भैरवी उवाच
अथातः सम्प्रवक्ष्यामि सर्वदर्शनविद्यया ।
सर्वज्ञ परमानन्दो दयाबीज भयङ्कर ॥१॥

श्रृणुष्वैकमनाः शम्भो कुलाचारविधिं श्रृणु ।
पशूनां व्रतभङादौ विधिं प्रथमतः प्रभो ॥२॥

व्रतभङे नित्यभङे नित्यपूजादिकर्मणि ।
सहस्त्रं प्रजमेन्मन्त्री व्रतदोषोपशान्तये ॥३॥

नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ।
देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् ॥४॥

गुरोराज्ञापालानञ्च देवतानित्यपूजनम् ।
पशुभावस्थितो मर्त्यो महासिद्धिं लभेद् ध्रुवम् ॥५॥

पशूनां प्रथमो भावो वीरस्य वीरभावनम् ।
दिव्यानां दिव्यभावस्तु तेषां भावास्त्रयः स्मृताः ॥६॥

स्वकुलचारहीनो यः साधकः स्थिरमानसः ।
निष्फालार्थी भवेत् क्षिप्रं कुलाचारप्रभावतः ॥७॥

केनोपायेन भगवतीचरणाम्भोजदर्शनम् ।
प्राप्नोति पद्मवदने पशुभावस्थितो नरः ॥८॥

तत्प्रकारं सुविस्तार्य कथ्यतां कुलकामिनि ।
यदि भक्तिर्दृढा मेऽस्ति यदि स्नेहोऽस्ति मां प्रति ॥९॥

महाभैरवी उवाच
प्रभाते च समुत्थाय अरुणोदयकालतः ।
निशाष्टदण्डपर्यन्तं पशूनां भाव ईरितः ॥१०॥

प्रातः शय्यादिकं कृत्वा पुनः शय्यास्थितः पशुः ।
गुरुं सञ्चिन्तयेच्छीर्षाम्भोजे साहस्त्रके दले ॥११॥

तरुणादित्यसङ्काशं तेजोबिम्बं महागुरुम् ।
अनन्तान्तमहिमासागरं शशिशेखरम् ॥१२॥

महाशुभ्रं भासुराङं द्विनेत्र द्विभुजं विभुम् ।
आत्मोपलब्धिर्विषमं तेजसा शुक्लवाससम् ॥१३॥

आज्ञाचक्रोद्र्ध्वनिकरं कारणं जगतां मुखम् ।
धर्मार्थकाममोक्षाङु वराभयकरं विभिम् ॥१४॥

प्रफुल्लकमलारुढं सर्वज्ञं जगदीश्वरम ।
अन्तःप्रकाशचपलं वनमालाविभूषितम् ॥१५॥

रत्नालङकारभूषाढ्यं देवदेवं सदा भजेत् ।
अन्तर्यागक्रमेणैव पद्मपुष्पैः समर्चयेत् ॥१६॥

एकान्तभक्त्या प्रणमेदायुरारोग्यवृद्धये ।
अथ मध्ये जपेन्मन्त्रमाद्यन्तप्रणवेन च ॥१७॥

मध्ये वाग्भवमायोज्य गुरुनाम ततः परम् ।
आनन्दनाथशब्दान्ते गुरुं डेऽन्तं समुद्धरेत् ॥१८॥

नमः शब्दं ततो ब्रूयात् प्रणवं सर्वसिद्धिदम् ।
महागुरोर्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥१९॥

वाक्‍सिद्धिर्वदनाम्भोजे गुरुमन्त्रप्रभावतः ।
शतमष्टोत्तरं नित्य सहस्त्रं वा तथाष्टकम् ॥२०॥

प्रजप्यार्पणणमाकृत्य प्राणायामत्रयञ्चरेत् ।
वाग्भवेन ततः कुर्यात् प्राणायामविधं मुदा ॥२१॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२२॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥२३॥

देवतायाः दर्शनस्य कारणं करुणानिधिम् ।
सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् ॥२४॥

वराभयकरं नित्यं श्वेतपद्मनिवासिनम् ।
महाभयनिहन्तारं गुरुदेव नमाम्यहम् ॥२५॥

महाज्ञानाच्छापिताङु नराकारं वरप्रदम् ।
चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् ॥२६॥

सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् ।
शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् ॥२७॥

ब्रह्मारन्ध्रे महापद्मे तेजोबिम्ब निराकुले ।
योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते ॥२८॥

सहस्त्रदलसङ्काशे कर्णिकामध्यमध्यके ।
महाशुक्लभासुरार्ककोटिकोटिमहौजसम् ॥२९॥

सर्वपीठस्थममलं परं हंसं परात्परम् ।
वेदोध्दाकरं नित्यं काम्यकर्मफलप्रदम् ॥३०॥

सदा मनःशक्तिमयालयस्थानं पदद्वयम् ।
शरज्ज्योत्स्नाजलामालाभिरिन्दुकोटिवन्मुखम् ॥३१॥

वाञ्छतिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् ।
भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि ॥३२॥

N/A

References : N/A
Last Updated : February 09, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP