पाद १ - खण्ड ४४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २८ - अन्तोदात्ते जातप्रतिषेधः ।

२ - २८ - अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः ।

३ - २८ - दन्तजाता स्तनजाता ।

४ - २८ - पाणिगृहीत्यादीनाम् विशेषे ।

५ - २८ - पाणिगृहीत्यादीनाम् विशेषे इति वक्तव्यम् ।

६ - २८ - पाणिन्गृहीती इति भार्या ।

७ - २८ - यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति ।

८ - २८ - बहुलम् तणि ।

९ - २८ - बहुलम् तणि इति वक्तव्यम् ।

१० - २८ - किम् इदम् तणि इति ।

११ - २८ - सञ्ज्ञाच्छन्दसोः ग्रहणम् ।

१२ - २८ - किम् प्रयोजनम् ।

१३ - २८ - प्रबद्धविलूनाद्यर्थम् ।

१४ - २८ - प्रबद्धविलूनी प्रबद्धविलूना ।

१५ - २८ - अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् ।

१६ - २८ - अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् इति वक्तव्यम् ।

१७ - २८ - बहु ।

१८ - २८ - बहुकृता ।

१९ - २८ - नञ् ।

२० - २८ - अकृता ।

२१ - २८ - सु ।

२२ - २८ - सुकृता ।

२३ - २८ - काल ।

२४ - २८ - मासजाता संवत्सरजाता ।

२५ - २८ - सुखादि ।

२६ - २८ - सुखजाता दुःखजाता ।

२७ - २८ - जातिपूर्वात् वा ।

२८ - २८ - अथ वा जातिपूर्वात् इति वक्तव्यम् ।

१ - २८ - स्वाङ्गात् च उपसर्जनात् इति उच्यते ।

२ - २८ - किम् स्वाङ्गम् नाम ।

३ - २८ - अद्रवम् मूर्तिमत् स्वाङ्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् ।

४ - २८ - अप्राणिनः अपि स्वाङ्गम् ।

५ - २८ - अद्रवम् इति किमर्थम् ।

६ - २८ - बहुलोहिता ।

७ - २८ - न एतत् अस्ति ।

८ - २८ - बह्वचः न इति प्रतिषेधः भविष्यति ।

९ - २८ - इदम् तर्हि बहुकफा ।

१० - २८ - मूर्तिमत् इति किमर्थम् ।

११ - २८ - बहुबुद्धिः बहुमनाः ।

१२ - २८ - न एतत् अस्ति ।

१३ - २८ - अतः इति वर्तते ।

१४ - २८ - इदम् तर्हि ।

१५ - २८ - बहुज्ञाना ।

१६ - २८ - प्राणिस्थम् इति किमर्थम् ।

१७ - २८ - श्लक्ष्णमुखा शाला ।

१८ - २८ - अविकारजम् इति किमर्थम् ।

१९ - २८ - बहुगडुः बहुपटिका ।

२० - २८ - न एतत् अस्ति ।

२१ - २८ - इह तावत् बहुगडुः इति अतः इति वर्तते ।

२२ - २८ - बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति ।

२३ - २८ - इदम् तर्हि बहुशोफा ।

२४ - २८ - अतत्स्थम् तत्र दृष्टम् च ।

२५ - २८ - अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति ।

२६ - २८ - दीर्घकेशी रथ्या इति ।

२७ - २८ - तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति ।

२८ - २८ - दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।

१ - ५४ - अथ उपसर्जनग्रहणम् किमर्थम् ।

२ - ५४ - इह मा भूत् ।

३ - ५४ - शिखा ।

४ - ५४ - उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् ।

५ - ५४ - उपसर्जनग्रहणम् अनर्थकम् ।

६ - ५४ - किम् कारणम् ।

७ - ५४ - बहुव्रीह्यधिकारात् ।

८ - ५४ - बहुव्रीहेः इति वर्तते ।

९ - ५४ - क्व प्रकृतम् ।

१० - ५४ - बहुव्रीहेः च अन्तोदात्तात् इति ।

११ - ५४ - बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।

१२ - ५४ - बह्वचः न इति प्रतिषेधम् वक्ष्यति ।

१३ - ५४ - तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत ।

१४ - ५४ - बह्वचः उपसर्जनात् न इति ।

१५ - ५४ - अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् ।

१६ - ५४ - बहुर्वीहेः इति वर्तते ।

१७ - ५४ - बहुव्रीहिविशेषणम् विज्ञायेत ।

१८ - ५४ - अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् ।

१९ - ५४ - अस्ति इति आह स्वडा स्वडी इति ।

२० - ५४ - बह्वजर्थम् इति चेत् स्वाङ्गग्रहणात् सिद्धम् । स्वाङ्गग्रहणम् क्रियते ।

२१ - ५४ - तत् बह्वज्ग्रहणेन विशेषयिष्यामः ।

२२ - ५४ - स्वाङ्गात् बह्वचः न इति ।

२३ - ५४ - एवम् तर्हि अन्तोदादात्तात् इति वर्तते ।

२४ - ५४ - अन्तोदात्तार्थः अयम् आरम्भः ।

२५ - ५४ - अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् ।

२६ - ५४ - यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति ।

२७ - ५४ - स्वाङ्गसमुदायप्रतिषेधार्थम् तु ।

२८ - ५४ - स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।

२९ - ५४ - श्वाङ्गात् यथा स्यात् ।

३० - ५४ - स्वाङ्गसमुदायात् मा भूत् ।

३१ - ५४ - कल्याणपाणिपादा ।

३२ - ५४ - अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति ।

३३ - ५४ - स्वाङ्गम् हि एतत् उपसर्जनम् ।

३४ - ५४ - न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।

३५ - ५४ - काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति ।

३६ - ५४ - एतत् अपि न अस्ति प्रयोजनम् ।

३७ - ५४ - अस्वाङ्गपूर्वपदात् इति वर्तते ।

३८ - ५४ - तेन स्वाङ्गम् विशेषयिष्यामः ।

३९ - ५४ - अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति ।

४० - ५४ - यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् ।

४१ - ५४ - ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् ।

४२ - ५४ - न इति आह ।

४३ - ५४ - पूर्वपदविशेषणम् ।

४४ - ५४ - न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति ।

४५ - ५४ - यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति ।

४६ - ५४ - बहुव्रीहिः च विशेषितः ।

४७ - ५४ - कथम् ।

४८ - ५४ - क्तात् इति वर्तते ।

४९ - ५४ - तेन बहुव्रीहिम् विशेषयिष्यामः ।

५० - ५४ - अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति ।

५१ - ५४ - इदम् तर्हि प्रयोजनम् ।

५२ - ५४ - बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् ।

५३ - ५४ - निष्केशी यूका ।

५४ - ५४ - अतिकेशी माला ।

१ - ९ - नासिकादीनाम् विभाषायाम् पुच्छात् च ।

२ - ९ - नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् ।

३ - ९ - कल्याणपुच्छी कल्याणपुच्छा ।

४ - ९ - कबरमणिविषशरेभ्यः नित्यम् ।

५ - ९ - कबरमणिविषशरेभ्यः नित्यम् इति वक्तव्यम् ।

६ - ९ - कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी ।

७ - ९ - उपमानात् पक्षात् च ।

८ - ९ - उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् ।

९ - ९ - उलूकपक्षी शाला उलूकपक्षी सेना इति ।

१ - १९ - नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः विप्रतिषेधेन ।

२ - १९ - नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।

३ - १९ - नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका ।

४ - १९ - सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति ।

५ - १९ - इह उभयम् प्राप्नोति ।

६ - १९ - सनासिका अनासिका विद्यमाननासिका इति ।

७ - १९ - सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।

८ - १९ - न एषः युक्तः विप्रतिषेधः ।

९ - १९ - अयम् विधिः सः प्रतिषेधः ।

१० - १९ - विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः ।

११ - १९ - अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते ।

१२ - १९ - सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् सहनञ्विद्यमानपूर्वलक्षणम् अपि बाधेत ।

१३ - १९ - का तर्हि गतिः ।

१४ - १९ - इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।

१५ - १९ - पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते ।

१६ - १९ - सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।

१७ - १९ - ओष्ठजङ्घादन्तकर्णश्र्ङ्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।

१८ - १९ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते ।

१९ - १९ - सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।

१ - २० - दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् वक्तव्यम् ।

२ - २० - प्राङ्मुखी प्रत्यङ्मुक्ःी ।

३ - २० - ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान् ङीप्प्रसङ्गः ।

४ - २० - ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान् ङीप् प्रसज्येत ।

५ - २० - प्राग्गुल्फा प्रत्यग्ललाटा ।

६ - २० - ननु च एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति ।

७ - २० - यदि अपि एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत ।

८ - २० - न एषः दोषः ।

९ - २० - उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।

१० - २० - अथ वा ङीषः आदेशः ङीप् करिष्यते ।

११ - २० - तत् तर्हि ङीषः ग्रहणम् कर्तव्यम् ।

१२ - २० - न कर्तव्यम् ।

१३ - २० - प्रकृतम् अनुवर्तते ।

१४ - २० - क्व प्रकृतम् ।

१५ - २० - अन्यतः ङीष् इति ।

१६ - २० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१७ - २० - दिक्पूर्वपदात् इति एषा पञ्चमी ङीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१८ - २० - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

१९ - २० - न अयम् प्रत्ययविधिः ।

२० - २० - विहितः प्रत्ययः प्रकृतः च अनुवर्तते.

१ - ८ - जातेः इति उच्यते ।

२ - ८ - का जातिः नाम ।

३ - ८ - आकृतिग्रहणा जातिः लिङ्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह ।

४ - ८ - अपरः आह प्रादुर्भावविनाशाभ्याम् सत्त्वस्य युगपत् गुणैः असर्वलिङ्गाम् बह्वर्थाम् ताम् जातिम् कवयः विदुः ।

५ - ८ - गोत्रम् च चरणानि च ।

६ - ८ - कः पुनः एतयोः जातिलक्षणयोः विशेषः ।

७ - ८ - यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् ।

८ - ८ - यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् ।

१ - ८ - अथ अस्त्रीविषयात् इति कथम् इदम् विज्ञायते ।

२ - ८ - समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति ।

३ - ८ - किम् च अतः ।

४ - ८ - यदि विज्ञायते समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति ।

५ - ८ - अथ विज्ञायते क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति ।

६ - ८ - अस्तु क्व चित् यत् अस्त्रीविषयम् इति ।

७ - ८ - कथम् माला बलाका इति ।

८ - ८ - अजादिषु पाठः करिष्यते ।

१ - ९ - अयोपधात् इति किमर्थम् ।

२ - ९ - इभ्या क्षत्रिया ।

३ - ९ - अत्यल्पम् इदम् उच्यते अयोपधात् इति ।

४ - ९ - अकोपधात् इति अपि वक्तव्यम् इह अपि यथा स्यात् ।

५ - ९ - चटका मूषिका इति ।

६ - ९ - यदि अकोपधात् इति उच्यते काकी कोकी शुकी इति न सिध्यति ।

७ - ९ - अस्तु तर्हि अयोपधात् इति एव ।

८ - ९ - कथम् चटका मूषिका इति ।

९ - ९ - अजादिषु पाठः कर्तव्यः ।

१ - २५ - सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः वक्तव्यः ।

२ - २५ - सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा ।

३ - २५ - सम्भस्त्राजिनशणपिण्डेभ्यः फलात् ।

४ - २५ - सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात् प्रतिषेधः वक्तव्यः ।

५ - २५ - सम् ।

६ - २५ - सम्फला ।

७ - २५ - सम् ।

८ - २५ - भस्त्रा ।

९ - २५ - भस्त्राफला ।

१० - २५ - भस्त्रा ।

११ - २५ - अजिन ।

१२ - २५ - अजिनफला ।

१३ - २५ - अजिन ।

१४ - २५ - पिण्ड ।

१५ - २५ - पिण्डफला ।

१६ - २५ - पिण्ड ।

१७ - २५ - शण ।

१८ - २५ - शणफला ।

१९ - २५ - शण ।

२० - २५ - श्वेतात् च इति वक्तव्यम् ।

२१ - २५ - श्वेतफला ।

२२ - २५ - त्रेः च ।

२३ - २५ - त्रेः च प्रतिषेधः वक्तव्यः ।

२४ - २५ - त्रिफला ।

२५ - २५ - मुलात् नञः ।

१ - ६ - जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् ।

२ - ६ - अयोपधात् इति वर्तते ।

३ - ६ - योपधात् अपि यथा स्यात् ।

४ - ६ - औदमेयी ।

५ - ६ - इतः मनुष्यजातेः इञः उपसङ्ख्यानम् । इतः मनुष्यजातेः इञः उपसङ्ख्यानम् कर्तव्यम् ।

६ - ६ - सौतङ्गमी मौनिचिती ।

१ - २१ - किमर्थः ङकारः ।

२ - २१ - विशेषणाऋथः ।

३ - २१ - क्व विशेषणाऋथेन अर्थः ।

४ - २१ - न ऊङ्धात्वोः इति ।

५ - २१ - न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत ।

६ - २१ - अथ दीर्घोच्चारणम् किमर्थम् न ऊङ् उतः इति एव उच्येत ।

७ - २१ - का रूपसिद्धिः ब्रह्मबन्धूः , धीवबन्धूः इति ।

८ - २१ - सवर्णदीर्घत्वेन सिद्धम् ।

९ - २१ - न सिध्यति ।

१० - २१ - गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत ।

११ - २१ - इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत ।

१२ - २१ - इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत ।

१३ - २१ - न एषः दोषः ।

१४ - २१ - यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति ।

१५ - २१ - उभयतः आश्रये न अन्तादिवत् ।

१६ - २१ - यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत इति ।

१७ - २१ - पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः ।

१८ - २१ - यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति ।

१९ - २१ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः ।

२० - २१ - शेषलक्षणः तर्हि कप् प्राप्नोति ।

२१ - २१ - तस्मात् दीर्घोच्चारणम् कर्तव्यम् ।

१ - ७ - ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् ।

२ - ७ - ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् ।

३ - ७ - अलाबूः कर्कन्धूः ।

४ - ७ - अप्राणिजातेः इति किमर्थम् ।

५ - ७ - कृकवाकुः ।

६ - ७ - अरज्ज्वादीनाम् इति किमर्थम् ।

७ - ७ - रज्जुः हनुः ।

१ - २ - सहितसह्हाभ्याम् च इति वक्तव्यम् ।

२ - २ - सहितोरूः सहोरूः ।

१ - २ - अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति ।

२ - २ - कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः ।

१ - ११ - षात् च यञः चाप् ।

२ - ११ - षात् च यञः चाप् वक्तव्यः ।

३ - ११ - शार्कराक्ष्या पौतिमाष्या ।

४ - ११ - तत्र अयम् अपि अर्थः ।

५ - ११ - गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।

६ - ११ - सः न पठितव्यः भवति ।

७ - ११ - यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति ।

८ - ११ - इष्टम् एव एतत् सङ्गृहीतम् ।

९ - ११ - गौक्ष्यापुत्रः इति एव भवितव्यम् ।

१० - ११ - एवम् हि सौनागाः पठन्ति ।

११ - ११ - ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति ।

१ - ३७ - अनः उपधालोपिनः ऊधसः ङीष् पूर्वविप्रतिषिद्धम् ।

२ - ३७ - अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।

३ - ३७ - अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी ।

४ - ३७ - ऊधसः ङीष् भवति इति अस्य अवकाशः ।

५ - ३७ - विभाषा ङीप् ।

६ - ३७ - यदा न ङीप् सः अवकाशः ।

७ - ३७ - ङीप्प्रसङ्गे उभयम् प्राप्नोति ।

८ - ३७ - ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।

९ - ३७ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१० - ३७ - न वक्तव्यः ।

११ - ३७ - अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः ङीष् भवति इति एतत् अनुवर्तिष्यते ।

१२ - ३७ - आवट्यात् यञः ष्फः चापः ।

१३ - ३७ - आवट्यात् यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन ।

१४ - ३७ - आवट्यात् यञः चापः अवकाशः उदीचाम् ।

१५ - ३७ - आवट्या ।

१६ - ३७ - ष्फस्य अवकाशः अन्यानि यञन्तानि ।

१७ - ३७ - गार्ग्यायणी वात्स्यायनी ।

१८ - ३७ - आवट्यशब्दात् प्राचाम् उभयम् प्राप्नोति ।

१९ - ३७ - आवट्यायनी ।

२० - ३७ - ष्फः भवति पूर्वविप्रतिषेधेन ।

२१ - ३७ - आवट्यग्रहणेन न अर्थः ।

२२ - ३७ - यञः ष्फः चापः इति एव ।

२३ - ३७ - इदम् अपि सिद्धम् भवति ।

२४ - ३७ - शार्कराक्ष्यायणी पौतिमाष्यायणी ।

२५ - ३७ - यञ्ग्रहणेन न अर्थः ।

२६ - ३७ - ष्फः चापः इति एव ।

२७ - ३७ - गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।

२८ - ३७ - इदम् अपि सिद्धम् भवति गौकक्ष्यायणी ।

२९ - ३७ - तत् तर्हि वक्तव्यम् ।

३० - ३७ - न वक्तव्यम् ।

३१ - ३७ - एवम् वक्ष्यामि ।

३२ - ३७ - प्राचाम् ष्फः तद्धितः सर्वत्र ।

३३ - ३७ - क्व सर्वत्र ।

३४ - ३७ - यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति ।

३५ - ३७ - ततः लोहिताइद्कतन्तेभ्यः सर्वत्र ।

३६ - ३७ - क्व सर्वत्र ।

३७ - ३७ - प्राचाम् च उदीचाम् च ।

१ - ३३ - इह कस्मात् न भवति ।

२ - ३३ - दाक्षी प्लाक्षी इति ।

३ - ३३ - अतिशायिकेन अयम् तमशब्देन निर्देशः क्रियते ।

४ - ३३ - सः च त्रिप्रभृतिषु वर्तते ।

५ - ३३ - त्रिप्रभृतीनाम् अभावात् ।

६ - ३३ - यदि एवम् प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु आम्विधिः केन ते न स्यात् प्रकर्षे यदि अयम् तमः ।

७ - ३३ - प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् ।

८ - ३३ - अव्ययघात् इति प्राप्नोति ।

९ - ३३ - प्रकर्षे यदि अयम् तमः ।

१० - ३३ - यदि अयम् तमः प्रकर्षे वर्तते ।

११ - ३३ - उद्गतस्य प्रकर्षः अयम् ।

१२ - ३३ - गतशब्दः अत्र लुप्यते ।उद्गतस्य अयम् प्रकर्षः ।

१३ - ३३ - गतशब्दस्य अत्र लोपः भवति ।

१४ - ३३ - नाव्ययार्थप्रकर्षः अस्ति ।

१५ - ३३ - धात्वर्थः अत्र प्रकृष्यते ।

१६ - ३३ - नाव्ययस्य अर्थस्य प्रकर्षः ।

१७ - ३३ - कस्य तर्हि ।

१८ - ३३ - धात्वर्थस्य ।

१९ - ३३ - उद्गतः अपेक्षते किम् चित् ।

२० - ३३ - त्रयाणाम् द्वौ किल उद्गतौ । अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति ।

२१ - ३३ - त्रयाणाम् द्वौ किल उद्गतौ ।

२२ - ३३ - त्रयाणाम् किल द्वौ उद्गतौ भवतः ।

२३ - ३३ - चतुष्प्रभृतिकर्तव्यः वाराह्यायाम् न सिध्यति ।

२४ - ३३ - चतुष्प्रभृतिषु ष्यङ् वक्तव्यः वाराह्यायाम् न सिध्यति ।

२५ - ३३ - वाराह्यायाम् न प्राप्नोति ।

२६ - ३३ - किम् कारणम् ।

२७ - ३३ - चतुष्प्रभृतीनाम् अभावात् ।

२८ - ३३ - भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते ।

२९ - ३३ - भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य ।

३० - ३३ - विधिः च आमः न लक्ष्यते ।

३१ - ३३ - विधिः च आमः न क्व चित् अपि लक्ष्यते ।

३२ - ३३ - शब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु ।

३३ - ३३ - एवम् तर्हि अन्यः अयम् आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते ।

१ - ११९ - किम् पुनः अयम् अणिञोः आदेशः आहोस्वित् अणिञ्भ्याम् परः ।

२ - ११९ - कः च अत्र विशेषः ।

३ - ११९ - ष्यङि अनादेशे यलोपवचनम् ।

४ - ११९ - ष्यङि अनादेशे यलोपः वक्तव्यः ।

५ - ११९ - औदमेघ्यायाः छात्राः औदमेघाः । द्विः अण्विधिः ।

६ - ११९ - द्विः च अण् विधेयः ।

७ - ११९ - औदमेघ्यायाः छात्राः औदमेघाः ।

८ - ११९ - औदमेघ्यानाम् सङ्घः औदमेघः ।

९ - ११९ - इञः इति अण् न प्राप्नोति ।

१० - ११९ - अस्तु तर्हि आदेशः ।

११ - ११९ - आदेशे नलोपवचनम् ।

१२ - ११९ - यदि आदेशः नलोपः वक्तव्यः ।

१३ - ११९ - औडुलोम्या शारलोम्या इति ।

१४ - ११९ - ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।

१५ - ११९ - न वा ष्यङः लोपनिमित्तत्वात् ।

१६ - ११९ - न वा एषः दोषः ।

१७ - ११९ - किम् कारणम् ।

१८ - ११९ - ष्यङः लोपनिमित्तत्वात् ।

१९ - ११९ - लोपनिमित्तः ष्यङ् ।

२० - ११९ - न अकृते लोपे ष्यङ् प्राप्नोति ।

२१ - ११९ - किम् कारणम् ।

२२ - ११९ - गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति ।

२३ - ११९ - अथ वा पुनः अस्तु परः ।

२४ - ११९ - ननु च उक्तम् ष्यङि अनादेशे यलोपवचनम् द्विः अण्विधिः इति ।

२५ - ११९ - न एषः दोषः ।

२६ - ११९ - यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः ।

२७ - ११९ - किम् कारणम् ।

२८ - ११९ - पुंवद्भावात् यजादौ तद्धिते ।

२९ - ११९ - यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति ।

३० - ११९ - अयम् तर्हि दोषः द्विः अण्विधिः इति ।

३१ - ११९ - न एषः दोषः ।

३२ - ११९ - सिद्धः च प्रत्ययविधौ ।

३३ - ११९ - सः च सिद्धः प्रत्ययविधौ ।

३४ - ११९ - उभयम् इदम् उक्तम् आदेशः परः इति च ।

३५ - ११९ - किम् अत्र न्याय्यम् ।

३६ - ११९ - अदेशः इति एतत् न्याय्यम् ।

३७ - ११९ - कुतः एतत् ।

३८ - ११९ - एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च निर्देशः कृतः ।

३९ - ११९ - अतः एषः पक्षः निर्दोषः ।

४० - ११९ - ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः ।

४१ - ११९ - पुंवद्भावेन यलोपः परिहृतः ।

४२ - ११९ - स च पुंवद्भावः अडे भवति ।

४३ - ११९ - तत्र औदमेघेयः न सिध्यति ।

४४ - ११९ - अनुबन्धौ त्वया कार्यौ ।

४५ - ११९ - यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ ।

४६ - ११९ - एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः ।

४७ - ११९ - क्व सामान्यग्रहणाऋथेन अर्थः ।

४८ - ११९ - यङः चाप् इति ।

४९ - ११९ - अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः ।

५० - ११९ - अत्र एव ।

५१ - ११९ - किम् प्रयोजनम् ।

५२ - ११९ - चापर्थम् ।

५३ - ११९ - चाप् यथा स्यात् ।

५४ - ११९ - तव कथम् चाप् ।

५५ - ११९ - टाब्विधिः मम ।

५६ - ११९ - टापा मम सिद्धम् ।

५७ - ११९ - ननु च मम अपि टापा सिद्धम् ।

५८ - ११९ - न सिध्यति ।

५९ - ११९ - अणः इति इञः इति च ईकारः प्राप्नोति ।

६० - ११९ - न एषः दोषः ।

६१ - ११९ - न एवम् विज्ञायते अणन्तात् अकारान्तात् इञन्तात् इकारान्तात् इति ।

६२ - ११९ - कथम् तर्हि ।

६३ - ११९ - अण् यः अकारः इञ् यः इकारः इति ।

६४ - ११९ - स्वरार्थः तर्हि त्वया चाप् वक्तव्यः ।

६५ - ११९ - ञ्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति ।

६६ - ११९ - तव अपि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति ।

६७ - ११९ - उक्ते अपि हि भवन्ति एते ।

६८ - ११९ - उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः ।

६९ - ११९ - उक्तम् एतत् स्वाऋथिकाः टाबादयः इति ।

७० - ११९ - मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यम् न इति ।

७१ - ११९ - तेन ञित् न भविष्यति ।

७२ - ११९ - अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति ।

७३ - ११९ - अस्थानिवत्त्वे दोषः ।

७४ - ११९ - वृद्धिः ते न प्राप्नोति ।

७५ - ११९ - औडुलोम्या शारलोम्या ।

७६ - ११९ - न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति ।

७७ - ११९ - तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति ।

७८ - ११९ - त्वया अपि अत्र विशेषार्थम् कर्तव्यम् स्यात् विशेषणम् ।

७९ - ११९ - त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः ।

८० - ११९ - क्व विशेषणार्थेन अर्थः ।

८१ - ११९ - ष्यङः सम्प्रसारणम् इति ।

८२ - ११९ - अक्रिया एव विशेषः अत्र सानुबन्धः विशेषवान् ।

८३ - ११९ - अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान् ।

८४ - ११९ - पाश्यायाम् ते कथम् न स्यात् ।

८५ - ११९ - पाश्यापुत्रः इति अत्र कस्मात् न भवति ।

८६ - ११९ - एकः मे स्यात् विशेषणम् ।

८७ - ११९ - एकः मम विशेषणाऋथः ।

८८ - ११९ - त्वया पुनः द्वौ कर्तव्यौ ।

८९ - ११९ - अथ एकस्मिन् अपि सति कः करिष्यते ।

९० - ११९ - किम् च अतः ।

९१ - ११९ - अन्यस्मिन् सूत्रभेदः स्यात् । यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति ।

९२ - ११९ - षिति लिङ्गम् प्रसज्येत ।

९३ - ११९ - अथ षित् क्रियते षितः इति ईकारः प्राप्नोति ।

९४ - ११९ - ङिति चेक्रीयिते दोषः ।

९५ - ११९ - अथ ङित् क्रियते चेक्रीयिते दोषः भवति ।

९६ - ११९ - लोलूयापुत्रः लोलूयापतिः इति ।

९७ - ११९ - व्यवधानात् न दुष्यति ।

९८ - ११९ - अकारेण व्यवहितत्वात् न दोषः भवति ।

९९ - ११९ - यः अनन्तरः न धातुः सः ।

१०० - ११९ - धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः ।

१०१ - ११९ - यः धातुः सः अननन्तरः ।

१०२ - ११९ - यः च धातुः स असौ अनन्तरः ।

१०३ - ११९ - न चेत् उभयतः साम्यम् उभयत्र प्रसज्येत ।

१०४ - ११९ - न चेत् उभयतः साम्यम् उभयत्र प्राप्नोति ।

१०५ - ११९ - यदि पुनः यङा धातुः विशेष्येत ।

१०६ - ११९ - यङा विशेष्येत यदि इह धातुः यङ् धातुना वा यदि तुल्यम् एतत् ।

१०७ - ११९ - यदि एव यङा धातुः विशेष्यते यदि अथ अपि धातुना यङ् तुल्यम् एतत् भवति ।

१०८ - ११९ - उभौ प्रधानम् यदि न अत्र दोषः । अथ उभौ प्रधानम् भवतः न अत्र दोषः भवति ।

१०९ - ११९ - तथा प्रसार्येत तु वाक्पतिः ते ।

११० - ११९ - तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणम् प्राप्नोति ।

१११ - ११९ - धातुप्रकरणस्य इह न स्थानम् इति निश्चयः ।

११२ - ११९ - धातुप्रकरणस्य इह स्थानम् न अस्ति इति कृत्वा एषः निश्चयः क्रियते ।

११३ - ११९ - अवश्यम् आत्त्वार्थम् धातुग्रहणम् कर्तव्यम् ।

११४ - ११९ - इह मा भूत् ।

११५ - ११९ - गोभ्याम् गोभिः नौभ्याम् नौभिः ।

११६ - ११९ - आत्त्वार्थम् यदि कर्तव्यम् तत्र एव तत् करिष्यते ।

११७ - ११९ - उपदेशे यत् एजन्तम् तस्य चेद् आत्त्वम् इष्यते उद्देशः ऋऊढिशब्दानाम् ।

११८ - ११९ - तेन गोः न भविष्यति ।

११९ - ११९ - एवम् तर्हि उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

१ - ३९ - किमर्थम् इदम् उच्यते ।

२ - ३९ - गोत्रावयवात् अगोत्रार्थम् ।

३ - ३९ - गोत्रावयवात् इति उच्यते ।

४ - ३९ - अगोत्रार्थः अयम् आरम्भः ।

५ - ३९ - गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् ।

६ - ३९ - गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।

७ - ३९ - इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी ।

८ - ३९ - एवम् तर्हि गोत्रात् एव गोत्रावयवात् ।

९ - ३९ - गोत्रात् इति चेत् वचनानर्थक्यम् ।

१० - ३९ - गोत्रात् इति चेत् वचनम् अनर्थकम् ।

११ - ३९ - सिद्धम् गोत्रे पुर्वेण एव ।

१२ - ३९ - इदम् तर्हि प्रयोजनम् ।

१३ - ३९ - गुरूपोत्तमयोः इति उच्यते ।

१४ - ३९ - अगुरूपोत्तमाऋथः अयम् आरम्भः ।

१५ - ३९ - अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वप्रसङ्गः ।

१६ - ३९ - अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः ।

१७ - ३९ - तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः ।

१८ - ३९ - तत्रभवताम् यत् अपत्यम् तानि गोत्राणि ।

१९ - ३९ - अतः अन्ये गोत्रावयवाः ।

२० - ३९ - तत्र उत्पत्तिः प्राप्नोति ।

२१ - ३९ - तत् च अनिष्टम् ।

२२ - ३९ - तस्मात् न अर्थः अनेन योगेन ।

२३ - ३९ - कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते ।

२४ - ३९ - सिद्धम् तु रौढ्यादिषु उपसङ्ख्यानात् ।

२५ - ३९ - सिद्धम् एतत् ।

२६ - ३९ - कथम् ।

२७ - ३९ - रौढ्यादिषु उपसङ्ख्यानात् ।

२८ - ३९ - रौढ्यादिषु उपसङ्ख्यानम् कर्तव्यम् ।

२९ - ३९ - के पुनः रौढ्यादयः ।

३० - ३९ - ये क्रौड्यादयः ।

३१ - ३९ - भारद्वाजीयाः पठन्ति सिद्धम् तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः इति ।

३२ - ३९ - सिद्धम् एतत् ।

३३ - ३९ - कथम् ।

३४ - ३९ - कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते ।

३५ - ३९ - अथ वा गोत्रावयवः कः भवतुम् अर्हति ।

३६ - ३९ - गोत्रात् अवयुतः ।

३७ - ३९ - कः च गोत्रात् अवयुतः ।

३८ - ३९ - यः अनन्तरः ।

३९ - ३९ - दैवदत्त्या याज्ञदत्त्या इति ।

१ - ५२ - समर्थवचनम् किमर्थम् ।

२ - ५२ - समर्थात् उत्पत्तिः यथा स्यात् उपगोः अपत्यम् ।

३ - ५२ - असमर्थात् मा भूत् इति कम्बलः उपगोः अपत्यम् देवदत्तस्य इति ।

४ - ५२ - समर्थवचनम् अनर्थकम् ।

५ - ५२ - न हि असमर्थेन अर्थाभिधानम् ।

६ - ५२ - समर्थवचनम् अनर्थकम् ।

७ - ५२ - किम् कारणम् ।

८ - ५२ - न हि असमर्थेन अर्थाभिधानम् ।

९ - ५२ - न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।

१० - ५२ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

११ - ५२ - अथ प्रथमवचनम् किमर्थम् ।

१२ - ५२ - प्रथमवचनम् प्रकृतिविशेषणार्थम् ।

१३ - ५२ - प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् ।

१४ - ५२ - अप्रथमात् मा भूत् ।

१५ - ५२ - उपगोः अपत्यम् इति अपत्यशब्दात् ।

१६ - ५२ - प्रथमवचनम् अनर्थकम् ।

१७ - ५२ - न हि अप्रथमेन अर्थाभिधानम् ।

१८ - ५२ - प्रथमवचनम् अनर्थकम् ।

१९ - ५२ - किम् कारणम् ।

२० - ५२ - न हि अप्रथमेन अर्थाभिधानम् ।

२१ - ५२ - न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।

२२ - ५२ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

२३ - ५२ - अथ वावचनम् किमर्थम् ।

२४ - ५२ - वाक्यम् अपि यथात् स्यात् ।

२५ - ५२ - उपगोः अपत्यम् इति ।

२६ - ५२ - वावचने च उक्तम् ।

२७ - ५२ - किम् उक्तम् ।

२८ - ५२ - तत्र तावत् उक्तम् ।

२९ - ५२ - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।

३० - ५२ - इह अपि वावचनम् अनर्थकम् ।

३१ - ५२ - किम् कारणम् ।

३२ - ५२ - तत्र नित्यत्वात् प्रत्ययस्य ।

३३ - ५२ - इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च ।

३४ - ५२ - स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च ।

३५ - ५२ - तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

३६ - ५२ - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

३७ - ५२ - तस्मात् न अर्थः वावचनेन ।

३८ - ५२ - अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् ।

३९ - ५२ - कर्तव्यम् च ।

४० - ५२ - किम् प्रयोजनम् ।

४१ - ५२ - समर्थात् उत्पत्तिः यथा स्यात् ।

४२ - ५२ - असमर्थात् मा भूत् ।

४३ - ५२ - किम् पुनः समर्थम् ।

४४ - ५२ - अर्थाभिधाने यत् समर्थम् ।

४५ - ५२ - किम् पुनः तत् ।

४६ - ५२ - कृतवर्णानुपूर्वीकम् पदम् ।

४७ - ५२ - सौत्थितिः वैक्षमाणिः इति ।

४८ - ५२ - अथ तत् वावचनम् न एव कर्तव्यम् ।

४९ - ५२ - कर्तव्यम् च ।

५० - ५२ - किम् प्रयोजनम् ।

५१ - ५२ - नित्याः शब्दाः ।

५२ - ५२ - नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते ।

१ - १९ - अयुक्तः अयम् निर्देशः ।

२ - १९ - न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते ।

३ - १९ - कः तर्हि ।

४ - १९ - दीव्यतिशब्दः ।

५ - १९ - कथम् तर्हि निर्देशः कर्तव्यः ।

६ - १९ - प्राक् दीव्यतेः इति ।

७ - १९ - सः तर्हि तथा निर्देशः कर्तव्यः प्राक् दीव्यतेः इति ।

८ - १९ - न कर्तव्यः ।

९ - १९ - दीव्यतिशब्दे दीव्यच्छब्दः अस्ति ।

१० - १९ - तस्मात् एषा पञ्चमी ।

११ - १९ - किम् पुनः कारणम् विकृतनिर्देशः क्रियते ।

१२ - १९ - एतत् ज्ञापयति आचार्यः ।

१३ - १९ - भवति एषा परिभाषा एकदेशविकृतम् अनन्यवत् भवति इति ।

१४ - १९ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१५ - १९ - एकदेशविक्र्टेषु उपसङ्ख्यानम् चोदितम् ।

१६ - १९ - तत् न कर्तव्यम् भवति ।

१७ - १९ - अथ वा प्राक्शब्दः अयम् दिक्शब्दः ।

१८ - १९ - दिक्शब्दैः च योगे पञ्चमी भवति ।

१९ - १९ - तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति ।

१ - १२ - अथ प्राग्वचनम् किमर्थम् ।

२ - १२ - प्राग्वचनम् सकृद्विधानार्थम् ।

३ - १२ - प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।

४ - १२ - सकृद्विहितः प्रत्ययः विहितः यथा स्यात् ।

५ - १२ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

६ - १२ - न एतत् अस्ति प्रयोजनम् ।

७ - १२ - अधिकारात् अपि एतत् सिद्धम् ।

८ - १२ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

९ - १२ - अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति ।

१० - १२ - अतः इञ् अण् च इति अण् अपि प्राप्नोति ।

११ - १२ - तस्मात् प्राग्वचनम् ।

१२ - १२ - तस्मात् प्राग्वचनम् कर्तव्यम् ।

१ - २९ - अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।

२ - २९ - प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति ।

३ - २९ - किम् च अतः ।

४ - २९ - यदि विज्ञायते प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति ।

५ - २९ - अथ विज्ञायते प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति ।

६ - २९ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः इञ् अणम् भाधते ।

७ - २९ - यथा न दोषः तथा अस्तु ।

८ - २९ - प्राक् दीव्यतः ये अर्थाः इति विज्ञायते ।

९ - २९ - कुतः एतत् ।

१० - २९ - तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।

११ - २९ - इतरथा बह्व्यः प्रकृतयः पठ्यन्ते ।

१२ - २९ - ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत ।

१३ - २९ - अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति ।

१४ - २९ - ननु च उक्तम् अपवादविषये अण्प्रसङ्गः इति ।

१५ - २९ - न वा क्व चित् वावचनात् ।

१६ - २९ - न वा एषः दोषः ।

१७ - २९ - किम् कारणम् ।

१८ - २९ - क्व चित् वावचनात् ।

१९ - २९ - यत् अयम् वावचनम् करोति पीलायाः वा उदश्वितः अन्यतरस्याम् इति तत् ज्ञापयति आचार्यः न अपवादविषये अण् भवति इति ।

२० - २९ - यदि एतत् ज्ञाप्यते न अर्थः प्राग्वचनेन ।

२१ - २९ - अधिकारात् सिद्धम् ।

२२ - २९ - ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।

२३ - २९ - न एषः दोषः ।

२४ - २९ - परिहृतम् एतत् न वा क्व चित् वावचनात् इति ।

२५ - २९ - किम् पुनः कारणम् इयान् अवधिः गृह्यते ।

२६ - २९ - न प्राक् ठकः इति एव उच्येत ।

२७ - २९ - एतत् ज्ञापयति अर्थेषु अयम् भवति इति ।

२८ - २९ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२९ - २९ - प्रकृतिविशेषात् उपद्यमानः इञ् अणम् बाधते ।

१ - ३५ - वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् ।

२ - ३५ - वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३५ - वाक् ।

४ - ३५ - वाच्यः ।

५ - ३५ - वाक् ।

६ - ३५ - मति ।

७ - ३५ - मात्यः ।

८ - ३५ - मति ।

९ - ३५ - पितृमत् ।

१० - ३५ - पैतृमत्यः ।

११ - ३५ - पृथिव्याः ञाञौ । पृथिव्याः ञाञौ वक्तव्यौ ।

१२ - ३५ - पार्थिवा पार्थिवी ।

१३ - ३५ - देवस्य यञञौ ।

१४ - ३५ - देवस्य यञञौ वक्तव्यौ ।

१५ - ३५ - दैव्यम् दैवम् ।बहिषः टिलोपः च यञ् च ।

१६ - ३५ - बहिषः टिलोपः च यञ् च वक्तव्यः ।

१७ - ३५ - बहिर्भवः बाह्यः ।

१८ - ३५ - ईकक् च ।

१९ - ३५ - ईकक् च वक्तव्यः ।

२० - ३५ - बाहीकः ।

२१ - ३५ - ईकञ् छन्दसि । ईकञ् छन्दसि वक्तव्यः ।

२२ - ३५ - बाहीकम् अस्तु भद्रम् वः ।

२३ - ३५ - स्थाम्नः अकारः ।

२४ - ३५ - स्थाम्नः अकारः वक्तव्यः ।

२५ - ३५ - अश्वत्थामः ।

२६ - ३५ - लोम्नः अपत्येषु बहुषु ।

२७ - ३५ - लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः ।

२८ - ३५ - बहुषु इति किमर्थम् ।

२९ - ३५ - औडलोमिः शारलोमिः ।

३० - ३५ - सर्वत्र गोः अजादिप्रसङ्गे यत् ।

३१ - ३५ - सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः ।

३२ - ३५ - गवि भवम् गव्यम् ।

३३ - ३५ - गोः इदम् गव्यम् ।

३४ - ३५ - गोः स्वम् गव्यम् ।

३५ - ३५ - गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।

१ - २१ - ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम् ।

२ - २१ - ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन ।

३ - २१ - ण्यादीनाम् अवकाशः ।

४ - २१ - दितिः देवता अस्य दैत्यः ।

५ - २१ - अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।

६ - २१ - दुलेः अपत्यम् दौलेयः बालेयः ।

७ - २१ - इह उभयम् प्राप्नोति ।

८ - २१ - दितेः अपत्यम् दैत्यः ।

९ - २१ - अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।

१० - २१ - अचित्तहस्तिधेनोः ठक् ।

११ - २१ - आपूपिकम् शाष्कुलिकम् ।

१२ - २१ - ण्यादीनाम् अवकाशः ।

१३ - २१ - बार्हस्पत्यम् प्राजापत्यम् ।

१४ - २१ - इह उभयम् प्राप्नोति ।

१५ - २१ - वनस्पतीनाम् समूहः वानस्पत्यम् ।

१६ - २१ - ण्यादयः भवन्ति पूर्वविप्रतिषेधेन ।

१७ - २१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१८ - २१ - न वक्तव्यः ।

१९ - २१ - इष्टवाचीपरशब्दः ।

२० - २१ - विप्रतिषेधे यत् इष्टम् तत् भवति ।

२१ - २१ - दितिवनस्पतिभ्याम् अपत्यसमूहयोः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP