-
Incorrupt,a.
अदुष्ट, शुचि, पवित्र, शुद्ध.
-
INCORRUPT , INCORRUPTED, a.
अदुष्टः -ष्टा -ष्टं, अदूषितः -ता -तं, अविकृतः-ता -तं, अविकारितः -ता -तं, शुचिः -चिः -चि, शुद्धः -द्धा -द्धं; पवित्रः -त्रा -त्रं, अभ्रष्टः -ष्टा -ष्टं.
-
-ness,s.
शुचिता, शुद्धता.
Site Search
Input language: