारण्यवासिनोः
४.३५१ "कृते सौभागिनेयस्य भरतस्य विवासितौ
४.३५२ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.
४.३६१ मम रावणनाथाया भगिन्या युवयोः पुनः
४.३६२ अयं तापसकाद्ध्वंसः, क्षमध्वं, यदि वः क्षमम्.
४.३७१ असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौ
४.३७२ अभृत्रिमपरीवारौ पर्यभूतां तथापि माम्."
४.३८१ "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि साÄ
४.३८२ प्राणिवस्तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.
४.३९१ जक्षिमोऽनपराधेऽपि नरान्नक्तंदिवं वयम्,
४.३९२ कुतस्त्यं भीरु ! यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहे."
४.४०१ तौ चतुर्दशसाहस्रबलौ निर्ययतुस्ततः
४.४०२ पारश्वधिकधानुष्कशाक्तिकप्रासिकाऽन्वितौ.
४.४११ अथ सम्पततो भीमान्विशिखै रामलक्ष्मणौ
४.४१२ बहुमूर्ध्नो द्विमूर्धांश्च त्रिमूर्धाश्चाऽहतां मृधे.
४.४२१ तैर्वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः.
४.४२२ निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी.
४.४३१ केचिद्वेपथुमासेदुरन्ये दवथुमुत्तमम्,
४.४३२ सरक्तं वमथुं केचिद्, भ्राजथुं न च केचन.
४.४४१ मृगयुमिव मृगोऽथ दक्षिणेर्मा, दिशमिव दाहवतीं मरावुदन्यन्,
४.४४२ रघुतनयमुपाययौ त्रिमूर्धो, विशभृदिवोग्रमुखं पतत्रिराजम्,
४.४५१ शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः
४.४५२ भयमुपनिदधे स राक्षसानां अखिलकुलक्षयपूर्वलिङ्गतुल्यः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP