अष्टमस्कन्धपरिच्छेदः - अष्टाविंशतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।

अमरस्तुतिवादमोदानिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥१॥

विमस्थत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।

हयरत्नमभूदथेभरत्नं द्युतरुश्र्चाप्सरसः सुरेषु तानि ॥२॥

जगदीश भवत्परा तदानीं कमनीयां कमला बभूव देवी ।

अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥३॥

त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारित् ।

सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिर्गीर्भिरभ्यषिञ्चन् ॥४॥

अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् ।

मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥५॥

वरणस्रजमात्तभृङ्गनादं दधती सा कुचकुम्भमन्दयाना ।

पदशिञ्चितमञ्चुनूपुरा त्वां कलितव्रीडविलासमाससाद ॥६॥

गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।

अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥७॥

उरसा तरसा ममानिथैनां भुवनानां जननीमन्यभावाम् ।

त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्र्वम् ॥८॥

अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।

तमसः पदवीमदास्त्वमनामतिसम्माननया महासुरेभ्यः ॥९॥

तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।

अमृतं कलशे वहन् कराभ्यामखिलार्तिं हर मारुतालयेश ॥१०॥

॥ इति अमृतकथने कालकूटोत्पत्तिवर्णनं लक्ष्मीस्वयंवरवर्णनम् अमृतोत्पत्तिवर्णनं च अष्टाविंशतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP