रावणवध - भाग ५

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


५.११ निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्
५.१२ उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ.
५.२१ तौ खड्गमुसलप्रासचक्रबाणगदाकरौ
५.२२ अकार्ष्टामायुधच्छायं रजःसन्तमसे रणे.
५.३१ अथ तीक्ष्णाऽऽयसैर्बानैरधिमर्म रघूत्तमौ
५.३२ व्याधं व्याधममूढौ तौ यमसाच्चक्रतुर्द्विषौ.
५.४१ हतबन्धुर्जगामाऽसौ ततः शूर्पणखा वनात्
५.४२ पारेसमुद्रं लङ्कायां वसन्तं रावणां पतिम्.
५.५१ संप्राप्य राक्षससभं चक्रन्द क्रोधविह्वला,
५.५२ नामग्राममरोदीत्सा भ्रातरौ रावणाऽन्तिके.
५.६१ "दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ,
५.६२ नृभ्यां संख्येऽकृशातां तौ सभृत्यौ भूमिवर्ध्नौ.
५.७१ विग्रहस्तव शक्रेण बृहस्पतिपुरोधसा
५.७२ सार्धं कुमारसेनान्या, शून्यश्चाऽसीति को नयः
५.८१ यद्यहं नाथ ! नाऽयास्यं विनासा हतबान्धवा,
५.८२ नाऽज्ञास्यस्त्वमिदं सर्वं प्रमाद्यंश्चारदुर्बलः.
५.९१ करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,
५.९२ अपकारे कृतेऽप्यज्ञो विजिगीषुर्न वा भवान्.
५.१०१ वृतस्त्वं पात्रेसमितैः खट्वाऽऽरूढः प्रमादवान्
५.१०२ पानशौण्डः श्रियं नेता नाऽत्यन्तीनत्वमुन्मनाः
५.१११ अध्वरेष्वग्निचित्वत्सु स्ॐअसुत्वत आश्रमान्
५.११२ अत्तुं महेन्द्रियं भागमेति दुश्च्यवनोऽधुना,
५.१२१ आमिक्षीयं दधिक्षीरं पुरोडाश्यं तथौषधम्
५.१२२ हविर्हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः
५.१३१ युवजानिर्धनुश्पाणिर्भूमिष्ठः खविचारिणः
५.१३२ रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः
५.१४१ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः
५.१४२ अश्नन्ति, रामाद्रक्षांसि बिभ्यश्रुवते दिशः
५.१५१ कुरु बुद्धिं कुशाऽग्रियामनुकामीनतां त्यज,
५.१५२ लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय.
५.१६१ सहायवन्त उद्युक्ता बहवो निपुणाश्च याम्
५.१६२ श्रियमाशासते, लोलां तां हस्तेकृत्य मा श्वसीः
५.१७१ लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्
५.१७२ अन्तिकेऽपि स्थिता पत्युश्छलेनाऽन्यं निरीक्षते.
५.१८१ योषिद्वृन्दारिका तस्य दयिता हंसगामिनी
५.१८२ दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला.
५.१९१ नाऽऽस्यं पश्यति यस्तस्या, निंस्ते दन्तच्छदं न वा,
५.१९२ संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.
५.२०१ सारोऽसाविन्द्रियाऽर्थानां, यस्याऽसौ तस्य नन्दथुः,
५.२०२ तल्पे कान्ताऽन्तरैः सार्धं मन्येऽहं धिङ्निमज्जथुम्.
५.२११ न तं पश्यामि, यस्याऽसौ भवेन्नोदेजया मतेः
५.२१२ त्रैलोक्येनाऽपि विन्दस्त्वं तां क्रीत्वा सुकृती भव.
५.२२१ नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,
५.२२२ वरुणानी न, नाऽग्नायी तस्याः सीमन्तिनी समा."
५.२३१ प्रत्यूचे राक्षसेन्द्रस्ताम्Ä "आश्वसिहि, बिभेषि किम्,
५.२३२ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.
५.२४१ मामुपास्त दिदृक्षावान्याष्टीकव्याहतो हरिः
५.२४२ आज्ञालाभोन्मुखो दूरात्काक्षेणाऽनादरेक्षितः
५.२५१ विरुग्णोदग्रघाराऽग्नः कुलिशो मम वक्षसि
५.२५२ अभिन्नं शतधाऽऽत्मानं मन्यते बलिनं बली.
५.२६१ कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्
५.२६२ बन्धनेऽनुपयोगित्वान्नतं तृणवदत्यजम्.
५.२७१ आहोपुरुषिकां पश्य मम, सद्रत्नकान्तिभिः
५.२७२ ध्वस्ताऽन्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.
५.२८१ हृतरत्नश्च्युतोद्योगो रक्षोभ्यः करदो दिवि
५.२८२ पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्.
५.२९१ अतुल्यमहसा सार्धं रामेण मम विग्रहः
५.२९२ त्रपाकरस्, तथाप्येष यतिष्ये तद्विनिग्रहे."
५.३०१ उत्पत्य खं दशग्रीवो मनोयायी शिताऽस्त्रभृत्
५.३०२ समुद्रसविधाऽऽवासं मारीचं प्रति चक्रमे.
५.३११ सम्पत्य तत्सनीडेसौ तं वृत्तान्तमषिष्रवत्,
५.३१२ त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.
५.३२१ "अन्तर्धत्स्व रघुव्याघ्रात्तस्मात्त्वं राक्षसेश्वर !,
५.३२२ यो रण्ने दुरुपस्थानो हस्तरोधं दधद्धनुः,
५.३३१ भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत्,
५.३३२ जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.
५.३४१ यमाऽऽस्यदृश्वरी तस्य ताडका वेत्ति विक्रमम्.
५.३४२ शूरंमन्यो रणाच्चाऽहं निरस्तः सिंहनर्दिना.
५.३५१ न त्वं तेनाऽन्वभाविष्ठा, नाऽन्वभावि त्वयाऽप्यसौ,
५.३५२ अनुभूतो मया चाऽसौ, तेन चाऽन्वभविष्यहम्,
५.३६१ अध्यङ्शस्त्रभृतां रामो, न्यञ्चस्तं प्राप्य मद्विधाः,
५.३६२ स कन्याशुल्कमभनङ्मिथिलायां मखे धनुः
५.३७१ संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ,
५.३७२ यज्वानश्च ससुत्वानो, यानगोपीन्मखेषु सः.
५.३८१ सुखजातः सुरापीतो नृजग्धो माल्यधारयः
५.३८२ अधिलङ्कं स्त्रियो दीव्य, माऽऽरब्धा बलिविग्रहम्."
५.३९१ तंभीतंकारमाक्रुश्य रावणः प्रत्यभाषतÄ
५.३९२ "यातयामं विजितवान्स रामं यदि, किं ततः
५.४०१ अघानि ताडका तेन लज्जाभयविभूषणा,
५.४०२ स्त्रीजने यदि तच्छ्लाघ्यं, धिग्लोकं क्षुद्रमानसम्.
५.४११ यद्गेहेनर्दिनमसौ शरैर्भीरुमभाययत्
५.४१२ कुब्रह्मयज्ञके रामो भवन्तं, पौरुषं न तत्.
५.४२१ चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः
५.४२२ किं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके.
५.४३१ वनतापसके वीरौ विपक्षे गलिताऽऽदरौ
५.४३२ किं चित्रं यदि साऽवज्ञौ मम्रतुः खरदूषणौ.
५.४४१ त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि,
५.४४२ गुणांश्चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश्च नः सदा.
५.४५१ शीर्षच्छेद्यमतोऽहं त्वा कर्ॐइ क्षितिवर्धनम्,
५.४५२ कारयिष्यामि वा कृत्यं विजिघृक्षुर्वनौकसौ.
५.४६१ तमुद्यतनिषाताऽसिं प्रत्युवाच जिजीविषुः
५.४६२ मारीचोऽनुनयंस्त्रासाद्"अभ्यमित्र्यो भवामि ते.
५.४७१ हरामि रामस्ॐइत्री मृगो भूत्वा मृगद्युवौ,
५.४७२ उद्योगमभ्यमित्रीणो यथेष्टं त्वं च संतनु."
५.४८१ ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः
५.४८२ यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.
५.४९१ तेनाऽदुद्यूषयद्रामं मृगेण मृगलोचना
५.४९२ मैथिली विपुलोरस्कं प्रावुवूर्षुर्मृगाऽजिनम्.
५.५०१ योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः
५.५०२ मृगस्याऽनुपदी रामो जगाम गजविक्रमः
५.५११ स्थायं स्थायं क्वचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्
५.५१२ वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये.
५.५२१ चिरं क्लिशित्वा मर्माविद्रामो विलुभितप्लवम्
५.५२२ शब्दायमानमव्यात्सीत्भयदं क्षणदाचरम्.
५.५३१ श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी
५.५३२ मत्वा कष्टश्रितं रामं स्ॐइत्रिं गन्तुमैजिहत्.
५.५४१ "एष प्रावृषिजाऽम्भोद नादी भ्राता विरौति ते,
५.५४२ ज्ञातेयं कुरु स्ॐइत्रे ! भयात्त्रायस्व राघवम्."
५.५५१ "रामसंघुषितं नैतन्, मृगस्यैव विवञ्चिषोः
५.५५२ रामस्वनितसङ्काशः स्वान्", इत्यवदत्स ताम्.
५.५६१ "आप्यानस्कन्धकण्ठांऽसं रुषितं सहितुं रणे
५.५६२ प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः
५.५७१ देहं बिभ्नक्षुरस्त्राऽग्नौ मृगः प्राणैर्दिदेविषन्
५.५७२ ज्याघृष्टकठिनाऽङ्गुष्ठं राममायान्मुमूर्षया.
५.५८१ शत्रून्भीषयमाणं तं रामं विस्मापयेत कः,
५.५८२ मा स्म भैषीस्, त्वयाऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"
५.५९१ "यायास्त्वमिति कामो मे, गन्तुमुत्सहसे न च,
५.५९२ इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया.
५.६०१ मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः
५.६०२ निरगात्"शत्रुहस्तं त्वं यास्यसी"ति शपन्वशी.
५.६११ गते तस्मिन्, जलशुचिः शुद्धदन्रावणः शिखी
५.६१२ जञ्जपूकोऽक्षमालावान्धारयो मृदलाबुनः
५.६२१ कमण्डलुकपालेन शिरसा च मृजावता
५.६२२ संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्डवान्
५.६३१ अधीयन्नात्मविद्विद्यां धारयन्मस्करिव्रतम्
५.६३२ वदन्बह्वङ्गुलिस्फोटं भ्रूक्षेपं च विलोकयन्
५.६४१ संदिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्
५.६४२ चंक्रमावान्समागत्य सीतामूचेÄ"सुखाभव."
५.६५१ सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्
५.६५२ कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता.
५.६६१ का त्वमेकाकिनी भीरु ! निरन्वयजने वने,
५.६६२ क्षुध्यन्तोऽप्यघसन्व्यालास्त्वामपालां कथं न वा.
५.६७१ हृदयंगममूर्तिस्त्वं सुभगंभावुकं वनम्
५.६७२ कुर्वाणा भीममप्येतद्वदाऽभ्यैः केन हेतुना.
५.६८१ सुकृतं प्रियकारी त्वं कं हरस्युपतिष्ठसे,
५.६८२ पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः.
५.६९१ परिपर्युदधे रूपमाद्युलोकाच्च दुर्लभम्.
५.६९२ भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम्.
५.७०१ आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनी
५.७०२ सत्परिमललक्ष्मीका नाऽपुंस्काऽसीति मे मतिः.
५.७११ मिथ्यैव श्रीः श्रियंमन्या, श्रीमन्मन्यो मृषा हरिः,
५.७१२ साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः
५.७२१ नोदकण्ठिष्यताऽत्यर्थं, त्वामैक्षिष्यत चेत्स्मरः,
५.७२२ खेलायन्ननिशं नापि सजूःकृत्य रतिं वसेत्,
५.७३१ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,
५.७३२ कान्तिं नाऽभिमनायेत को वा स्थाणुसमोऽपि ते.
५.७४१ दुःखायते जनः सर्वाह्, स एवैकः सुखायते,
५.७४२ यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.
५.७५१ कः. पण्डितायमानस्त्वा मादायाऽऽमिषसन्निभाम्
५.७५२ त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्वनम्."
५.७६१ ओजायमाना तस्याऽर्ध्यं प्रणीय जनकाऽऽत्मजा
५.७६२ उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः
५.७७१ "महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम
५.७७२ पितुः प्रियंकरो भर्ता क्षेमंकारस्तपस्विनाम्.
५.७८१ निहन्ता वैरकाराणां सतां बहुकरः सदा
५.७८२ पारश्वधिकरामस्य शक्तेरन्तकरो रणे
५.७९१ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा
५.७९२ पितुर्नियोगाद्राजत्वं हित्वा योऽभ्यागमद्वनम्
५.८०१ पितत्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वने
५.८०२ यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते.
५.८११ दीव्यमानं शितान्बाणानस्यमानं महागदाः
५.८१२ निघ्नानं शात्रवान्रामं कथं त्वं नाऽवगच्छसि.
५.८२१ भ्रातरि न्यस्य यातो मां मृगाविन्मृगयामसौ,
५.८२२ एषितुं प्रेषितो यातो मया तस्याऽनुजो वनम्
५.८३१ अथाऽऽयस्यन्कषायाऽक्षः स्यन्नस्वेदकणोल्बणः
५.८३२ संदर्षिताऽऽन्तराकूतस्तामवादीद्दशाननः,
५.८४१ "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्
५.८४२ को नग्नमुषितप्रख्यं बहु मन्येत राघवम्.
५.८५१ राक्षसान्बटुयज्ञेषु पिण्डीशूरान्निरस्तवान्
५.८५२ यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः
५.८६१ मत्पराक्रमसंक्षिप्तराज्यभोगपरिच्छदः
५.८६२ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः
५.८७१ निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकः
५.८७२ अध्यास्तेऽन्तर्गिरं यस्मात्, कस्तन्नाऽवैति कारणम्.
५.८८१ भिन्ननौक इव ध्यायन्मत्तो बिभ्यद्यमः स्वयम्
५.८८२ कृष्णिमानं दधानेन मुखेनाऽऽस्ते निरुद्यतिः
५.८९१ समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी
५.८९२ रत्नपारायणं नाम्ना लङ्केति मम मैथिलि !
५.९०१ आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता
५.९०२ आर्पितोरुसुगन्धिस्रक्तस्यां वस मया सह.
५.९११ संगच्छ प्ॐस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !
५.९१२ राघवः प्रोष्यपापीयान्, जहीहि तमकिंचनम्.
५.९२१ अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि
५.९२२ वशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे.
५.९३१ मा स्म भूर्ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,
५.९३२ उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव."
५.९४१ तां प्रातिकूलिकीं मत्वा जिहीर्षुर्भीमविग्रहः
५.९४२ बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः
५.९५१ त्रस्यन्तीं तां समादाय यतो रात्रिंचराऽऽलयम्
५.९५२ तूष्णींभूय भयादासांचक्रिरे मृगपक्षिणः
५.९६१ उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ
५.९६२ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.
इति प्रकीर्णकाण्डः प्रथमः समाप्तः

अतः परमधिकारकाण्डम्
५.९७१ "द्विषन्! वनेचराऽग्र्याणां त्वमादायचरो वने
५.९७२ अग्रेसरो जघन्यानां मा भूः पूर्वसरो मम.
५.९८१ यशस्करसमाचारं ख्यातं भूवि दयाकरम्
५.९८२ पितुर्वाक्यकरं रामं धिक्त्वां दुन्वन्तमत्रपम्
५.९९१ अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः
५.९९२ तव राक्षस ! रामस्य नेयः कर्मकरोपमः
५.१००१ सतामरुष्करं पक्षी वैरकारं नराऽशिनम्
५.१००२ हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्.

अतः परं प्रकीर्णकाः
५.१०११ धुन्वन्सर्वपथीनं खे वितानं पक्षयोरसौ
५.१०१२ मांसशोणितसंदर्शं तुण्डघातमयुध्यत.
५.१०२१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे
५.१०२२ आघ्नानो विध्यमानो वा रणान्निववृते न च.
५.१०३१ पिशाचमुखधौरेयं सच्छत्रकवचं रथम्
५.१०३२ युधि कद्रथवद्भीमंबभञ्ज ध्वजशालिनम्

अतः परं आमधिकारः
५.१०४१ संत्रासयांचकाराऽरिं, सुरान्पिप्राय पश्यतः,
५.१०४२ स त्याजयांचकाराऽरिं सीतां विंशतिबाहुना.
५.१०५१ असीतो रावणः कासांचक्रे शस्त्रैर्निराकुलः,
५.१०५२ भूयस्तं भेदिकांचक्रे नखतुण्डाऽऽयुधः खगः.
५.१०६१ हन्तुं क्रोधवशादीहांचक्राते तौ परस्पसम्,
५.१०६२ न वा पलायांचक्रे विर्दयांचक्रे न राक्षसः.
५.१०७१ उपासांचक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः,
५.१०७२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात्पतत्रिणः
५.१०८१ प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन्
५.१०८२ रथवरमधिरुह्य भीमधुर्यं स्वपुरमगात्परिगृह्य रामकान्ताम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP