यंत्र - मंगळ यंत्र

यंत्राची श्रद्धापूर्वक शास्रोक्त आणि धार्मिक पूजा केल्याने अवश्य फळ मिळते.


१०

११

गजाग्निदिखैकाश्च नवाद्रिबाणा पाताल रुद्रारसकाविलेख्या ।

भौमस्य यंत्र क्रमतो विधार्यमनिष्टनाशं प्रवदन्ति गर्गाः ॥

पुराणोक्त भौम - जप मंत्र

र्‍हीं धरणीगर्भसभूतं विद्युत्‍ - कान्तिसमप्रभम्‍ ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥

अर्थः-- पृथ्वीया उदरातून ज्याची उत्पन्नी झाली आहे विद्युतपुत्र ( विज ) प्रमाणे ( तेजस्वी ) ज्याची कान्ति आहे व जो हातात शक्ति धारण करुन राहतो त्या मंगल देवास भी प्रणाम करतो.

वैदिक जप मंत्र

ॐ अग्निर्मूर्द्धा दिवः रुपोऽङ्गारको गायत्री, अङ्गारकप्रीत्यर्थ जपे विनियोगः । या ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथ्विव्या अयम् अपार्ठ रेतार्ठ सि जिन्वति ॥

तंत्रोक्त भौम मंत्र

क्रां क्रीं क्रौं सः भौमाय नमः । या ॐ हूँ श्रीं मंगलाय नमः ।

जपसंख्याः-- १० हजार, कलियुगात ४० हजार ।

भौम गायत्री मंत्र

ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात्‍ ।

मंगळः-- दक्षिण दिशा, त्रिकोणमंडल, अंगुळे ३, अवन्ति देश, भारद्वाज गोत्र, मेष - वृश्चिकाचा स्वामी, वाहन - मेंढा, समिधा - खदिर ( खैर ).

दान द्रव्यः-- मूंगा, सोने, तांबे, मसूर, गुळ, तूप, लाल कपडा, लाल कन्हेर, फूल, केशर, कस्तूरी, लाल बैल, लाल चंदन.

दानाची वेळः-- सकाळी दोन तास

धारण करण्याचे रत्नः-- मूंगा, नमिळाल्यास नागजिव्हा मूळ लाल दोर्‍यात व लाल कपड्यात गुंडाळून धारण करावे.

ऋणमोचन - मङ्गलस्तोत्रम्

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायः सर्वकमविरोधकः ॥१

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥२

अङ्गारको यमश्चैव सर्वरोगापहारकः ।

वृष्टे कर्ता‍ऽपहर्ता च सर्वकामफलप्रदः ॥३

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्‍ ।

ऋणं न जायए तस्य धनं शीघ्रमवाप्नुयात् ॥४

धरणीगर्भ - संभूतं विद्युत्कान्तिसमप्रभम्‍ ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्‍ ॥५

स्तोत्रमङ्कारकस्यैतत्‍ पठनीयं सदा नृभिः ।

न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्‍ ॥६

अङ्गारक महाभाग ! भगवन ! भक्तवत्सल।

त्वां नमामि ममाशेषमृणमाशु विनाशय ॥७

ऋण - रोगादि - दारिद्र्यं ये चान्ये ह्यपमृत्यवः ।

भय - क्लेश - मनस्तापा नश्यन्तु मम सर्वदा ॥८

अतिवक्त्र दुराराध्य भोग - मुक्त - जितात्मनः ।

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्‍ ॥९

विरञ्चिव - शक्र - विष्णूनां मनुष्याणां तु का कथा ।

तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबल ॥१०

पुत्रान्‍ देहि धनं देहि त्वामस्मि शरणं गतः ।

ऋण - दारिद्र्य - दुःखेन शत्रुणां च भयात्ततः ॥११

एभिर्द्वादशभिः श्लोकैर्यः स्तोति च धरासुतम्‍ ।

महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२

 

N/A

References : N/A
Last Updated : April 16, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP