तृतीयप्रपाठकः - तृतीया दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुं ।
मंहिष्ठं सिञ्च इन्दुभिः ॥२१४॥
अतश्चिदिन्द्र न उपा याहि शतवाजया ।
इषा सहस्रवाजया ॥२१५॥
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरं ।
क उग्राः के ह शृण्विरे ॥२१६॥
बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
साधः कृण्वन्तमवसे ॥२१७॥
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् ।
अर्यमा देवैः सजोषाः ॥२१८॥
दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् ।
वि भानुं विश्वथातनत् ॥२१९॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥२२०॥
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत ।
वाश्रा अभिज्ञु यातवे ॥२२१॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥२२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP