आत्मानं च निराकारं साकारं ब्रह्मरुपिणम् ।
महाविद्यामहामन्त्रदातारं परमेश्वरम् ॥३३॥

सर्वासिद्धिप्रदातारं गुरुदेवं नमाम्यहम् ।
कायेन मनसा वाचा ये नमन्ति निरन्तरम् ॥३४॥

अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि ।
प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः ॥३५॥

मध्याहने दशलक्षञ्च सायाहने कोटिपुण्यदम् ।
प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः ॥३६

तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥३७॥

शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारुपिणम् ।
भजामि वरदं गुरुं किरणचारुशोभाकुलं प्रकाशितपदद्वयाम्बुजमलक्तकोटिप्रभम् ॥३८॥

जगद्भयानिवारणं भुवनभोगमोक्षप्रदम् गुरोः पादयुगाम्बुज जयति यत्र योगे जयम् ।
भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकालक्षयम् ॥३९॥

प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभु परापरगुरुं भजे सकलबाह्यभोगप्रदम् ।
विशालनयनाम्बुजद्वयतडित्प्रभामण्डलं कडारमणिपाटलेन्दुबिन्दुकम् ॥४०॥

चलाचलकलेवरं प्रचपलदले द्वादशे महौजसमुमापतेर्विगतदक्षभागे ह्रदि ।
प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्‌याननं भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् ॥४१॥

गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसारं नानाशब्दाद् भुताहलादितपरिजनाच्चारुच्चारुचक्रत्रिभङम् ।
नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् ॥४२॥

या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया ।
जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते कन्दर्पीर्पितशान्तियोनिजननी विष्णुप्रिया शाङकरी ॥४३॥

या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी मूले पद्मचतुर्दले कुलवर्ता निःश्वासदेशाश्रिता ।
साक्षात्काङ्‌क्षितकल्पवृक्ष लतिका सूद्भाषयन्ती प्रिया नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते ॥४४॥

ऊद्र्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती ।
सूक्ष्मा साधागोचरामृतमयी मूलदिशीर्षाम्बुजे पूर्णा चेतसि भाव्यते भुवि कदा माता सदोद्धर्वामगा ॥४५॥

स्थितिपालनयोगेन ध्यानेन पूजनेन वा ।
यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः ॥४६॥

कल्याणं धनधान्यं च कीर्तिमायुर्यशःश्रियम् ।
सायाहने च प्रभाते च पठेद्यदि सुबुद्धिमान् ॥४७॥

स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः ।
स्तवस्यास्यः प्रसादेन वागीशत्वमवाप्नुयात् ॥४८॥

पशुभावस्थिता ये तु ते‍पि सिद्धाः न संशयः ।
आदौ साधकदेवश्च सदाचारमतिः सदा ॥४९॥

पशुभावस्ततो वीरः सायाहेन दिव्यभाववान् ।
एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः ॥५०॥

शान्तो दान्तः कुलीश्च विनीतः शुद्धवेषवान् ।
शुद्धाचारः सुप्रतिष्ठः सुचिर्दक्षः सुबुद्धिमान् ॥५१॥

आश्रमी ध्याननिष्ठश्च मन्त्रतन्तविशारदः ।
निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ॥५२॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP