अर्थशास्त्रम् अध्याय ०१ - भाग २०

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


२०.०१
वास्तुक.प्रशस्ते देशे सप्राकार.परिखा.द्वारम् अनेक.कक्ष्या.परिगतम् अन्तःपुरं कारयेत् ॥ Kआ०१.२०.०२
कोशगृह.विधानेन मध्ये वास.गृहम्, गूढ.भित्ति.संचारं मोहन.गृहं तन्.मध्ये वा वास.गृहम्, भूमि.गृहं वा_आसन्न.चैत्य.काष्ठ.देवता.अपिधान.द्वारम् अनेक.सुरुङ्गा.संचारं तस्य_उपरि प्रासादं गूढ.भित्ति.सोपानं सुषिर.स्तम्भ.प्रवेश.अपसारं वा वास.गृहं यन्त्र.बद्ध.तल.अवपातं कारयेत्, आपत्.प्रतीकार.अर्थम् आपदि वा ॥

२०.०३
अतो_अन्यथा वा विकल्पयेत्, सह.अध्यायि.भयात् ॥

२०.०४
मानुषेण_अग्निना त्रिर् अपसव्यं परिगतम् अन्तःपुरम् अग्निर् अन्यो न दहति, न च_अत्र_अन्यो_अग्निर् ज्वलति, वैद्युतेन भस्मना मृत्.सम्युक्तेन करक.वारिणा_अवलिप्तं च ॥

२०.०५
जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकाभिर् अक्षीवे जातस्य_अश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥

२०.०६
मयूर.नकुल.पृषत.उत्सर्गः सर्पान् भक्षयति ॥

२०.०७
शुकः सारिका भृङ्ग.राजो वा सर्प.विष.शङ्कायां क्रोशति ॥

२०.०८
क्रौञ्चो विष.अभ्याशे माद्यति, ग्लायति जीवं.जीवकः, म्रियते मत्त.कोकिलः, चकोरस्य_अक्षिणी विरज्येते ॥

२०.०९
इत्य् एवम् अग्नि.विष.सर्पेभ्यः प्रतिकुर्वीत ॥

२०.१०
पृष्ठतः कक्ष्या.विभागे स्त्री.निवेशो गर्भ.व्याधि.संस्था वृक्ष.उदक.स्थानं च ॥

२०.११
बहिः कन्या.कुमार.पुरम् ॥

२०.१२
पुरस्ताद् अलङ्कार.भूमिर् मन्त्र.भूमिर् उपस्थानं कुमार.अध्यक्ष.स्थानं च ॥

२०.१३
कक्ष्य.अन्तरेष्व् अन्तर्वंशिक.सैन्यं तिष्ठेत् ॥

२०.१४
अन्तर्.गृह.गतः स्थविर.स्त्री.परिशुद्धां देवीं पश्येत् ॥

२०.१५
देवी.गृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्या.अन्तर्गतश् च पुत्रः कारूषम् ॥

२०.१६
लाजान् मधुना_इति विषेण पर्यस्य देवी काशि.राजम्, विष.दिग्धेन नूप्रेण वैरन्त्यम्, मेखला.मणिना सौवीरम्, जालूथम् आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥

२०.१७
तस्माद् एतान्य् आस्पदानि परिहरेत् ॥

२०.१८
मुण्ड.जटिल.कुहक.प्रतिसंसर्गं बाह्याभिश् च दासीभिः प्रतिषेधयेत् ॥

२०.१९
न च_एनाः कुल्याः पश्येयुः, अन्यत्र गर्भ.व्याधि.संस्थाभ्यः ॥

२०.२०
रूप.आजीवाः स्नान.प्रघर्ष.शुद्ध.शरीराः परिवर्तित.वस्त्र.अलंकाराः पश्येयुः ॥

२०.२१
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता.पितृ.व्यञ्जनाः स्थविर.वर्षधर.अभ्यागारिकाश् च_अवरोधानां शौच.आशौचं विद्युः, स्थापयेयुश् च स्वामि.हिते, ॥

२०.२२
स्व.भूमौ च वसेत् सर्वः पर.भूमौ न संचरेत् ।

२०.२२
न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत् ॥

२०.२३
सर्वं च_अवेक्षितं द्रव्यं निबद्ध.आगम.निर्गमम् ।

२०.२३
निर्गच्छेद् अभिगच्छेद् वा मुद्रा.संक्रान्त.भूमिकम् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP